SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना - शिलालेख -23 जिनराजसूरिराजः कलहंसा इव बभुर्जिनमताब्ने । सन्मानसहितगतयः सदामरालीश्रिता विमलाः ।।२।। तत्पट्टे ।। ये सिद्धांतविचारसारचतुरा यानाश्रयन् पंडिताः सत्यं शीलगुणेन येरनुकृतः श्रीस्थूलभद्रो मुनिः । येभ्यः शं वितनोति शासनसुरी श्रीसंघदीप्तिर्यतो येषां सार्वजनीनमाप्तवचनं येष्वद्भुतं सौभगं ।।१।। श्रीउजयंताचल-चित्रकूट-मांडव्यपूर्जाउरमुख्यकेषु । स्थानेषु येषामुपदेशवाक्यान्निर्मापिताः श्राद्धवरैर्विहाराः ।।२।। अणहिलपाटकपुरप्रमुखस्थानेषु यैरकायत । श्रीज्ञानरत्नकोशा विधिपक्षश्राद्धसंधेन ।।३ मंडपदुर्ग-प्रल्हादनपुर-तलपाटकादिनगरेषु । यैर्जिनवरबिंबानां विधिप्रतिष्ठाः क्रियते स्म ।।४ यनिजबुद्ध्याऽनेकांतजयपताकादिका महाग्रंथाः । पाठ्यते च विशेषावश्यकमुख्या अपि मुनीनां ।।५।। कर्मप्रकृतिप्रमुखग्रंथार्थविचारसारकथनेन । परपक्षमुनीनामपि यश्चितचमत्कृतिः क्रियते ।।६।। छत्रधरवैरिसिंह-त्र्यंबकदासक्षितींद्रमहिपालैः । येषां चरणद्वंद्वं प्रणम्यते भक्तिपूरेण ।।७।। शमदमसंयमनिधयः सिद्धांतसमुद्रपारदृश्वानः । श्रीजिनभद्रयींद्रा विजयंते ते गणाधीशाः ।।८।। इति श्रीगुरुवर्णनाष्टकं ।। इतश्च ।। श्रीमानूकेशवंशोऽयं वर्धतां सरलाशयः । नरमुक्ताफलं यत्र जायते जनमंडनं ।।१।। तस्मिञ् श्रीऊकेशवंशे चोपडागोत्रे । सा० हेमराजः तदंगजः सा० | सा० शिवा-महिरा-लोला-लाषणश्राद्धेः दिन ७ साधर्मिकवात्सल्यं पूनाकस्तदात्मजः सा० दीताख्यस्तत्पुत्राः सा० सोहड-कर्मण-गणदेव | कृतं राउलश्रीवेरसिंहेन साकं श्रीसंघो विविधवः परिधापितः । महिपा सा० पांचा सा० ठाकुरसिंहनामान: षट् । तत्र सा० पांचाभार्या | राउलश्रीवेरसिंहेनापि चत्वारस्ते बांधवाः स्वबांधवववस्रालंकारादिदानेन रूपादे, तत्पुत्रा इमे यथा ।। सम्मानिता इति ।। शिवराज-महीराज-लोला-लाषणनामकाः । ।। अथ जिनपतिपावो राजतां यत्प्रसादात् चत्वारः श्री चतुर्वर्गसाधकाः संति पांचयः ।।१ सकलसुकृतकार्य सिध्यति ध्यायकानां। एतेषां भगिनी श्राविका गेली । तत्र सा० शिवा भार्या सूहवदे तयोः | जिनकुशलम | जिनकुशलमुनींद्रास्ते जयंतु त्रिलोक्यां पुत्र: थिराख्यः पुत्री हीराई । महिराभार्या महधलदे तयोरंगजाः सादा | खरतरविधिपक्षे तन्वते ये सुखानि ।।१।। सहसा-साजणाख्याः सुते नारंगदे-बल्हीनाम्न्यौ । लोलाभार्या लीलादे, | सरस्यामिव रोदस्यां पुष्पदंतो विराजतः । पुत्री सहजपाल-मेलाको, पुत्री लाषाई । लाषणभार्या लषमादे, तदात्मजाः | हंसवत्रंदतात्तावत् प्रासादः संभवेशितुः ।।२।। शिखरा-समरा-मालाख्याः ।। प्रासादकारकाणां प्रासादविधिप्रतिष्ठितिकराणां । सूरीणां श्राद्धानां दिने दिने वर्द्धतां संपत् ।।३।। इत्यादिपरिवारेण संयुताः श्रावका इमे । सेवायै त्रिजगजना जिनपतेर्यशृंगमूले स्थिता कुर्वति धर्मकार्याणि शासनोन्नतिहेतवे ।।१ दंडव्याजभृतस्त्रय: सुपुरुषा आमंत्रयति ध्रुवं । विक्रमवर्षचतुर्दशसप्ताशीतौ १४८७ विनिर्ममे यात्रा । प्रेखोलद्ध्वजपाणिभी रणरणघंटानिनादेन तत् शत्रुजय-रेवतगिरितीर्थे संघान्वितैरेभिः ।।२ प्रासादत्रितयं त्रिलोकतिलकं वंदे मुदाहं त्रिधा ।।४।। पंचम्युद्यापनं चक्रे वत्सरे नवतो पुनः । प्रासादत्रितयं नंद्यात् त्रिलोकोतलमंडनं । चतुर्भिबांधवैरैभिश्चतुर्धा धर्मकारकैः ।।३ त्रिविधेन त्रिधा शुद्ध्या वंदितं त्रिजगजनैः ।।५।। अथ संवत् १४९४ वर्षे श्रीवैरिसिंहराउलराज्ये श्रीजिनभद्रसूरीणा- | सौभाग्यभाग्यनिधयो मम विद्यादायकाः कविगजेंद्राः । मुपदेशेन नवीन: प्रासाद: कारितः । ततः संवत् १४९७ वर्षे । | श्रीजयसागरगुरवो विजयंते वाचकगरिष्ठाः ।।६।। कुंकुमपत्रिकाभिः सर्वदेशवास्तव्यपरःसहसश्रावकानामंत्र्य प्रतिष्ठामहोत्सवः | तशिष्यो वाचनाचार्यों वर्तते सोमकुंजरः । सा० शिवायेः कारितः । तत्र च महसि श्रीजिनभद्रसूरिभिः | प्रशस्तिविहिता तेन वाचनीया विचक्षणः ।।७।।श्रीः।।श्रीः।।श्रीः।। श्रीसंभवनाथप्रमुखबिबानि ३०० प्रतिष्ठितानि प्रासादश्च ध्वजशेखरः | लिखिता च पं० भानुप्रभगणिना ।। सर्वसंख्यायां कवित्वानि ३३ ।। प्रतिष्ठितः । तत्र श्रीसंभवनाथो मूलनायकत्वेन स्थापितः । तत्र चावसरे | शुभं भवतु संघस्य ।।८।। Jain Education International For Private &Personal Use Only www.jainelibrary.org
SR No.018010
Book TitleJesalmer ke Prachin Jain Granthbhandaron ki Suchi
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMotilal Banarasidas
Publication Year2000
Total Pages665
LanguageHindi
ClassificationCatalogue & Catalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy