SearchBrowseAboutContactDonate
Page Preview
Page 922
Loading...
Download File
Download File
Page Text
________________ सीयल 898 - अभिधानराजेन्द्रः - भाग 7 सील द्रव्यतो वन्दनं पूर्वं , कषायोपेतचेतसः। उत्तरस्यांनीलवतो वक्षस्कारपर्वतस्य दक्षिणे पूर्वलवणसमुद्रस्य पश्चिमे, जज्ञे पश्चात्ततस्तस्य, शान्तस्वान्तस्य भावतः // 25 // " पुष्कलावतीविजयक्षेत्रस्य पूर्व स्वनामख्याते वने, जं० प्रव०२ द्वार / कहि णं भन्ते ! जम्बुद्दीवे दीवे महाविदेहे वासे सीआए सीयलगत्तया-स्त्री० (शीतलगात्रता) अङ्गोपाङ्गानां शीतलस्पर्श, बृ० महाणईए दाहिणिल्ले सीयामुहवणे णामं वणे पण्णत्ते ? एवं 3 उ०। जह चेव उत्तरिल्लं सीआमुहवणं तह चेव दाहिणं पि सीयलविहारि-पुं० (शीतलविहारिन) नित्यवासित्वादिना शिथि भाणिअव्वं, णवरं णिसहस्स वासहरपव्वयस्स उत्तरेणं सीआए लाचारे, आव० 1 अ०। महाणईए दाहिणेणं पुरत्थिमलवणसमुहस्स पचत्थिमेणं वच्छस्स विजयस्स पुरस्थिमणं एत्थ णं जम्बूहीवे दीवे सीयलिया-स्त्री० (शीतलिका) शीतस्पर्शायां लूतायाम्, आ० म०१ महाविदेहे वासे सीआए महाणईए दाहिणिल्ले सीआमुहवणे अ० / नहि लूतादिकं शीतलिकाभिधानान्तरमात्रेणान्यथात्वं भजते / णामं वणे पण्णत्ते, उत्तरदाहिणायए तहेव सव्वं णवरं णिसहवाससूत्र०१ श्रु०११ अ०। हरपव्वयत्तेणं एगमेगूणवीसइभागंजोअणस्स विक्खम्भेणं किण्हे सीयलेस्सालद्धि-स्त्री० (शीतलेश्यालब्धि) अगण्यकारुण्यवशादनु किण्होभासे०जाव महया गन्धद्धर्णि मुअंतेजाव आसयन्ति ग्राह्यं प्रति तेजोलेश्याप्रशमनप्रत्यलशीतलेजोविशेषविमोचनसामर्थ्य, उमओ पासिं दोहिं पउमवरवेइ आर्हि वणवण्णओ इति / प्रव० / यथा भगवतो महावीरस्य पुरा किल गोशालकः कूर्मग्रामे "कहि ण" मित्यादि, क्व भदन्त ! जम्बूद्वीपे द्वीपे महाविदेहे वर्षे करुणारसिकान्तः करणतया स्नानाभावाविभूतप्रभूतयूकासंतति शीतामहानद्या दाक्षिणात्यं शीतामुखवनं शीतानिषध-मध्यवर्तीत्यर्थः, तायिनं वैशिकायनं बालतपस्विनमकारणकलहकलनतया अरे यूकाश अतिदेशसूत्रत्वेनोत्तरसूत्र स्वयं भाव्यं, परं वच्छस्य विजयस्यय्यातरेत्याद्ययुक्तोक्तिभिः कोपाटोपाध्मायमानमानसमकरोत्, तदनु विदेहद्वितीयभागाद्यविजयस्य पूर्वत इति / जं०४ वक्षः। वैशिकायनस्तस्य दुरात्मनो दाहाय वज्रदहनदेश्यां तेजोलेश्यां विससर्ज। तत्कालमेव च भगवान्वर्द्धमानस्वामी प्रगुणितकरुणस्तत्प्राणत्राणाय सीयावण-न० (शीतापन) शीतकरणे, नि० चू० 1 उ० / प्रचुरपरितापोच्छेदछेकां शीतलेश्याममुचदिति / प्रव० 270 द्वार / सीरकंता-स्त्री० (सीरकान्ता) मूर्च्छनाविशेषे, स्था०७ ठा०३ उ० / पा० / स्था०। सीरि-पुं० (सीरिन्) बलदेवे, को०।। सीयवेगमहण-न० (शीतवेगमथन) आतपेन शीतवेगनिवारणे, कल्प०] सील-न० (शील) शील-समाधौ धातोर्घञ् / नपुंकत्वे शीलत्वे 1 अधि०३ क्षण। शीलम् / आ० चू०१ अ०। समाधाने, विशे०। स्था०। तं०व्रतादिसीया-स्त्री० (सीता) जम्बूद्वीपे मेरोरुत्तरे नीलवतो वर्षधरपर्वतस्य समाधाने, आव० 4 अ० / प्रश्न०। यमनियमरूपे, सूत्र०१ श्रु०६ केशरहदान्निर्गतायां महानद्याम्, स्था० शीता महानदी केशरहदस्य अ०। क्रोधाद्युपशमरूपे, सूत्र०२ श्रु०६ अ०। अनुष्ठाने, सूत्र०२ श्रु० दक्षिणतोरणेन विनिर्गत्य कुण्डे पतित्वा मेरोः पूर्वतः पूर्वविदेहमध्येन 10 / व्रतविशेष, सूत्र०२ श्रु०२अ०। शीलमुत्तरगुणाःज्ञा० 1 श्रु० विजयद्वारस्याधः पूर्वसमुद्रं शीतोदानामानं प्रविशतीति / स्था० 2 7 अ० / प्रव० / आ० म० / आ० चू०पशीलान्यणुव्रतानि / उपा० 2 ठा०३ उ० / पश्चिमरुचकवास्तव्यायां दिक्कुमारीमहत्तरिकायाम, जं० अ० / परद्रोहविरतौ, दश०६ अ० 1 उ०। उद्युक्तविहारित्वे, सूत्र० 5 वक्ष० / आ० क० ! आ० म० / रा० ! औ० / प्रश्न० भ० / १श्रु०१३ अ० / चारित्रे, सूत्र०१ श्रु०१ अ०१ उ०। सूत्र० / दश०। 'ईषत्प्राग्भारायां पृथिव्याम्, आ० म०१ अ०। लाङ्गलपद्धतौ, आ० निक्षेपः -- म०२ अ०1 पुरुषोत्तमस्य चतुर्थ-वासुदेवस्य मातरि, आव०१ अ०। सीले चउक दवे, पाउरणाभरणभोयणादीसु / शिविकापुरुष-सहस्रवहनीयकूटाकारशिखराच्छादिते जम्पानविशेषे, भावे उ ओहसीलं, अभिक्खमासेवणा चेव // 86|| प्रव०६ द्वार / भ० / तीर्थकृतां 24 शिविकाः 'तित्थयर' शब्दे शीले-शीलविषये निक्षेपे क्रियमाणे 'चतुष्क' मिति नामादिश्चतुर्धा चतुर्थभागे 2278 पृष्ठे गताः।) निक्षेपः, तत्रापि नामस्थापने क्षुण्णत्वादनादृत्य 'द्रव्यम्' इति द्रव्यशीलं सीयाकूड-पुं०-न० (शीताकूट) नीलवर्षधरपर्वतस्य चतुर्थे कूटे, प्रावरणाभरणभोजनादिषु द्रष्टव्यम् / अस्यायमर्थ-यो हि फलनिस्था०२ ठा० 3 उ०। जम्बूमन्दरस्य उत्तरे नीलवन्तवर्षधरपर्वतस्य रपेक्षस्तत्स्वभावादेय क्रियासु प्रवर्ततेस तच्छीलः। तत्रेह प्रावरणशील स्वनामख्याते चतुर्थे कूटे, स्था०२ ठा० 1 उ०। महाविदेहे माल्यवतो इति प्रावरणप्रयोजनाभावेऽपि ताच्छील्यान्नित्यं प्रावरणस्वभावः; वक्षस्कारपर्वतस्य सीतासरित्सुरीकूटे, जं० 4 वक्ष० / प्रावरणे वा दत्तावधानः, एवमाभरणभोजनादिष्वपि द्रष्टव्यमिति / यो सीयाण-न० (श्मशान) शवदाहस्थाने, व्य०७ उ० / वा यस्य द्रव्यस्य चेतनाचेतनादेः स्वभावस्तद् द्रव्यशीलमित्युच्यते, सीयायवतत्त-त्रि० (शीतातपतप्त) रात्रौ शीतेन दिवाऽऽतपेन रसशोखं भावशीलं तु द्विधा- ओघशीलम्, आभीक्ष्ण्यसेवनाशीलं चेति / प्रापिते, जं० 2 वक्ष०। तत्रौघशीलं व्याचिख्यासुराह - सीयामुहवण-न० (शीतामुखवन) महाविदेहे वर्षे शीताया महानद्या | ओहे सीलं विरती, विरयाविरई य अविरतीऽसीलं /
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy