SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ 26 - प्रस्तावना - शिलालेख यस्य कृपाजलधेविश्राम कंठगताशुसुभटसंग्राम । णर्यशः सृजति शं जिनसार्वभौमः लोद्रवपुरे शतदलकमलबहिःस्थो लेखः । भयजनकव्याया......मं जेतारं जगतः श्रितधामं ।। ८ ।। तारस्वरेण विबुधैः श्रित......होम । कक्षीकृतवसुभृत......पुर्गामं लापोञ्चारमहा...... । शोकारिमारिविरहय.....वातसादा?)मं इत्थं पार्वजिनेश्वरो भुवनदिकुंभ्यंगचंद्रात्मके केशोच्चयमिह नयने क्षमं लिंगति कमला कुरु मे क्षेमं ।। ९ ।। वर्षे वाचकरसारकृपया राकादिने कार्तिके । | भव्यैः स्तुतं निहतदुर्मतदंडषवा(?)मं ।। १८ ।। मासे लोद्रपुरस्थितः शतदलोपेतेन पद्येन सन् कलयति जगतः......प्रेमं लंभयति सौख्यपटलमुद्दामं । माद्यांबुजध्वंसविधी महद्धिमं न वाजयत्याशु मनस्तुरंगमं । नूतोऽयं सहजादिकीतिगणिना कल्याणमालाप्रदः ।। २५ ।। कालं हंति च गतपरिणामं महे तं महियसो.....मं ।। १० ।। मंत्रोपमं ते जिन राम(ग)पंचमं स्तवेन युक्तं गुणरत्नकुट्टिमं ।। १९ ।। ऐं नमः ।। श्रीसाहिर्गुणयोगतो युगवरेत्यर्ट(?)पदं दत्तवान् रसनयेप्सितदानसुरदुमं हितमहा....द्रिजलोत्तमं । | कलिशैलोरु व्यधाम(?) माहात्म्यं हृदयंगमं । येभ्यः श्रीजिनचंद्रसूरय इलाविख्यातसत्कीर्त्तयः । तं सदा पुण्यरमोदयसंगम समरसामृतसुंदरसंयमं ।। ११ ।। लब्धश्रितवसुत्राम यतिवर्गस्तुतं नुमः ।। २० ।। तत्पट्टेऽमिततेजसो युगवराः श्रीजेनसिंहाभिधाहिनस्ति सद्ध्यानावस्थितस्य मध्यम तं तीर्थनाथं समरप्लवंगमं ।। लोकोत्पत्तिविनाशसंस्थितिविदां मुख्यं जिनं वै स्तुमः स्तत्पट्टांबुजभास्करा गणधराः श्रीजेनराजाः श्रुताः ।। १ सुरासुराधीशम.........यमं रैःनाथसंपूजितपदयुगसुमं ।। १२ ।। द्रव्यारक्तसमाधरं नमत भो पूजां वरां पाश्चिमं । तेर्भाग्योदयसुंदररिषुसरस्वत्षोडशाब्दे १६७५ सितसंसारमालाकुलचित्तमादिमं सास्त्रार्थसंवेदनशून्यमश्रमं । परपक्षस्य तव स्तवं त्वन्निमित्त करींद्रग्रे(?) द्वादश्यां सहसः प्रतिष्ठितमिदं चैत्यं स्वहस्तश्रिया । यस्य प्रौढतरप्रतापतरणेः श्रीपार्श्वनाथेशितुः रम्याप्ततावस्थितपूर्णचिधनं सांकितः शोषितपापकदमः ।। १३ ।। | तत्तद्भावमयं वस....तस्मै....काभ्यस्तवंदे ।। २१ ।। | सोऽयं पुण्यभरां तनोतु विपुलां लक्ष्मी जिनः सर्वदा ।। २ रत्नत्रयालंकृतनित्यहेम सीमाद्रिसारोपमसत्त्वसोम । नयनाननसद्रोमं संततिं तव जंगम । पूर्व श्रीसगरो नृपोऽभवदलंकारोऽन्वये यादवे शोभामयो ज्ञानमयं विसामं षड्वर्ग मां देव विधेह्यकामं ।। १४ ।। स्थावराशु(सु)मतां स्याम(?) नयते शमकृत्रिमं ।। २२ ।। पुत्रो श्रीधर-राजपूर्वकधरो तस्याध ताभ्यां क्षिती। भावविभासकनष्टविलोमं स्कंदितस्कंदलतं प्रणमाम । | दासानुदासस्य मम नवानंदविहंगम । श्रीमल्लोद्रपुरे जिनेशभवनं सत्कारितं षीमसी रंगपतंगनिवारण सुभीमं कंबुदान(गलं) जिनप...हत ते भौमं ।।१५।। माधति प्राप्य सुमं नंपा(नया)क्षत्तां महागुमं ।। २३ ।। तत्पुत्रस्तदनु क्रमेण सुकृती जातः सुतः पूनसी ।।३ मंत्रेश्वरः पार्श्वपतिपरिश्रमं लालाश्रितस्यापनया मनोरमं ।। | क्षमाबोहित्यनिर्याम मानवार्य महाक्षम । तत्पुत्रो वरधर्मकर्मणि रतः ख्यातोऽखिलेस्सद्गुणेः कर्मोत्थितं मे जिन साधु नैगम रंभाविलासालसनेत्रनिर्गमं ।। १६ ।। गुणिपूज्यं प्रीणयाम रं(रु)चिं स्तौमि नमं नमं ।। २४ ।। श्रीमल्लस्तनयोऽथ तस्य सुकृती श्रीधाहरूनामकः । समितिसारशरीरमविभ्रमं हरिनतोत्तमभूरिंगमागमे ।। | स्मरंति यं सुंदरयक्षकद्देमं रागात् समादाय महंति कोकमं । श्रीशत्रुजयतीर्थसंघरचनादीन्युत्तमानि ध्रुवं यः कार्याण्यकरोत्तथा त्वसरफी पूण्णौ प्रतिष्ठाक्षणे ।। ४ श्रयत तं जितमानभुजंगमं फलसमृद्धिविपीनपराक्रमं ।। १७ ।। | मिथो मिलित्वा मधु(धु?)जाड्यकुंकुम प्रादात्सर्वजनस्य जेनसमयं चालेखयत् पुस्तकं चंद्राननं तं प्रविलोकताद्रमं ।। २५ ।।* सर्व पुण्यभरेण पावनमलं जन्म स्वकीय व्यधात् । Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.018010
Book TitleJesalmer ke Prachin Jain Granthbhandaron ki Suchi
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMotilal Banarasidas
Publication Year2000
Total Pages665
LanguageHindi
ClassificationCatalogue & Catalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy