________________ सुदंसण 956 - अभिधानराजेन्द्रः - भाग 7 सुदंसणा ध० 202 अधि० 1 लक्ष०। ('अज्जणग' शब्दे प्रथमभागे 225 पृष्ठे अन्तकृद्दशाङ्गतोऽप्यस्य कथा / ) सौगान्धक्या नगया नग रश्रष्ठिनि० ज्ञा० 1 श्रु० 5 अ01 (येन शुकपरिव्राजकेन सह विवादः कृत इति 'थावच्चापुत्त' शब्दे चतुर्थभागे 2401 पृष्ठ।) धरणस्य नागकुमारेन्द्रस्य नागकुमारराजस्य कुञ्जरानीकाधिपती हस्तिसजे, स्था० 5 ठा०१ उ०। पुस्तीनाम्न्या ब्रह्मदत्तचक्रिभार्यायाः पितरि, उत्त०१३ अ०। अरस्वामिन पितरि, प्रव० 13 द्वार !आव० स०। ति०। भारतवर्षेऽस्यामवसर्पिण्यां जाते पञ्चमे बलदेवे, प्रव० 206 द्वार / भाविबलदेवे, ती० 20 कल्प। आव० / आ० चू० / आ० म० / धातकीखण्डस्य पूर्वाधिपतौ देवे, जी०३ प्रति० 4 अधि०। स्था० स्वयंभुवन्तृतीयवासुदेवस्यु पूर्वभवजीवे, स० / कुन्थुनाथस्य पूर्वभवजीवे, स०। भरतचक्रिणश्वके, आ० चू०१०। त्रिपृष्टवासुदेवस्य चक्रे, ति० आ० चू०। अन्तकृद्दशाङ्ग-प्रथमवर्गपञ्चमाध्ययनोक्तवक्तव्यताके अन्तकृत्साधौ, स्था० 10 ठा०३ उ०। सौधर्मकल्पवासिन्याः श्रीदेव्याः पितरि, नि०१ श्रु० ३वर्ग 10 अ० / वाणिजग्रामवास्तव्ये स्वनामख्याते श्रेष्ठिनि, भ०। तत्कथा चैवम्तेणं कालेणं तेणं समएणं वाणियगामे नाम नगरे होत्था, वन्नओ, दूतिपलासे चेइए, वन्नओ० जाव पुढविसिलापट्टओ। तत्थ णं बाणियगामे नगरे सुदंसणे नामं सेट्ठी परिवसइ अङ्ग्रे० जाव अपरिभूए समणोवासए अभिगयजीवाजीवे० जाव विहरइ, सामी समोसढे जाव परिसा पजुवासइ / तए णं से सुदंसणे सेट्ठी इमीसे कहाए लढे समाणे हद्वतुट्टे पहाए कय० जाव पायच्छित्ते सव्वालंकारविभूसिए साओ गिहाओ पडिणिक्खमइ साओ गिहाओ पडिनिक्खमित्ता सकोरेंटमल्लदामेणं छत्तेणं धरिजमाणेणं पायविहारचारेणं महया पुरिसवग्गुरापरिक्खित्ते वाणियगाम नगरं मज्झं मज्झेणं निग्गच्छइ,निच्छित्ता जेणेव दूतिपलासे चेइए जेणेव समणे भगवं, महावीरे तेणेव उवागच्छइ तेणेव उवागच्छित्ता समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छति / तं० सचित्ताणं दव्वाणं जहा उसमदत्तो० जाव तिविहाए पछुवासण एपज्जुवासइ। तएणं समणे भगवं महावीरो सुदंसणस्स सेट्ठिस्स तीसे य महतिमहालयाए० जाव आराहए भवइ / तए णं से सुदंसणे सेट्ठी समणस्स भगवओ महावीरस्स अंतियं धम्मं सोचा निसम्म हतह० उठाए उठेइ उद्वित्तासमणं भगवं महावीरं तिक्खुत्तो० जाव नमंसित्ता एवं बयासी-कइविहे णं भंते ! काले पन्नत्ते ? सुदंसणा चउविहे काले पन्नत्ते, तं जहा- पमाणकाले 1 अहाउनिव्वत्तिकाले 2 मरणकाले 3 अद्धाकाले।से किं तं पमाणकाले? पमाणकाल दुविहे पन्नत्ते, त-जहा-दिवसप्पमाणकाले ? राइप्पमाणकाले य 2 चउपोरिसिए दिवसे, चउपोरिसिया राई भवइ। (सू०४२४) 'तेण' मित्यादि, पमाणकाले ति-प्रमीयते-परिच्छिद्यते येन वर्षशतादि तत् प्रमाणं स चासौ कालश्चात प्रमाणकालः प्रमाणं वा-परिच्छेदनं वर्षादेस्तत्प्रधानस्तदर्थोवा, कालः प्रमाणकाल:-अद्धाकालस्य विशेषा दिवसादिलक्षणः, आह च-"दुविहो पमाणकालो, दिवसपमाणं च होइ राई य। चउपोरिसिओ दिवसो, राई चउपोरिसीचेव ॥१॥"'अहाउनिव्वतिकाले' त्ति-यथा-येन प्रकारेणः युषो निर्वृत्तिः- बन्धनं तथा यः कालः-- अवस्थितिरसौ यथायुर्निर्वृत्तिकालो-नारकाद्यायुष्कलक्षणः, अयं चाद्धाकाल एवायुः कर्मानुमवविशिष्टः सर्वेषामेव संसारिजीवानां स्यात्, आह च- "नेरइयतिरियमणुया, देवाण अहाउयं तु जं जेणं / निव्वत्तिवमन्नभवे, पालेंति अहाउकालो सो // 1 // " 'मरणकाले' त्तिमरणेन विशिष्टः कालः मरणकालः-अद्धाकालः एव, मरणमेव वा कालो मरणस्य कालपर्यायत्वान्मरणकालः, 'अद्धाकाले' त्ति- समयादयो विशेषास्तद्रूपः कालोऽद्वाकालः-चन्द्रसूर्यादिक्रियाविशिष्टांऽर्द्धतृतीयद्वीप समुद्रान्तर्वर्ती समयादिः, आह च-"समयाबलियमुहत्ता, दिवसअहोरत्तपक्खमासा य / संवच्छरजुगपलिया, सागरओस्सप्पिपरियट्टा ||1||" भ० 11 श०११ उ०। एएहि णं भंते ! पलिओवमसागरोवमेहिं किं पयोयणं ? सुदंसणा! एएहिं पलिओवमसागरोमेहि नेरइयतिरिक्खजोणियमणुस्सदेवाणं आउयाई मविखंति (सू०४२६४) (एतत्कथा 'महब्बल' शब्दे षष्ठे भाग उक्ता।) सुदंसणकूड-न०(सुदर्शनकूट) पाश्चात्यरुवकवरपर्वतस्य अष्टमे, कूट, स्था० 10 ठा०३ उ०। सुदंसणपुर-न०(सुदर्शनपुर) मालवदेशीये स्वनामख्याते नगरे, उत्त० अ० / सुदर्शनपुरे शिशुनागो नाम गृहपतिः / ) आव० 4 अ01 ('समाहाण' शब्देऽस्मिन्नव भागे कथा गता।) सुदंसणा-स्त्री०(सुदर्शना) शोभनं दर्शनं दृश्यमानतया यस्याः नयनमनोहारित्वात्, सा सुदर्शना। जम्ब्वां सुदशनायाम, कल्प०१ अधि० 7 क्षण / जी० / स्था० / जं०। प्रश्न०। पृथवीपरिणामे उत्तरकुरुषु जम्बूवृक्षे,स०। जंबू ण सुदंसणा अट्ठजोअणाई, उड्डे उच्चतेणं पण्णत्ता / स० 8 सम०। ('जंबू' शब्दे वक्तव्यतोक्ता पाश्चात्याञ्जनपर्वतस्य उत्तरदिड्नन्दापुष्करिण्याम्, स्था०४ ठा०२ उ०। जी01 ती०। ऋषभजिनस्य निष्क्रमणशिविकायाम्, आ० चू०१ अ० स० / आ० म०॥ धरणस्य नागकुमारेन्द्रस्य लोकपालानामग्रमहिष्याम्, स्था० 4 ठा० 1 उ०। कालमहाकालयोः पिशाचेन्द्रयोरग्रमहिष्याम्, स्था० 4 ठा० 1 उ०। शकटकुमारस्य गणिकायाम्, स्था० 10 ठा०३ उ० / ('सगड' शब्दे कथा ) चतुर्थबलदेवमातरि, स० आव०। जमालीभार्यायां वीरदुहितरि, श्रीमहावीरस्वामिनो दुहितुः ज्येष्ठेति या