________________
در
सूचिपत्रनिर्दिष्टग्रन्थकर्तॄणां तन्धनामोपेता सूची ।
ग्रन्थकृन्नाम.
अभयतिलकोपाध्यायः जिनेश्वरसूरिशिष्यः । द्याश्रयवृत्तिः न्यायालङ्कारा ( पञ्चप्रस्थन्यायव्याख्या ) अभयदेवसूरिः । ज्ञातावृत्तिः
""
पञ्चाशकवृत्तिः
भगवतीवृत्तिः
समवायाङ्गवृत्तिः
22
स्थानाङ्गवृत्तिः अमरचन्द्रसूरिः । विभत्तिवियारो ( विचार -
मुखप्रकरणम् ) आज्ञासुन्दरः रुद्रपल्लीयगच्छीयः ।
शीलवतीकथा
""
"
39
जैनग्रन्थकाराः ।
कनकप्रभः । हैमन्यासः
क्षमाकल्याणः । श्रीपाल चरित्रव्याख्या
उदयचन्द्रः । पाण्डित्यदर्पणम् उद्योतनसूरिः See दाक्षिण्य चिह्नसूरिः । ऋषभदासः महिराजपु(? पौत्रः ।
शत्रुञ्जयोद्धार (गू.)
सूक्तरत्नावलीवृत्तिः
( क )
Jain Education International
पृष्ठे | ग्रन्थकृन्नाम.
२२
४८ | जम्बूनागः । मुनिपतिचरित्रम् ७ जयकीर्तिः । छन्दोऽनुशासनम् ६, ७ जयतिलकसूरिः । हरिविक्रम चरित्रम्
८, १८, ३२ जय विजयः देवविजय शिष्यः । शोभन
४०
चन्द्रतिलकोपाध्यायः जिनेश्वरसूरिशिष्यः । अभयकुमारचरित्रम्
स्तुतिवृत्तिः १३,४० ( जयसागर वाचकः जिनराजसूरिशिष्यः । पृथ्वीचन्द्र चरित्रम् ३२ जयसिंहाचार्यः । धर्मोपदेशमालावृत्तिः | जिनचन्द्रसूरिः । संवेगरङ्गशाला ५५ | जिनचन्द्रसूरि : ( ? ) । खरतरपट्टावली ५६ | जिनपतिसूरि : जिनचन्द्रसूरिशिष्यः ।
६०
पञ्चलिङ्गी विवरणम् ५३ विधिप्रबोधोदयम् ५५ | जिनपाल: जिनपतिसूरिशिष्यः । द्वादशकुलकविवरणम् ४
""
५३
४९
५६ जिनप्रभसूरिः । कातन्त्र विभ्रमटीका सन्देहविषौषधिः
६०
२४
२२ जिन भद्रगणिक्षमाश्रमणः । क्षेत्रसमासः २८, ३६
९
در
33
39
क्षेमकीर्तिः । बृहत्कल्पवृत्तिः
३८
""
गुणचन्द्रः रामचन्द्रसहकारी । द्रव्यालङ्कारवृत्तिः १ १ विशेषावश्यकवृत्तिः गुणचन्द्रगणिः । महावीरचरियम् सङ्ग्रहणी गुणपालः ? वीरभद्राचार्य शिष्यः । जम्बूचरियम् २७ जिनभद्रसूरिः जिनप्रिय शिष्यः । अपवर्गगुणवल्लभः? समर्थकः । व्याकरणचतुष्कावचूर्णिः ३६ गुणविनयः जय सोमशिष्यः । उत्सूत्रोद्घटन -
नाममाला
४५
कुलकखण्डनम् सम्बोधसप्ततिकावृत्तिः गुणसमृद्धिमहत्तरा जिनचन्द्रसूरिशिष्या ।
५६
जिनरत्राचार्यः । लीलावतीसार महाकाव्यम् ४३ ५८ | जिनवल्लभसूरिः । आगमिकवस्तुविचारसारः ३५, ४६ पिण्ड विशुद्धिः ३४,६७ |[ जिनेश्वरसूरिः वर्धमानसूरिशिष्यः । निर्वाणलीलावतीकथा ४३] ३५ | जिनेश्वरसूरि : जिनपति सूरिशिष्यः । श्रावकधर्मप्रकरणम्
४९
अञ्जणासुन्दरी चरियम् गोविन्दगणिः । कर्मस्तवटीका २१, २६, वक्रेश्वरसूरिः । सम्यक्त्व प्रकरणवृत्तिः
५५
१२
पृष्ठे.
39
४ ४९
३० ५१
For Private & Personal Use Only
५६
५६
५३
२१
१७
१२
३८
www.jainelibrary.org