________________ संखराय 63 - अभिधानराजेन्द्रः - भाग 7 संखा संखराय पुं० (शंखराज) वाराणस्या स्वनामख्याते राजनि, यो हि मल्लितीर्थकृता सह प्रव्रजितः / स्था०७ठा० ३उ० / “संखयरिसी" ती० / संखवण्ण पु० (शखवर्ण) विशे महाग्रहे, स्था०1 कल्प०। सू० प्र०। च००। दो संखवन्ना। (सू०-६०x)स्था० 2 ठा० 3 उ० / संखवण्णाभ पु० (शंखवर्णाभ) एकविंशतितमे महाग्रहे, स्था०। दो संखवण्णाभा। (सू०-६०x) स्था० 2 ठा०३ उ०। संखवर पु० (शंखवर) द्वीपभदे, अनु० / “संखवरे दीवम्मि, संखे संखप्पभे य दो देवा / (58)" द्वी०। संखवरसमुह पु० (शंखवरसमुद्र) शंखवरद्वीपस्याभितः समुद्रे, “संखवर समुद्द अभिवाओ। मणिप्पभे मणिहिसेए दो देवा" द्वी०। संखवायण न० शंखवादन) शंखध्मानकरणे, नि०चू० 1 उ० / (शंखवादनं कल्पते न वेति 'मूलगुणपडिसेवणा' शब्दे षष्ठे भागे 356 पृष्टे उक्तम्। संखवाल पुं० (शंखपाल) धरणस्य नागकुमारस्य चतुर्थे लोकपाले, भूतानन्दस्य चतुर्थ लोकपाले च / स्था० 4 ठा०१ उ०। धरणनागकुमारेन्द्रस्योत्तरदिगलोकपाले, भ० 3 श० 8 उ० / स्था०। कालोदायिप्रभृतिष्वन्ययूथिकेष्वन्यतमे (भ०७ श० 10 उ०।) स्वनामख्याते आजीविकापासके, भं० 8 श०५ उ०। संखा स्त्री० (संख्या) संख्यायन्ते परिच्छिद्यन्ते जीवादयःपदार्था येन तज ज्ञानं संख्येत्युच्यते / सूत्र०१ श्रु०१३ अ०। सम्यक ख्याप्यतेप्रकाश्यतेऽनयेति संख्या / प्रज्ञायाम, आचा०१ श्रु०६ अ० 4 उ० / सूत्र० / संख्यान-संख्या। परिच्छेदे, सूत्र० 1 श्रु० 12 अ०। एकादिव्यवहारहेता, सम्म० 3 काण्ड / गणनायाम, आ० चू० 1 अ० आc म० / अनु० / सूत्र० / विशे० / संख्याप्रमाणं विवरीषुराहसे किं तं संखप्पमाणे ? संखप्पमाणे अट्ठविहे पण्णत्ते, तं जहा-नामसंखा, ठवणसंखा, दव्वसंखा, ओवम्मसंखा, परिमाणसंखा, जाणणासंखा, गणणासंखा, भावसंखा। से किं तं नामसंखा ? नामसंखा जस्स णं जीवस्स वाजाव से तं नामसंखा 1 से किं तं ठवणसंखा? ठवणसंखा ? जण्णं कट्ठकम्मे वा पोत्थकम्मे वा०जाव सेतंठवणसंखा। नामठवणाणं को पइविसेसो? नाम (पाएणं) आवकहियं, ठवणा इत्तरिया वा होजा, आवकहिया वा होजा। से किं तंदव्वसंखा? दव्वसंखा दुविहा पण्णत्ता, तं जहा- आगमओ य नो आगमओ य० जाव जाणयसरीरभविअ-सरीरवइरित्ता दव्वसंखा? से किं तं जाणय०२ तिविहा पण्णत्ता, ३तं जहा-एगभविए बद्धाउए अभिमुहणामगोत्ते अ / एगभविएणं भंते ! एगभविए त्ति कालओ केवचिरं होइ ? जहण्णेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडी। बद्धाउए णं भंते ! बद्धाउए त्ति कालओ केवचिरं होइ? जहण्णेणं अंतोमुहूत्तं उक्कोसेणं पुव्वकोडीतिभागं / अमिमुहनामगोए णं भंते ! अभिमुहनामगोए त्ति कालओ केवञ्चिरं होइ? जहन्नेणं एकं समयं उक्कोसेणं अंतोमुहुत्तं / इयाणिं को णओ कं संखं इच्छइतत्थ णेगमसंगह-ववहारा तिविहं संखं इच्छंति, तं जहाएगभविअं बद्धाउअं अभिमुहनामगोत्तं च / उज्जुसुओ दुविहं संखं इच्छइ,तं जहा-बद्धाउअंच अभिमुहनामगोत्तं च / तिणि सद्दनया अभिमुहणामगोत्तं संखं इच्छंति / से तं जाणयसरीरभविअसरीरवइरित्ता दव्वसंखा। से तं नो आगमओ दव्वसंखा। से तं दव्वसंखा / (सू०-१५०x) संख्यान-संख्या, संख्यायतेऽनयेति वा संख्या, सैव प्रमाण संख्याप्रामणम् / इह च संख्याशब्देन संख्याशङ्खयोर्द्वयोरपि ग्रहणं द्रष्टव्यम, प्राकृतमधिकृत्य समानशब्दभिधेयत्वात्, गोशब्देन पशुभूम्यादिवत्। उक्तं च -“गोशब्दः पशुभूम्यप्सु, वाग्दिगर्थप्रयोगवान् / मन्दप्रयोगे दृष्ट्यम्बुवज्रस्वर्गाभिधायकः / / 1 / / " एवमिहापि संखा इति प्राकृतोक्ता संख्या संखाश्च प्रतीयन्ते, ततो द्वयस्याऽपि ग्रहणम् / एवं च नामस्थापनाद्रव्यादिविचारेऽपि प्रक्रान्ते संख्या शंखा वा यत्र घटन्ते,तत्तत्र प्रस्तावज्ञन स्वयमेव योज्यमिति। 'से किं तं नामसंखे' त्यादि, सर्व पूर्वाभिहितनामावश्यकादिविचारानुसारतः स्वयमेव भावनीय यावत् 'जाणय-सरीरभविअसरीरवइरित्ते दव्वसंखे तिविहे पण्णत्ते' इत्यादि, इह यो जीवो मृत्वाऽनन्तरभवे शंखेषु उत्पत्स्यते स तेष्वबद्धायुष्को-ऽपि जन्मदिनादारभ्य एकभविकः स शंख उच्यते, यत्र भवे वर्तते स एवैको भवः शंखेषुत्पत्तेरन्तरेऽस्तीति कृत्वा, एवं शंखप्रायो-ग्यम्। बद्धमायुष्कं येन स बद्धायुष्कः, शंखभवप्राप्तानां जन्तूनां ये अवश्यमुदयमागच्छतस्ते द्वीन्द्रियजात्यादिनीचैर्गोत्राख्ये अभिमुखेजघन्यतः समयेनोत्कृष्टतोऽन्तमुहूर्तमात्रेणैव व्यवधानात् / उदयाभिमुखप्राप्ते नामगोत्रे कर्मणी यस्य सोऽभिमुखनागोत्रः, तदेष त्रिविधोऽपि भावशंखताकारणत्वात् ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यशंख उच्यते, यद्येवं द्विभविकत्रिभविकचतुर्भविकादिरपि कस्मान्नेत्थं व्यपदिश्यत इति चेत, नैवं तस्यातिव्यवहितत्वेन भावकारणतानभ्युपगमात्, तत्कारणस्यैव द्रव्यत्वाद् इदानीं त्रिविधमपि शंखं कालतः कमेण निरूपयन्नाह - 'एगभविए णं भंते !' इत्यादि, एकभविकःशंखो भदन्त ! एकभविक इति व्यपदेशेन कालतः कियचिरं भवतीति। अत्रोत्तरम-जपणेण' मित्यादि, इदमुक्तंभवतिपृथिव्याद्यन्यतर