SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ संखेज्जय 70 - अभिधानराजेन्द्रः - भाग 7 संखेवियदसा अणवडिओ य, ताहे पुणो सलागापल्लो उविखत्तो पक्खिप्पमाणो निहिओ तथाय पुव्वममेण, ताहे पडिसलागापल्ले विइया पडिसलागा छूढा / एवं "जिण्णे भोअणमत्तेओ, कविलो पाणिणं दया। आइरणनिकिरणेण जाहे तिन्नि वि पडिसलागसलागअणवट्ठियपल्लो य बिहस्सई रविस्सासो, पंचालो थीसुमद्दवं / / 2 / / " भरिओ ताहे पडिसलागापल्लो उक्खित्तो पक्खिप्पमाणो निहिओ य ताहे आ०क० 1 0 / आ० म० / आ० चू०। महासलागापल्ले पढमा सलागा छूढा। ताहे सलागापल्लो उक्खित्तो / संखेवओ अव्य०(संक्षेपतः) संक्षिप्तभविकजनानुकम्पायाम, पं०सं०५ पक्खिप्पमाणो निहिओ य,ताहे पडिसलागापल्ले सलागा पक्खित्ता द्वार। ताहे, अणवडिओ उक्खित्तो पक्खित्तो य, ताहे सलागापल्ले सलामा संखेवण न० (संक्षेपण) संकोचने, गृहशय्यास्थानादेः परतो निषेधरूपे पक्खित्ता / एवं आइरणनिक्किरणकमेण ताव कायव्वं जाव परम्परेण च। ध०२ अधि० / गोचराभिग्रहरूपे संकोचे, प्रव०६ द्वार। महासलागपडिसलागसलागअणवट्टियपल्लो य चउरो वि भरिया। ताहे संखवपिंडियत्थ पुं०(संक्षेपपिण्डितार्थ) संक्षेपेण समासेन; सामान्यउक्कोसमइच्छियं, इत्थ जावइया अणवट्ठियपल्लसलागपल्लपडिसलाग रूपतयेत्यर्थः, पिण्डित एकत्र मीलितस्तात्पर्यमात्रव्यवस्थितोऽर्थोऽपल्लेण यदीवसमुद्दा उद्धरिया, जे उचउपल्लट्ठिया सरिसवा एस सव्वो वि भिधेयं यस्य सः। संक्षिप्तार्थे, पिं०। एतप्पमाणो रासी एगरूवूणो उक्कोसयं संखिज्जयं हवइ, जहन्नुक्कोस संखेवरूइ स्त्री०(संक्षेपरूचि) संक्षेपः संग्रहस्तत्र रूचिः-संक्षेपरूचिः। सट्ठाणमझे जे ठाणा ते सव्वे पत्तेयं अजहण्णमणुकोसया सखिज्जया उपशमादिपदत्रयविषयिण्या रूचौ, तद्वति च / त्रि०। ध०२ अधि०। भणियव्वा / सिद्धते य जत्थ जत्थ संखिजग्गहणं कयं तत्थ तत्थ सव्यं प्रज्ञा०। अजहन्नमनुक्कोसयं दहव्वं / एवं संखेजगे परूविए सीसो पुच्छइ-भगवं! संक्षेपरूचिमाहकिमेएणं अणवद्वियपल्लसलागपडिसलागाईहि य दीवसमुद्दद्धारगहणेण अणभिग्गहियकुदिट्ठी, संखेवरूइ त्ति होइ नायव्यो। य उक्कोससंखिज्जपूरूवणा किज्जइ? गुरु भणइनऽस्थि अन्नो अविसारओ पवयणं, अणभिग्गहिलो य सेसेसु / / 12 / / संखिज्जगस्स परूवणोवाओ त्ति” ||77 // कर्म०४ कर्म। 'अणभिग्गहि य' इत्यादि, नाभिगृहीता कुत्सिता दृष्टिर्येन सोऽनसंखेज्जवित्थड त्रि० (संख्येयविस्तृत) संख्येययोजनप्रमाणं विस्तृतं विस्तारो येषां ते। संख्येययोजनप्रमाणविस्तृतेषु, जी०३ प्रति०१ अधि० भिगृहीतकृदृष्टिः, अविशारदः प्रवचने-जिनप्रणीते शेषेषु च कपिलादि प्रणीतेषु प्रवचनेषु, अनभिगृहीतो न विद्यते आभिमुख्येन उपादेयतया 2 उ०॥ गृहीतं ग्रहणमस्येत्यनभिगृहीतः / पूर्वमनभिगृहीतकु दृष्टिरित्यनेन सेखेव पुं० (संक्षेप) संक्षेपणं संक्षेपः। विशे० / समासे, स्था० 5 ठा०३ परदर्शनान्तरपरिग्रहः / प्रतिषिद्धोऽनेन परदर्शनपरिज्ञानमात्रमपि निषिउ०। आचा० / संग्रहे, उत्त०२८ अ० / स्था० / अवान्तरभेदापरिग्रहे, नयो० / विस्ताराभवे, ग० 1 अधि० / आ० म० / समन्ताद् दुष्कर्मणां द्धमिति विशेषः, स इत्थभूतः संक्षेपरूचिरिति ज्ञातव्यः / प्रज्ञा० 1 पद। क्षेपो यत्र सः संक्षेपः / स्तोकाक्षरे सामायिके, द्वादशाङ्गार्थपिण्डनात्, संखेवियदसा स्त्री०(संक्षेपिकदशा) दशाध्ययनप्रतिबद्धे ग्रन्थविशेष, (आ०क०१ अ०1) तत्र महार्थस्याप्यस्य स्तोकाक्षरत्वात्। विशे०। स्था०। अथ संक्षेपे आत्रेयकथा संखेवियदसाणं दस अज्झयणा पण्णत्ता, तं जहा-खुड्डिया "नगर्या श्रीविशालाया, जितशत्रुर्महीपतिः। विमाणपविभत्ती 1 महल्लिया विमाणपविभत्ती 2 अंगलिवा ऋषयस्तत्र चत्वारः, स्वस्वशास्त्राणि चक्रिरे // 1 // 3 वग्गचूलिया। विवाहचूलिया 5 अरूणोववाते 6 वरूणोववाते उपेत्याहुपं सर्वे, राजन् ! शास्त्राणि नः शृणु। 7 गरूलोववाते 8 वेलंधरोववाते वेसमणोववाते 10 / (सू० राजोचे मानमेषां किं, लक्षालक्षेति तेऽभ्यधुः / / 2 / / 7554) / सोऽवदन्न क्षमः श्रोतुं, राज्य सीदति मे यतः। संक्षेपिकदशा अप्यनवगतस्वरूपा एव, तदध्ययनानां पुनरयमर्थःसंक्षिपद्भिस्ततः सर्वे-रा दिक्रमेण तैः // 3 // 'खुड्डिए' त्यादि, इहावलिकाप्रविष्टेतरविमानप्रविभजन यत्राध्ययने यावचतुर्भिरप्येकः, श्लोकश्चक्रे स चैषकः तद्विमानप्रविभक्तिः, तच्चैकमल्पग्रन्थार्थं तथाऽन्यन्महाग्रन्थार्थमतः जीर्णे भोजनमात्रेयः कपिलः प्राणिनां दया। क्षुल्लिकाविमानप्रविभकिमहती विमानप्रविभक्तिरिति। अङ्गस्यआचाराबृहस्पतिरविश्वासः,पञ्चालः स्त्रीषु माईवम् / / 4!! देश्चूलिकायथाऽऽचारस्यानेकविधा, इहोक्तानुक्तार्थसंग्राहिका तद्राजाऽप्यशृणोदेव, यस्मिन् सामायिकेऽप्यहो। चूलिका, 'वग्गचूलिय' त्ति इह च वर्ग:-अध्ययनादिसमूहो यथ चतुर्दशानां पूर्वाणां, संक्षिप्यार्थोऽस्ति पिण्डितः / / 5 / / " अन्तकृद्दशास्वष्टौ वर्गास्तस्य चूलिका वर्गचूलिका / 'विवाहचूलिय'त्ति एतदेवाह व्याख्याभगवती तस्याश्चूलिका व्याख्याचूलिका / स्था० 10 ठा० “सयसाहस्सा गंथा, सहस्स पंचय दिविड्डमेगं वा। 3 उ०। (अरूणोपपात इत्यस्य व्याख्या “अरूणोववाय" शब्दे प्रथमभाने ठावआ एगसिलोए, संखेवो एस नायव्यो / / 1 / / " 766 पृष्ठे गता।)
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy