________________ सिहरि 881 - अमिधानराजेन्द्रः - भाग 7 सीओदा दाहिणेणं पुरत्थिमलवणसमुदस्स पञ्चत्थिमेणं पचत्थिमल- विष्कम्भाभ्यां पञ्चदशाष्टादशोत्तराणि विशेषन्यूनानि परिक्षेपेण यस्य च वणसमुहस्स पुरथिमेणं, एवं जह चेव चुल्लहिभवन्तो तह चेव मध्ये शीताद्वीपः चतुष्षष्टियोजनायामविष्कम्भो व्युत्तरयोजनशतसिहरी विणवरं जीवा दाहिणेणं धणुं उत्तरेणं अवसिटुं तं चैव द्वयपरिक्षेपः जलान्ताद् द्विक्रोशोच्छ्रितःशीतादेवीभवनेन विभूषितोपरिपुण्डरीए दहे सुवण्णकू ला महाणाई दाहिणेणं अव्वा जहा तनभागः स शीताप्रपातहृदः / स्था० 2 ठा० 3 उ० / रोहिअंसा पुरत्थिमेणं गच्छा। सीअल्ली-(देशी) हिमकालदुर्दिने, झज्झावाते च। दे० ना०८ वर्ग 55 'कहि ण' मित्यादि क्व भदन्त ! जम्बूद्वीपे द्वीपे शिखरी नाम वर्षधर- गाथा। पर्वतः प्रज्ञप्तः ? गौतम ! हैरण्यवतस्योत्तरस्याम्, ऐरावतस्यवक्ष्यमाण- सीअवेयमहण-न० (शीतवेगमथन) आतपेन शीतवेगनिवारणात्; सूर्ये, सप्तमक्षेत्रस्य दक्षिणस्यां 'पुरत्थिमे' त्वादि प्राम्वत्, एवमुक्ताभिलापेन कल्प० 1 अधि० 3 क्षण / यथा क्षुद्रहिमवान् तथैव शिखर्यपि, नवरं जीवा दक्षिणेन धनुरुत्तरेण सीइआ-(देशी) अविच्छिन्नवृष्टी, दे० ना० 8 वर्ग 24 गाथा। अवशिष्ट तदेवेति क्षुद्रहिमवत्प्रकरणोक्तमेव, तत्र पुण्डरीको हृदः / जं० सीईभूय-त्रि० (शीतीभूत) सुखे, आचा० 1 श्रु०३ अ० 1 उ०। 4 वक्ष० / स्था० / स० / शिखरेण समन्विते पर्वतमात्रे च / नं०। सीउग्गयं-(देशी) सुजाते, दे० ना० 8 वर्ग 34 गाथा / सिहरिकूड-न० (शिखरिकूट) जम्बूमन्दरस्योत्तरे स्वनामख्याते कूटे, सीउण्ह-न० (शीतोष्ण) शीतं च उष्णं च शीतोष्णम् / अनुकूलप्रतिस्था० 6 ठा० 3 उ० / जं० / कूलपरीषहे, सूत्र० 1 श्रु० 2 अ०२ उ०। सिहरिणी-स्त्री० (शिखरिणी) करमथितखण्डयुक्तदधिनिष्पन्ने अन्नोप सीओअगकूड-पुं० -न० (शीतोदककूट) विद्युत्प्रभवक्षस्कारपर्वत स्करे, ध० 2 अधि०। स्वनामख्याते कूटे, जं० 4 वक्ष० / जा दहिसरम्मि गालिय-गुलेण चउजायसुगयसंभारा / सीओअप्पवाय-पुं० (शीतोदाप्रपात) शीतोदामहानदीप्रवाहे ह्रदनिर्गमे, कूरम्मि छुप्पमाणे, बंधति सिहरं सिहरिणी उ // 19 // यत्र निषधात् शीतोदा निपतति स शीतोदानिपातः / स्था० 2 ठा० दध्ना शरे गालितेन गुडेनया निष्पन्ना अपरं च चतुर्जातकसुकृतसंभारा 3 उ०॥ एलात्वक्तमालपत्रनागकेशराख्यै-श्चतुर्भिर्गन्धप्रख्यैराधिक्येनोपज सीओदग-न० (शीतोदक) शीतं शीतलं स्वरूपस्थ-तोयोपलक्षणमेतत्। नितवासा कूरमध्ये प्रछिप्यमाणे शिखरं बध्नाति सा शिखरिणीत्युच्यते। स्वकायादिशस्त्रानुपहतमप्राशुकमित्यर्थः, तच्च तदुदकं शीतोदकम् / बृ०२ उ०। नि० चू० / आचा०। प्रश्न० / मार्जितायाम, दे० ना० उत्त०२ अ० / अप्रासुकजले, उत्त० 2 अ० / सूत्र० / “नदीतडागा८ वर्ग 33 गाथा / वटवापी-पुष्करिण्यादिषु शीतपरिणामे, जी० 1 प्रति० / नि० चू० / सिहरिल्ला-(देशी) मार्जितायाम्, दे० ना० 5 वर्ग 33 गाथा / सचित्तपानीये, दश० 10 अ० / नि० चू० / प्रज्ञा० / सिहलि-स्त्री० (शिखा) चूडायाम्, आवा० 4 अ०। सिहलिं वा धारती | सीओदगदुगंछि-पुं० (शीतोदकजुगुप्सिन) अप्राशुकोदकपरिहारिणि, केइ 'सिहलि' ति शिखा / पञ्चा० 10 विव० / जं० 2 वक्ष०। सिहा-स्त्री० (शिखा) शिरसि, व्य०२ उ० शिरसि सर्ववद्धानां केशानां सीओदगवियड-म० (शीतोदकविकृत) शीतोदकं च तद्विकृतं च समूहे, व्य०३ उ० / अनु० / स्था० / सूत्र० / शीतोदकावकृतं तदेव विकट-विगतजीवम्। शीतोष्णादिशस्त्रेण विकारं सिहाचारण पुं० (शिखाचारण) अग्निशिखामुषादाय तेजः- कायिकान प्रापिते प्राशुकीकृते, बृ०२ उ० ! नि० चू० / आचा० / दशा० / विराधयति स्वयमदह्यमाने पादविहारनिपुणे चारणभेदे, ग० 3 अधि०। (यत्रोपाश्रयस्यान्तर्वगडायां शीतोदकविकृतिः स्यात्तत्र न वासः कर्त्तव्य सिहि-पुं० (शिखिन) शिखाऽस्यास्तीति शिखी / अनु० / मयूरे, भ० इति 'वसहि' शब्दे षष्ठे भागे उक्तम्।) 7 श०६ उ० / कल्प० / संघा० / को०। जं०। विशे०। निळूभऽयौ, सीओदा-स्त्री० (शीतोदा) जम्बूद्वीपे पूर्वापरेण लवणसमुद्रं समुत्सर्पन्त्यां कल्प० 1 अधि० 1 क्षण / व्य० / अग्निमात्रे, आव० 5 अ० / महानद्याम्, स०१४ सम० / सिहंडिणी-स्त्री० (शिखण्डिनी) शिखाधारिण्याम, औ० / सीतोयामहानदीओ चोवत्तरिंजोयणसयाइं साहियाई उत्तरा हिमुही पवहित्ता वइरामयाए जिभियाए चउ-जोयणायामाए सिहिणा-(देशी)- स्तनयोः दे० ना० 8 वर्ग 30 गाथा। पन्नासजोयणविक्खंभाए वइरतले कुंडे महया पडमुहपवत्तिएणं सिही-(देशी) कुक्कुटे, दे० ना० 8 वर्ग 28 गाथा / मुत्तावलिहारसंठाणसंठिएणं पवाएणं महया सद्देणं पवडइ, एवं सीअ-(देशी) सिक्थे, दे० ना० 8 वर्ग 33 गाथा / स्था०। सीता वि दक्षिणाहिमुही भाणियव्वा / (सू०७४+) सीअणयं-(देशी) दुग्धपारि- श्मशानयोः, दे० ना० 5 वर्ग 55 गाथा। सीतोदाया महानद्याः पर्वतस्योपरि चतुःसप्ततिशतान्येकविंशत्यधिकानि सीअप्पवायदय-पुं० (शीताप्रपातहद) ह्रदविशेषे, स्था०। यत्र नीलवतः क्ला चैवेत्येवं प्रवाहो भवति, 'वइरामयाए जिभियाए त्ति वज्रमय्या जिह्विशीता निपतति यश्च चत्वार्यशीत्यधिकानि योजनशतानि आयाम- क्या प्रणालस्थमकरमुखजिहिकया चतुर्योजनदीर्घया पञ्चाशद्योजनविष्क