________________
32
CATALOGUE OF PALM-LEAF MSS.
End:-किंचेदयणाई बहुजणमहिगिहिव्व पुव्वसूरिहिं ।
प(ए)स्थ णिदंसियाई पयाई इमंमि कालंमि ॥ संवत् १२१५ माघसुदि ८ बुधे । 249. (1) संग्रहणी. 1-31 leaves. 11 x 2. (मु.)
(2) वत्थुविभत्ति (विचारमुख) [ by अमरचन्द्र ]. Beg:--निम्मलनाणपयासियवत्थुविभत्तिं नमित्तु जिणवीरं ।
किं पिं(चि) विभत्तिवियारं वोच्छं बालावबोहत्थं ॥१॥ [ईंह विभयणं विभत्ती भेयपभेया पयत्थसत्थस्स ।
___ सा छन्भेया भणिया पहूहिँ सिरिभद्दबाहूहि ॥ २॥] End:-इय छन्भेयविभत्तिं पवत्ति(वंचि)यं अमरचंदसूरीहिं ।
निसुणंताणं जायइ उम्मेसो नाणलेसस्स ॥ इति विचारमुखप्रकरणं समाप्तं । (3) शालिभद्रचरित्र (प्रा.) 1-106 leaves. (4) पुष्पमाला. 107-155 leaves. (मु.) Col:-संवत् १२२२ पोषवदि. (5) तपश्चरणभेदस्वरूप. 156-161 leaves.
(6) त्रयोदशनवकारस्वरूपफलकुलक. 161-168 leaves. 14x21. 250. प्रवचनसारोद्धार. 1-94 leaves. 11x2. (मु.) 251. (1) कर्मस्तव. (2) श्रावकप्रज्ञप्ति.
1-161 leaves. (मु.) (3) आराधना.
(4) उपदेशमालादिप्रकरण. ) 252. भगवतीवृत्ति by अभयदेव. 435 leaves. (मु.)
Col:-संवत् १२७४ वर्षे प्रथमज्येष्ठवदि ७ शुक्रे प्रह्लादनपुरे भगवतीवृत्तिपुस्तकमलेखि। Added later on ...कर्मसिंहपुत्रेण सादुसाकसुश्रावकेण निजपितृसा. पाहणसिंहपुण्यार्थ श्रीजिनपद्मसूरिसुगुरूपदेशेन श्रीभगवतीवृत्तिसिद्धांतपुस्तकं संवत् १४०० वर्षे मोचायितं । Donor's pras'asty of 21 verses.
श्रीदेवचंद्रसूरेः शिष्याणां देवभद्रसूरीणां ।
वेदमुनिभानुवर्षे भक्त्या विधिनार्पयामास ॥ २० ॥ One board on both sides. श्रीआशापल्या नेमिचैत्यं घटिकागृहं श्रीदेवसूरयः पं० माणिक्यः राहडप्रभृतिदिगंबरभावकाः कुमुदचंद्रः दिगंबरश्राद्धाः श्रीदेवसूरिसमीपे दिगंबरभट्टः पुरः पठति कुमुदचंद्रः वृद्धाथिका नर्तयति गर्वात् । श्रीदेवाचार्याने वृद्धाथिका रोदिति । दिगंवरः वणिजः मालाकारवराः । Reverse-श्रीदेवसूरयः पत्तनं प्रति चलिता रथशकुनमभिनंदयंतः कुमुदचंद्रः सर्प
पश्यति खभ्रवतीनदी दिगंबरघटिकागृहं पार्श्वचैत्यं प्रतोली राजांतःपुरं ।
1 विभत्तिवियार? | 2K.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org