SearchBrowseAboutContactDonate
Page Preview
Page 890
Loading...
Download File
Download File
Page Text
________________ सिरोहरा 866 - अभिधानराजेन्द्रः - भाग 7 सिव सिोहरा-स्त्री० (शिरोधरा) ग्रीवायाम्, पाइ० ना० 110 गाथा। सिलिपइ-त्रि० (श्लीपदिन्) श्लीपदनाम्ना रोगेण यस्य पादौ शूनौ - सिलओ-(देशी) उञ्छे, दे० ना० 8 वर्ग 30 गाथा / शिलावन्महाप्रमाणौ भवतः / तस्मिन्, बृ० 1 उ० 2 प्रक०। . सिलग्घ-त्रि० (श्लाध्य) कथनीये, आ० म० 1 अ०। सिलिम्ह-पुं० (श्लेष्मन्) "लात्"॥८२०१०६|| संयुक्त-स्यान्त्य व्यञ्जनाल्लात्पूर्व इद्भवति / इतीत्-सिलिम्हो / "श्लेष्मणि वा" सिलप्पवाल-न० (शिलाप्रवाल) शिलारूपं प्रवालं श्रिया युक्तं वा | |बा२।५५।। श्लेष्मशब्दे ष्मस्य फो भवति / फादेशाभावे सिलिम्ह। प्रवालं श्रीप्रवालम् / वर्णादिगुणोपेते विद्रुमे, सूत्र०२ श्रु०१ अ० / जी० / शिलाप्रवालानि-विद्रुमाणि / अन्ये त्वाहुः शिला राज प्रा० / खेले, आव० 4 अ०। पट्टादिरूपाः प्रवालंविद्वमम् / दशा०६ अ०भ०। रा०ा औ०। तं०।। सिलिय-पुं० (सिलिक) प्रतलपाषाणरूपशस्त्रतीक्ष्णीकरणार्थ, किराततिक्तकादितृणे च / ज्ञा०१ श्रु० 13 अ० / विशे० / सिला-स्त्री० (शिला) राजपट्टे, गन्धपेषशिलायाम्, ज्ञा० 1 श्रु०१ अ०। घट्टनयोग्ये देवकुलपीठाधुपयोगिनि महति पाषाणविशेषे, जी० सिलीमुह-पुं० (शिलीमुख) बाणे, पाइ० ना० 36 गाथा / 1 प्रति० / प्रज्ञा० / दशा० / दश / विपा० / स्फटिकादिके, स्था० | सिलीवय-न० (श्लीपद) पादादौ काठिन्यरूपे रोगे, आचा० 1 श्रु०६ 6 ठा०३ उ०। बृ० / कल्प० / तीर्थकृज्जन्माभिषेकसिंहासना-धार- अ०१ उ०। भूतायां शिलायाम, सूत्र० 2 श्रु० 1 अ० / राजपट्टेके, गच्छपट्टे | सिलेलियमच्छ-पुं० (शिलेलिकामत्स्य) मत्स्यभेदे, जी०१ प्रतिः / इत्यन्ये / अनु० / कात्यायनगोत्रस्य वृषभस्य दुहितरि ब्रह्मदत्तचक्रवर्त्तिनो | सिलेस-धा० (श्लिष) आलिङ्गने, "श्लेिषः सामग्गावयासभार्यायाम, उत्त० 13 अ० / पाषाणे, पाइ० ना० 113 गाथा। परिअन्ता" ||8/4/160 // श्लिष्यतेरेते त्रय आदेशा भवन्ति। पक्षे-- सिलाइच-पुं० (शिलादित्य) स्वनामख्याते वलभीपुरराजे, ती०१६ सिलेसइ / श्लिष्यति / प्रा०४ पाद / कल्प० / (तत्कथा 'सचउर' शब्देऽस्मिन्नेव भागे 273 पृष्ठे गता 1) *म्लेष-पुं० श्लेषयतीति श्लेषः / "लात्" / / 2 / 106 / / इति सिलागहत्थ-पुं० (शलाकाहस्त) अयःशलाकादिरूपे (दश० 4 सूत्रेण लात्पूर्वमिकारः / प्रा० / सर्जरसादौ, आचा० 1 श्रु०१ अ०५ अ०।) शलाकासङ्गातरूपे सहित्पर्णादिशलाकाहस्तके, रा०। उ० भावे घञ्। समाश्रयणे, सूत्र०२ श्रु०२ अ०। वज्रलेपे, भ०८ सिलागा-स्त्री० (सलाका) वेत्रादौ, नि० चू० 1 उ० / अयः-- श०६ उ०। शलाकादौ, दश० 4 अ०। सिलोग-पुं० (श्लोक) आत्मश्लाघायाम, सूत्र० 1 श्रु० 13 अ०। सिलाघा-स्त्री० (श्लाघा) गुणोद्घट्टने, स्था० 4 ठा०४ उ० / लोके, पा०1 विशे० / लाघायाम्, सूत्र०१ श्रु०१३ अ० / अनु० / ज्ञा० / यशशि, आव० 4 अ० / सूत्र० / कीर्ती, स्था० 7 ठा०३ उ० / आचा० / अनुष्टुपच्छन्दसि, स०। सिलाणिहिय-त्रि० (शिलानिहित) शिलाप्राप्ते, जं०३ वक्ष० / जं० / ज्ञा० / गुणवचनैर्वर्णनायाम्, नि० चू०१ उ० / स०। सिलापट्टय-पुं० (शिलापट्टक) मसृणशिलायाम, आ० म० 1 अ०।। सिलोगगामी-त्रि० (श्लोककामिन) आत्मश्लाघाभिलाषिणि, सूत्र०१ ज्ञा०। श्रु० 12 अ०। सिलावुठ्ठ-न० (शिलावृष्ट) शिलाशब्देन करका गृह्यन्ते वृष्टं * लोकगामिन्-त्रि० श्लोकः-श्लाघा कीर्तिस्तद्गामी यः / वर्षणम् / करकादिवृष्टी, दश० 8 अ०। यशोऽभिलाषुके, सूत्र० 1 श्रु० 13 अ०। सिलावुट्टि-स्त्री० (शिलावृष्टि) पाषाणनिपतने, करकादिशिलावर्षणे सिलोगाणुवाइ-त्रि० (श्लोकानुपातिन्) श्लोकं ख्यातिमनुपतति इति च / प्रव० 268 द्वार / व्य०। श्लोकानुपाती / यशोऽर्थिनि, स्था०६ ठा० 3 उ०। सिलिंद-पुं० (शिलिन्द) मुक्रुष्टधान्यविशेषे, ग० 2 अधि० दश० / ध० / सिलोचय-पुं० (शिलोचय) शिलानां पाण्डुशिलादीनामूर्ध्वशिरस उपरि च यत्र सम्भवो स शिलोचयः / जं० 4 वक्ष० / मेरुपर्वते, सू० प्र०५ सिलिंध-पुं० (शिलीन्ध्र) छत्रके, ज्ञा० 1 श्रु० 1 अ० / प्रज्ञा० / पाहु०। चं० प्र० / पर्वतमात्रे, पाइ० ना०! भूमिस्फोटे, ज्ञा०१ श्रु०६ अ०। भूमिस्फोटकछत्रके, औ०। सिल्हग-न० (सिल्हक) गन्धद्रव्यविशेषे, आ० म०१ अ०। सिर्लिधपुप्फप्पगास-त्रि० (शिलीन्ध्रपुष्पप्रकाश) शिलीन्ध्र-कुसुमप्रभे ईषत्सिते, औ०। सिव-न० (शिव) व्यन्तरकृतोपद्रवाभावे, बृ० 1 उ० 2 प्रक० / भ० / कल्प० / स्था० / व्य० / मन्त्रादिसामर्थ्यादुपशमितोपद्रव, अनु० / सिलिंब (देशी)-शिशौ, दे० ना० 8 वर्ग 30 गाथा सकलद्वन्द्ववर्जितत्वात् / प्रश्न० 1 आश्र० द्वार / दर्श० / उपद्रवोपशसिलिट्ठ-त्रि० (श्लिष्ट) रुचिरे, विशिष्टे, ज्ञा० 1 श्रु० 1 अ० / महेतुत्वात्। ज्ञा०१श्रु०१ अ०। सर्वोपद्रवरहितत्वात्। औ० / ध०। सुसंहतावयवे, आ० म० 1 अ० / संगते, औ० / सुठु जुत्तं रा०! ल० / भ० / ज्ञा० / मोक्षपदे, सूत्र०१ श्रु० 1 अ01 विशे०। श्लिष्टमित्यनर्थान्तरम् / आ० चू०१ अ०। आ० म० स० / अबाधके, सर्वदुःखमोक्षे, निर्वाणे, स० / आ० म०।
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy