________________
92
सूचिपत्रनिर्दिष्टप्रन्थकृन्नामसूची ।
२५
"
३८.
"
प्रन्थकृन्नाम.
पृष्ठे. ग्रन्थकृन्नाम. न्यायप्रवेशकटीका
भवभावनावृत्तिः पञ्चवस्तुकम्
विशेषावश्यकवृत्तिः विशेषा(?आ)वश्यकवृत्तिः
शतकवृत्तिः सङ्ग्रहणीवृत्तिः
शिष्यहिता (विशेषावश्यसमराइचकहा
कव्याख्या?) ८ हरिभद्रसूरिः वृहद्गच्छीयजिनदेवोपाध्यायशिष्यः । हेमचन्द्रसूरिः (२)। छन्दोऽनुशासनवृत्तिः ४ ___ आगमिकवस्तु विचारसारवृत्तिः २६,३५, , युगादिदेवचरित्रम् (त्रि.) ५१ हरिभद्रसूरिः चन्द्रसूरिशिष्यः। नेमिनाथ- "
त्रिषष्टिः
२०,५१ चरित्रम् २० " धातुपारायणवृत्तिः
५ हर्षकुञ्जरोपाध्यायः । सुमित्रचरित्रम् ५४ , लिङ्गानुशासनविवरणम् २२ हेमचन्द्रसूरिः मलधारी। आवश्यक.
हैमशब्दानुशासनलघुवृत्तिः ५,७ वृत्तिटिप्पनम्
३ हेमप्रभसूरिः यशोघोषसूरिशिष्यः । प्रश्नोत्तरनेमिचरितम् (भवभावना.
रत्नमालावृत्तिः त्यन्तर्गतम्)
१५ हेमविजयः। कथारत्नाकरः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org