SearchBrowseAboutContactDonate
Page Preview
Page 962
Loading...
Download File
Download File
Page Text
________________ सुणंद 938 - अभिधानराजेन्द्रः - भाग 7 सुणिउण तथा चागमः॥ समएणं कागंदीए णगरीए भदाणामं हीए पुत्ते सुणक्खत्ते णाम जइ जिणमयं पवजह, ता मा ववहारनिच्छए मुयह / दारए होत्था, अहीण० जाव सुरूवे पंचधातिपरिक्खित्ते जहा ववहारनउच्छेए, तित्थुच्छेओजओ भाणओ॥७६।। धण्णो तहा बत्तीसदाओ० जाव उप्पि पासायव.सए विहरति / तेणं कालेणं तेणं समएणं ससोसरणं जहा धन्नो तहा सुणक्खत्तेववहारो वि हु बलवं, जं वंदइ केवली वि छउमत्थं। ऽवि णिग्गते जहा थावच्चापुत्तस्स तहा सु णिक्खमणं० जाव आहाकम भुंजइ, सुयववहारं पमाणं तो||८|| * अणगारे जाते इरियासमिते० जाव बंभयारी / तते णं से किंच॥ सुणक्खत्ते अणगारे जंचेव दिवसं समणस्स भगवतो महावीरस्स निहिसंपत्तमन्नो, पत्थितो जह जणो निरुत्तप्पो। अंतिए मुंडे० जाव पव्वतिते तं चेव दिवसं अभिग्गहं तहेव० इह नासइ तह पते-यबुद्धलच्छि पडिच्छंतो॥५१॥ जाव विलमिव आहारेति संजमेणं० जाव विहरति, बहिया तह भव्वत्ताउ वचय, सिवलाभो दुक्कराइ किरियाए। जणवयविहारं विहरति, एक्कारस अंगाई अहिज्जति, संजमेणं करणं अणुचियमेयं, पि सुंदरं नो जओ भणियं // 82|| तवसा अप्पाणं भावेमाणे विहरति तते णं से सुणक्खत्ते० ओरालेणं जहा खंदतो तेणं कालेणं तेणं समएणं रायगिहे णगरे तित्थयरो चउनाणी, सुरमहिओ सिज्झियव्वयधुयम्मि। गुणसिलए चेतिए सेणिए राया सामी समोसढे परिसा णिग्गता अणिगृहियबलविरिओ, सव्वत्थामेण उज्जमइ // 83|| राया णिग्गतो धम्मकहा राया पडिगओ परिस पडिगता / तते इय जइ ते विहु नित्थि-पायसंसारसायरा वि जिणा। णं तस्स सुणक्खत्तस्स अन्नया कयाति पुय्वर-त्तावत्तकालसअब्भुजमंति तो से-सयाण को इत्थ वामोहो।।८४|| मयंसि धम्मजारियं जाग० जहा खंदयस्स बहु वासा परियातो इय हियउब्भवकुग्गइ-निग्गहमंतोवमं गिरं गुरुणो। गोतमपुच्छा तहेव कहेति० जाव सव्वट्ठसिद्ध विमाणे देवे सोउं सुनंदसाहू, पन्नवणिज्जो महाभागो॥६५॥ उववण्ण तेतीसं सागरोवमाइं ठिती पण्णत्ता, से णं मंते ! मुत्तुं निययमसग्गह-मालोइय तह गुरूण पयमूले। महाविदेहे सिज्झिहिति / अणु०१ श्रु०३ वर्ग स्था०। सविसेसनिचलमणो, अकलंक, कुणइ चारित्तं // 86 // स्वनामख्याते कोशलजनपदजे वीरजिनानगारे, भ० / सुचिरं चरितुं चरणं, दहिउँ झाणानलेण कम्मवण। एवं खलुदेवाणुप्पिया णं अंतेवासी कोसलजणवए सुणक्खत्ते अन्नाणतिमिरतरणी- सिद्धिं पत्तो सुनंदभुणी // 87|| णामं अणगारे पगइभद्दए० जाव विणीए। भ०१५ 10 / सुनन्दराजर्षिचरित्रमेवं (गोशालकतपसा तप्तिस्येति 'गोसालग' शब्दे तृतीयभागे 1030 पृष्ठे श्रुत्वा मनः स्थैर्यकरं सुधर्मे। उक्तम्।) मुमुक्षवोऽसद्ग्रहनिग्रहाय सुणक्खत्ता-स्त्री०(सुनक्षत्रा) पक्षस्य द्वितीयायां तिथौ, कल्प०१अधि० ६क्षण / जं०। चं० प्र०। प्रज्ञापनीयत्वमिदं श्रयन्तु / / 88 // " सुणग-पुं०(सुनक) कौलेयके, प्रश्न० 1 आश्र० द्वार / जं०। तं० / ध० 0 3 अधि० 3 लक्ष आचा०। स्था०। उत्त०। अनु०। मृगदेशे, प्रज्ञा० 11 पद। सुणंदास्त्री०(सुनन्दा) पार्श्वनाथस्वामिनः प्रवर्त्तिन्याम्, आ० म०१०। सुणण-न०(श्रवण) श्रीत्रेन्द्रियविषयीकरणे स्था०८ ठा०३उ०। कल्प०। बाहुबलिसुन्दर्योतिरिऋषभदेवभार्यायाम्, आ० चू०१० सुणय-पुं०(सुनय) स्वांशग्राहिणी इतरांशप्रतिक्षेपिणि नये, द्रव्या० 5 ("उसभ" शब्दे द्वितीयभागे 1121 पृष्ठे कथा।) दक्षिणाञ्जानाद्रेर्दक्षि अध्या० / नयलक्षणलक्षिते अपेक्षावचन दिगम्बरव्यवस्थायाम, नं०। णदिक्स्थायां नन्दापुष्करिण्याम्, ती० 26 कल्प / भूतानन्दस्य नागकुमारेन्द्रस्य लोकपालानामग्रमहिष्याम्, स्था० 4 ठा० 1 उ०। सुणयण-पुं०(सुनयन) त्रि० शोभने नयने यस्य सः सुनयनः। सुलोचने, भ० / वज्रस्वामिना भातरि धनगिरे या धनपालदुहितरि, आ० आ०म०१ अ०। क० 1 अ० / आ० म०। आ०चू० / कल्प०। तृतीयचक्रिणां मघवतो सुणह-पुं०(शुनक) कुक्कुरे, पिं०। भार्यायाम, स०। सुणहमड-पुं०(शुनकमृत) मृते श्वदेहे, जी० 3 प्रति०१ अधि०२ उ०। सुणंदि स्त्री०(सुनन्दि) सत्समृद्धिके, घोषे, ज्ञा०१ श्रु०१ अ०। सुणासीर-पुं०(सुनासीर) इन्द्रे, पाइ० ना० 25 गाथा। सुणक्खत्त न०(सुनक्षत्र) पुष्यादौ शोभने नक्षत्रे, प्रश्न०२ आश्र० सुणाइ पुं०(सुनाथ) ऋषभदेवस्य पश्चनवतितगे पुत्रे कल्प०१ अधि०७ द्वार। काकन्दीनगरीवास्तव्यभद्रायाः सार्थबाह्याः पुत्रे, पुं०। अणु०। / क्षण / अपरकङ्कानगरीराजस्य पदानाभस्य पुत्रे, ज्ञा० 1 श्रु०१६ अ०। जति णं भंते ! उक्खेवओ एवं खलु जंबू ! तेणं कालेणं तेण | सुणिउण-पुं०(सुनिपुण) सुसूक्ष्मे, सुष्टुनिश्चितगुणे च। स०१४० सम०।
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy