________________
IN THE BIG BHANDAR AT JESALMERE.
जिनवचनविचारे नित्यमाश(स)क्तयोगैः सुविमलगुणरंधैर्वर्द्धमानव्रतींद्रैः ॥ इयमुपदेशपदानां टीका रचिता जनावबोधाय । पंचाधिकपंचाशद्युक्ते संवत्सरसहस्रे ॥ कृतिरियं जैनागमभावनाभावितांतःकरणानां श्रीवर्धमानसूरिपूज्यपादानामिति । अक्षरघटनामानं सम्यगविज्ञाय यत्कृतं धार्टयात् । गंभीरपदार्थानामुपदेशानां मया स्मरणहेतोः ॥ विद्वद्भिरागमव(च?)रैरवधानपरैः परोपकाररतैः ।
मय्यनुकंपैकरसैस्तच्छोध्यं मर्षणीयं च ॥ संवत् १२१२ चैत्रसुदि १३ गुरौ अद्येह श्रीअजयमेरुदुर्गे समस्तराजावलीविराजितपरमभटारकमहाराजाधिराजश्रीविग्रहराजदेवविजयराज्ये उपदेशपदटीकाऽलेखीति ।
49. त्रुटितपत्र. 50. पंचाशकवृत्ति by अभयदेव. 185 leaves. (त्रुटित) 30x21. (मु.) 51. उपदेशपट्टीका by वर्धमानाचार्य. leaves 149-299. Same as No. 48.
25x 23. संवत् ११९३ ज्येष्ठसुदि २ रवौ ।
52. त्रुटितपत्रसंग्रह.. 53. हैमतद्धितवृत्ति (त्रुटित ). 265 leaves. 19] x 2. (मु.)
Beg:-तद्धितोणादि [ : । ६।१।१॥] 54. पंचसंग्रहवृत्ति [by मलयगिरि]. 2-432 leaves. :.1 x 2. ( मु.)
चरमसंछोभसमयं(ए?) एगा टिइ(ई) होइ ete.
तदेवमुक्ता बंधविषयाः (धयः।) 55. (1) शाता(मूल). 1--146 leaves. (त्रुटित) (मु.) ।
(2)शातावृत्ति [by अभयदेव ]. 149-264 leaves. (मु.) 56. नवपदप्रकरणबृहद्वृत्ति. 1-255 leaves. 32x2}. Beg:-शुद्धध्यानधनप्राप्त्या कर्मदारियविद्रुतौ ।
निर्वृतिः साधिता येन तं नमामि जिनप्रभुं ॥१॥ जयति जितकर्मशत्रुर्लब्ध्वा(ब्धा?)तुलमहिमकेवलपताकः । त्रिदशासुरकृतपूजः स तत्व(त्त्व)विनिवेदको वीरः ॥२॥ यस्याः प्रसादयत्ने(याने?)न लीलया शेयसागरं । तरंति विबुधाः सा मे सन्निधत्तां सरस्वती ॥ ३ ॥ मम बुद्धिकुमुदिनीयं यत्संगमशशधरोदये सम्यक् । अलभत विकासमसमं तान्भक्त्या निजगुरूनौमि ॥ ४ ॥ श्रीदेवगुप्तसूरिर्विरचितवान्नवपदप्रकरणं यत् । विवृति तस्य विधित्सुर्विज्ञपये सज्जनानेवं ॥ ५॥ वृत्तिर्यद्यपि विद्यतेत्र विहिता तैरेव पूज्यैः स्वयं संक्षेपेण तथापि सा न सुगमा गंभीरशब्दा यतः । विस्पष्टार्थपदप्रबंधरुचिरा तेनेयमारभ्यते किंचिद्विस्तरशालिनी तनुधियामिच्छानुवृत्त्या मया ॥ ६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org