SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ CATALOGUE OF PALM-LEAF MSS. वाग्मिग्रामशिरोरनं वंदे मर्त्येश्वरस्तुतं । भक्ता सुमेधसां धुर्य श्रीमज्जिनपतिं गुरुं ॥ ४ ॥ End :- इति श्रीधन्यशालिभद्रमहर्षिचरिते शालिभद्रपूर्वजन्मभणनादिधन्यशालिभद्रसर्वार्थसिद्धिगमनमहाविदेहविजय भाविमुक्तिप्राप्तिफलप्रतिपादनपर्यन्तव्यावर्णनो नाम षष्ठः परिच्छेदः । समाप्ते(tतं चे)दं धन्यशालिभद्रमुनिपुंगवयोश्चरित्रमिति अनुष्टुभां १४६० श्रीमद्भूर्जर भूमिभूषण मणौ श्री श्रीमद्दुर्लभराजराजपुरतो यश्चैत्यवासिद्विपान् । निलोंड्यागमहेतुयुक्ति नखरैर्वासं गृहस्थालये साधूनां समतिष्ठपन्मुनिमृगाधीशोऽप्रधृष्यः परैः ॥ सूरिः स चान्द्रकुलमानसराज हंसः श्रीमज्जिनेश्वर इति प्रथितः पृथिव्यां । जज्ञे लसच्चरणरागमृदिद्धशुद्धपक्षद्वयः शुभगतिं सुतरां दधानः ॥ 2 1 H. [ तेच्छिष्यो जिनचंद्रसूरिरमृत ज्योतिर्नवी ]नोऽभवत् पद्मोद्भासनभृत्कलंक विकलो दोषोदयध्वंसनः । स्थैर्यो जडिमापहारचतुरः सञ्चक्रमोदावहो दूरीभूततो ( ) तिर्न कुटलो न व्योमसंस्थानकृत् ॥ अन्यो विशिष्ट (पि शिष्य) तिलकोऽभयदेवसूरिः श्रीमज्जिनेश्वरगुरोः शुभ (श्रुत) केतुरासीत् । पंचाशकाष्टकनवांगमनोज्ञटीकाकारः सुचारुधिषणः सुमनः प्रपूज्यः ॥ ४ ॥ आकर्ण्याभयदेवसूरिसुगुरोः सिद्धांत तत्वा (वा) मृतं येनाज्ञायि न संगतो जिनगृहे वासो यतीनामिति । तं त्यक्त्वा [ गृहमेधिगेहवसतिर्निर्दुषणा शिश्रिये सूरिः श्री] जिनवल्लभोभवदसौ विख्यातकीर्तिस्ततः ॥ ५ ॥ भावांस्ततः समुदगाज्जिन दत्तसूरिभं व्यारविंदचय बोधविधानदक्षः । गावः स्फुरति विधिमार्गविकासनैकतानास्तमोविदलनप्रवणा यदीयाः ॥ ६ ॥ बाल्ये श्रीजिनदत्तसूरिविभुमियें दीक्षिताः शिक्षिता दत्वाचार्यपदं स्वयं निजपदे तैरेव संस्थापिताः । श्रीमजिनचंद्रसूरिगुरवोऽपूर्वे दुबिंबोपमा न प्रस्तास्तमसा कलंकविकलाः क्षोणौ बभूवुस्ततः ॥ ७ ॥ यैर्वादीन्द्रकद्रदर्पदलने सिंहैरिव स्फूर्जितं मोहध्वांतविनाशने भुवि सदा सूर्यैरिवोज्नृभितं । भव्यप्राणिसमूहकैरववने चंद्रैरिवेोद्गतं ते श्रीमजिनपत्याभिख्यगुरवोऽभूवन् यतीशोत्तमाः ॥ ८ ॥ तेषु स्वर्गाधिरूढेष्वह बहुगुणस्तद्विनेयावतंसः साधुर्वीरप्रभाख्यः सकलगणधुराधुर्यवर्यो जितश्रीः | आचार्यैः सर्वदेवैर्विहितगुरुपदोधिष्ठितस्तन्महिना 'नामानं लंभितः श्रीवसतिनिवसतिस्थापनाचुंचुसूरैः ॥ ९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018035
Book TitleCatalogue of Manuscripts at Jesalmer
Original Sutra AuthorN/A
AuthorC D Dalal
PublisherCentral Library
Publication Year1923
Total Pages180
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy