________________
CATALOGUE OF PALM-LEAF MSS.
End:-इति जयदेवच्छंदसि अष्टमोध्यायः समाप्तः ।
संवत् ११९० मार्ग.सुदि १४ सोमे दिने श्रीसर्वदेवाचार्यशिष्यस्य देवचंद्रस्यार्थे पं. श्रीधरेण जयदेवच्छंद(दो)मूलसूत्रमलेखि ।
(2) जयदेवच्छंदोविवृति [ by हर्षट ]. 1-44 leaves. Beg:-शंकरं शाश्वतं सौरिं प्रणम्य विवृणोम्यहं ।
जयदेवानि सूत्राणि वरूपविधिना स्फुटं ॥ End:-भट्टमुकुलकात्मजहर्षटविरचितायां जयदेवच्छंदोविवृतावष्टमोध्यायः ।
समाप्तं जयदेवछंदोविवरणं ॥ (3) कइसिट्ट [ by विरहाङ्क]. 46-39 leaves. Beg:-देहं सरस्सइं पणमिऊण गरुआकह गंधहत्थिं च ।
सम्भावलंछणं पिंगलं च अवलेवइण्हं च ॥१॥ कामिणिकवोलपम्हपरितणुयबुद्धिविहवो वि। दइयाए साहइ समुच्चयं विरहलंछणो वित्तजाईण ॥२॥ जं जियलोए दुविहं मत्तावित्तं च वण्णवित्तं च ।
तस्स मए तुह लक्खणेण लक्खणं सीसइ नअंगी ॥३॥ End:-इअ कविसिहवित्तजाइसमुच्चये छट्ठो निअमो समत्तो। कइसिटछंदं समतं । ( 4 ) कइसिद्ववृत्ति [ by गोपाल ]. 90-183 leaves. Beg:- ... ... रामाकांतिर्जितेत्यसहमान इवांजनेन ।
स्तन्यानि यत्रि(यस्त्रि)दशवैरिविलासिनीनां नेत्रोत्पलानि विदधेऽस्तु स वो हि...॥
... ... [का]त्यायनभरतकम्बलाश्वतरां ।
विरहांककविविरचितायाइछंदोविचितेः करोम्यहं व्याख्यां ॥ End:-चक्रपालात्मजगोपालविरचितायां कृतसिद्धविवृतौ षष्ठो नियमः ।
समाप्तेयं कइसिट्ठटीका कृतिर्भट्टचक्रपालसूनोर्गोपालस्य । (5) वृत्तरत्नाकर. 1-15 leaves. (मु.) (6) छंदोनुशासन [ by जयकीर्ति ]. 1-28 leaves. 12 x 2. Beg:-श्रीवर्धमानमानम्य च्छंदसां पूर्वमक्षरं ।
लक्ष्यलक्षणमावीक्ष्य वक्ष्ये छंदोनुशासनं ॥१॥ छंदःशास्त्रं वहिनं तद्विविक्षोः काव्यसागरं ।
छंदोभाग्वाङ्मयं सर्व न किंचिच्छंदसो विना ॥२॥ End:-मांडव्यपिंगलजनाश्रयसेतवाख्यश्रीपूज्यपादजयदेवबुधादिकाना ।
छंदांसि वीक्ष्य विविधानपि सत्प्रयोगान् छंदोनुशासनमिदं जयकीर्तिनोक्तं ॥ इति जयकीर्तिकृतौ छंदोनुशासन... ... ...
संवत् ११९२ आषाढशुदि १० शनौ लिखितमिदमिति । 239. मुनिसुव्रतचरित्र by पद्मप्रभ. 191 leaves. 271x21. End:-तत्पदपद्मभ्रमरश्चक्रे पद्मप्रभश्चरितमेतत् ।
विक्रमतोऽतिक्रांते वेदप्रहरविमिते समये ॥ 240. (1) बृहत्कल्प. 1-19 leaves. पं० ५००. 331x21.
(2) बृहत्कल्पभाष्य. 1-202 leaves.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org