SearchBrowseAboutContactDonate
Page Preview
Page 987
Loading...
Download File
Download File
Page Text
________________ सुप्पभ ९६३-अभिधानराजेन्द्रः - भाग 7 सुभग सुप्पम-पुं०(सुप्रभ) भरतक्षेत्रे आगामिन्यामुत्यर्पिण्यां भविष्यति तृतीये विशुद्ध्यादीन् भ्रंशयति- विनाशयतीत्येवंशीलः सुबहूत्तरगुणभंशी। कुलकरे, स्था०७ ठा०३ उ० / विद्युतकुमारेन्द्रयोः हरिकान्तहरि- पिण्डविशुद्ध्यादिनाशके, जीत०। शिखरयोदक्षिणदिग्लोकपाले, भ०३ श०८ उ०। उत्सर्पिण्यां जाते | सुबहुस्सुय-त्रि०(बसुहुश्रुत) अतिशयागमज्ञे, जीवा०२० अधि०। चतुर्थबलदेवे, ति०। सुबाहु-पुं०(सुबाहु) ऋषभपूर्वभवजीवस्य वज्रनाभस्य भ्रातरि, आ० चू० सुप्पमेणं बलदेवे एकावन्नवाससयसहस्साइं परमाउंपालइत्ता 1 अ० / बाहुबलिपूर्वभवजीवे, पञ्चा० 16 विव० / ('उसह' शब्दे सिद्धे बुद्धे०जाव सव्वदुक्खप्पहीण जाए। (सू०५१४) द्वितीयभागे 1115 पृष्ठेऽस्य कथा गता।)"बाहोर्बलं सुबाहुश्च, साधुवि'सुप्पहे' त्ति-चतुर्थो बलदेवः अनन्तजिननाथकालभावी तस्येहैकप श्राणनां व्यधात्।" आ० क०१ अ०। भरतपूर्वभवजीवे, आ० चू०१ चाशद्वर्षलक्षाण्यायुरुक्तम्, आवश्यके तु पञ्चपञ्चाशदुच्यते तदिदं अ०।महापीठेन सह जातायामृषभदेवस्य कन्यायाम, आ० चू०११०। मतान्तरमिति / स० उत्सर्पिण्यां भावष्यच्चतुर्थबलदेव, स०। ती०। रुक्मिकुणालराजस्य दुहितरि च ! स्त्री०। ज्ञा०१ श्रु०८ अ०॥ ति०। इक्षुवरद्वीपस्य देवे, सू० प्र०१६ पाहु०। द्वी० 1 शिखरितल- सुबाहुकुमार-पुं०(सुबाहुकुमार) धारिण्यां देव्यां जाते अदीनशत्रोः सुते, पर्वतकूटदेवे, द्वी० आ० चू०। विपा०२ श्रु०१अ०। सुप्पभकंत-पुं०(सुप्रभकान्त) विद्युतकुमाराणां देवे, भ०३ श०८ उ०। सुबुद्ध-त्रि०(सुबुद्ध) सम्यक्ज्ञाते, पं०व०४ द्वार। हरिसहहरिकान्तयोरिन्द्रस्य लोकपाले, स्था० 4 ठा०१3०। सुबुद्धि-पुं०(सुबुद्धि) इक्ष्वाकुवंशोत्पन्नस्य प्रतिबुद्धिनाम-राजस्यामात्ये, सुप्पभा-स्त्री०(सुप्रभा) धरणेन्द्रस्य नागकुमारेन्द्रस्य काल-महाकाल ज्ञा०१७०८ अ०। सागरचक्रवर्तिनो महामात्ये, न०1ऋषभप्रपौत्रशङ्खपालशैलपालानां लोकपालानामग्रमहिष्याम्, स्था०४ ठा०१ उ०। श्रेयांसपालितहस्तिनापुरवास्तव्ये श्रेष्ठिनि, कल्प०१ अधि०७ क्षण। तृतीयबलदेवस्य मातरि, स०। आव० / अजितस्वामिनः शिविका ध०२०। याम्, स०। सुबोहिया-स्त्री०(सुबोधिका) विनयविजयनिर्मितायां कल्पसूत्रटीसुप्पमजिय-त्रि०(सुप्रमार्जित) सुष्ठु प्रमार्जिते, आचा०२ श्रु०१चू०१ कायाम्, कल्प०३ अघि०६ क्षण। "प्रणम्य परमश्रेयस्करं श्रीजगदीअ०१उ०। श्वरम्। कल्पे सुबोधिकां कुर्वे, वृत्तिं बालोपकारिणीम।।१।।" कल्प०१ सुप्पबुद्ध-पुं० (सुप्रबुद्ध) उपरितनमध्यमग्रैवेयकविमानप्रस्तटे, स्था०६ अधि०१क्षण। ठा०.३ उ०।सुष्ठु-अतिशयेन प्रबुद्धेव प्रबुद्धा मणिकनकरत्नानां निरन्तरं सुब्मि-त्रि०(सुरभि) सुरभिगन्धपरिणते, यथा श्रीखण्डादयः / प्रज्ञा०१ सर्वतश्चाकचिक्येन सर्वकालमुन्निदे, त्रि०जी०३ प्रति०२ उ०। पदा आचा०। सुप्पबुद्धा-स्वी०(सुप्रबुद्धा) दक्षिणरुचकसम्बन्धिकाञ्चनकूटवास्तव्यायां सुब्भिगंध-पुं०(सुरभिगन्ध) सौमुख्य कारके गन्धभेदे, स्था०१ ठा०। आचा०। महर्द्धिकदिकुमारिकायाम्, स्था० 8 ठा०३ उ०। *सुरभिगन्धि-त्रि० सुरभिगन्धपरिणते, प्रज्ञा०१पद। स्था०। सुप्पसारय-त्रि०(सुप्रसारक) सुखेन प्रसार्यते पिण्डादिग्रहणार्थं प्रवर्त्यते इति सुप्रसारः। सुप्रसार एव सुप्रसारकः। उत्त०२ अ०॥सुखेन प्रसार्ये, सुन्भिसह-पुं०(सुरभिशब्द) मनोज्ञशब्दे, शुभशब्दे, स्था० 1 ठा०। उत्त०२ अ० प्रज्ञा०। *सुप्रसार्य-त्रि० सुखेन प्रसारितुंयोग्ये, उत्त०२ अ०। सुभ-न०(सुख) पुण्यप्रकृतिरूपे, स्था० 4 ठा०४ उ०। कथं सुख-दुःखे कारणस्य स्वपर्यायः? उच्यते-जीवपुण्यसंयोगः सुखस्य कारणं तस्य सुप्पसिद्धा-स्वी०(सुप्रसिद्धा) अभिनन्दनस्वामिनः शिविकायाम्, स०। च सुखपर्याय एव। विशे०। सुप्पाव-त्रि०(सुप्राप) सुलभे, सूत्र०१ श्रु०२ अ०१ उ०। कृच्छूलभ्ये, *शुभ-त्रि० मङ्गलभूते, जी०३ प्रति०४ अधि० शोभमाने, कल्प०१ स्था०६ठा०३ उ०। अधि०३ क्षण / पार्श्वस्वामिनः प्रथमगणधरे, पुं० / कर्म०५ कर्म०। सुप्पिय-पुं० (सुप्रिय) अहोरात्रस्य पञ्चमे मुहूर्ते, स०३० सम०। नमिनाथस्य प्रथमगणधरे, स०। सफणि-न०(सुफणिन्) सुष्ठ सुखेन वा फण्यते--काथ्यते तक्रादिकं यत्र / सभंकर-न०(शभंकर) दक्षिणयोः कृष्णराज्योर्मध्ये वरुणलोकान्तिक सत्सुफणि। स्थालीपिठरादिके भाजने, सूत्र०१ श्रु०४ अ०२ उ०। देवानामावासीभूते विमाने, स्था०८ ठा० 3 उ०। सुबन्धु-पुं०(सुबन्धु) द्वितीयबलदेवस्य पूर्वभवधर्माचार्ये, ति० / बिन्दु- सुभकम्म-न०(शुभकर्मन्) शुभवेद्यकर्मणि, सू०प्र० 19 पाहु०। सारराजस्यामात्ये, दश०३ अ01 सुभक्खण-पुं०(सुभक्षण) षष्ठे ऋषभदेवसूनौ, कल्प० 1 अधि०७ क्षण। सुबद्ध-त्रि०(सुबद्ध)सुतरांशुद्धे, सुबद्धसन्धिः सुबदौस्नायुभिः संधी यस्य सुभखेत्त-न०(शुभक्षेत्र) शुभस्थाने, सू०प्र०१६ पाहु०। स सुबद्धसन्धिः / प्रश्न० 4 आश्र० द्वार। सुभग-न०(सुभग) पद्मविशेषे, जी०३ प्रति० 4 अधि० / आ० म०। सुबलि-पुं०(सुबलिन्) सुष्ठु बलवति, सूत्र०१ श्रु०४ अ०१उ०। प्रज्ञा०रा०ा जं०। वरधनुःपितृमित्रे परिव्राजके, पुं०। उत्त०१३ अ०। सुबहुत्तरगुणब्भंसी-त्रि०(सुबहूत्तरगुणभ्रंशिन्) सुबहूत्तरगुणान् पिण्ड- सौभाग्यगुक्ते, त्रि०। चं० प्र० 20 पाहु० / सू० प्र० / जनवल्लभे, स०।
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy