SearchBrowseAboutContactDonate
Page Preview
Page 869
Loading...
Download File
Download File
Page Text
________________ सिद्ध 845 - अभिधानराजेन्द्रः - भाग 7 सिद्धत सर्वेन्द्रियार्थसम्प्राप्त्या, सर्वाबाधानिवृत्तिजम् / गता / ) पण्डितहापर्षिगणिकृतप्रश्नो यथा अन्यच्च सिद्धजीवानां यद्वेदयति सद् हृद्यं, प्रशान्तेनान्तरात्मना / / 6 / / करचरणपादाङ्गुलीनां साद्यवयवाकाराः संभाव्यन्ते नवेति ? अन्यच मुक्तात्मनस्ततोऽनन्तं, सुखमाहुर्मनीषिणाः // " इति सिद्धजीवानां करचरणाद्याकारः संभाव्यते, यतः- 'अरूविणो इय सव्वकालतित्ता, अतुलं निव्वाणमुवगया सिद्धा। जीवघणा' इत्यत्र घनाश्च शुषिरपूरणतो निचितप्रदेशतयेति श्रीशान्ति-- सूरिवचनेन शरीरान्तर्वर्तिशुषिरपूरणमेव दृश्यते, नत्ववयवानां सासयमव्वाबाह, चिटुंति सुही सुहं पत्ता // बाह्यान्तरपूरणमिति, तथा श्रीहरिभद्रसूरि-श्रीमलयगिरिप्रमुखैरपि इति-एवमुक्तेन प्रकारेण सर्वकालतृप्ताः स्वस्वभावा-वस्थितत्वात् शुषिरपूरणमेवोक्तमस्तीति / ही० 2 प्रका० / सिद्धानां वर्गणा अतुलं निर्वाणमुपगता सिद्धाः सर्वदा सकलौत्सुक्यनिवृत्तेः, यतश्चैवमतः 'वगणा' शब्दे षष्ठभागे गता।) "सिद्धा मे मंगलं" आव० 4 अ०। शाश्वतम्, सवकालभावि अव्याबाधं-व्याबाधापरिवरिवर्जितं सुखं ("सिद्धा लोगुत्तमा" अस्य पदस्य व्याख्या 'पडिझमण' शब्दे प्राप्ताः सुखिनस्तिष्ठन्ति / अथ सुखं प्राप्ता इत्युक्ते सुखिन इत्यनर्थकम्, पञ्चमभागे 270 पृष्ठे गता।) अर्हत्प्रतिमायाम, स्था०४ ठा०२ उ०। नैष दोषोऽस्य दुःखभावमात्रमुक्तिसुखनिरासेन वास्तवसुख शाश्वते, स्था०४ ठा०२ उ०। साधितार्थे, कल्प०१ अधि०६ क्षण। प्रतिपादनार्थत्वात्, तथा ह्यशेषदोषक्षयतः शाश्वतमव्याबाधं सुखं कृतार्थे, पा०। स्था० / ध०। (सिद्धानामर्हतां च नमस्कारे क्रमप्रदप्राप्ताः सन्तः सुखिनस्तिष्ठन्ति न तु दुःखाभावमात्रान्विता एवेति / र्शनम् / 'णमुक्कार' शब्दे चतुर्थभागे 1843 पृष्ठे दर्शितम् / तत्रैव आ० म०१ अ०। सिद्धनमस्कारहेतुफले च दर्शित / ) 'अट्ठसयं सिद्धा' अष्टशत सिद्धो भूत्वा क्व परिवसेत् सिद्धा निर्वृता इत्यनन्तकालजातमित्याश्चर्यम् / स्था० 10 ठा०३ से भयवं जरामरणाई अणेगसंसारियदुक्खजालविमुक्के समाणे उ०।साधने विचाल्यश्रुतज्ञाने प्रतिष्ठिते, आ० चू०५ अ०। 'कम्मट्ठजन्नं कर्हि परिवसेजा, गोयमा ! जत्थ णं न जरा ण मधून क्खयसिद्धा, साहासियनाणदसणसमिद्धा।' दश० / लोकोत्तररीत्या वाहीओ णो अपसज्झक्खाणं संता वुटवेग-कलिकलहदारिद्ध- पक्षस्य द्वितीयदिवसे, चं० / प्र० 10 पाहु० / कल्प० / निष्पादिते, दहपरिकिलेसणइट्ठविओगो किं बहुणा एगंतेण अक्खयधुव- निष्पन्ने, नि० चू० 20 उ० / बृ० / निर्णीते, हा० 26 अष्ट० / सासयनिरुवर्म अणंतसोक्खं परिवसेज ति बेमि / महा०२ चू०। निश्चितप्रामाण्ये, "सिद्धं सिद्धट्ठाणं (1 गा०)" सम्म०१ काण्ड / __ साम्प्रतं सिद्धपर्यायशब्दान् प्रतिपादयति प्रख्याते, प्रथिते, नि० चू० 1 उ० / प्रतीते, पञ्चा० 11 विव० / प्रतिष्ठिते, षो०४ विव० / दश० / ग० / फलाव्यभिचारेण प्रतिष्ठिते सिद्ध त्ति य बुद्ध त्ति य, पारगय त्ति य परंपरगय त्ति। सकलनयव्यापकत्वे त्रिकुटीपरिशुद्धत्वेन च प्रत्याख्याते, ल० / उम्मुक्ककम्मकवया, अजरा अमरा असंगा य // ध01 ' सिद्धं भो पयतो नमो जिणमये, नंदी सया संजमे, आव०५ सिद्धा इति कृतकृत्यत्वात् बुद्धा इति केवलज्ञानदर्शनाभ्यां विश्वाव अ० / दिव्यपुरुषे, द्वा० 26 द्वा० / माल्यवद् वक्षस्कारपर्वतस्य गमात्, पारगता इति भवार्णवपारगमनात्, परम्परागता इति पुण्यबीज प्रथमकूटे, जं० 4 वक्ष० / अञ्जनपादलेपतिकलगुटिकाशकलसम्यक्त्वज्ञानचरणक्रमप्रतिपन्नत्वात्, परंपरया गताः। उन्मुक्तकर्म लूताकर्षणवैक्रियत्वप्रभृतयः सिद्धयस्ताभिः सिध्यति स्म सिद्धः / कवचाः सकलकर्मवियुक्तत्वात्, तथा अजरा वयसोऽभावात्, अमरा लब्धिमति, अष्टसु प्रभावकेष्वन्यतमे, प्रव० 148 द्वार / ध० / आयुषोऽभावात् असङ्गाश्च सकलक्लेशाभावात् / वसुश्रेष्ठिपुत्रे, ध०२०२ अधि०। (तत्कथा वसु' शब्दे षष्ठ भागे उक्ता।) __ साम्प्रतमुपसंहरति सिध्म-पुं० कुष्ठभेदे, प्रश्न०५ संव० द्वार। नित्थिनसव्वदुक्खा, जाइजरामरणबंधणविमुक्का। सिद्धत-पुं०(सिद्धान्त) सिद्धं प्रमाणप्रतिष्ठितमर्थमन्तं संवेदनं निष्ठारूपं अव्वाबाहं सोक्खं, अणुहवयंती सया कालं // नयतीति सिद्धान्तः। आगमे, अनु० / विशे० / आर्षवचने, द्वा० 21 निस्तीर्णम्- अतिक्रान्तं सर्वम्- अशेषं दुःखं यैस्ते निस्तीर्ण द्वा० / समये०जी०१ प्रति / बृ०॥ सर्वदुःखाः जातिर्जन्म, जरा-वयोहानिर्मरणं-प्राणत्यागः बन्धनं-- अधुना सिद्धान्तद्वारमाहसंसारबन्धहेतुरष्टप्रकारं कर्म तैर्मुक्ता अव्याबाधं व्याबाधारहितं सौख्यं सदाकालमनुभवन्ति / आ० म० 1 अ० / औ०। "सिद्धा निगोय जेण उ सिद्धं अत्थं, अंतं णयतीति तेण सिद्धंतो। जीवा, वणस्सई, कालपुग्गला चेव / सव्वमलोगागासं, छप्पेए णतया. सो सव्वपडीतंतो, अहिगरणे अन्भुवगमे य // 152 / / णेया / / 1 / / " नं०। (केवली समुद्धातं कृत्वा सिद्ध्यतीति केवलि- येन कारणेन प्रमाणतः सिद्धमर्थमन्तं नयति-प्रमाणकोटिसमुग्घात' शब्दे तुतीयभागे 656 पृष्ठे उक्तम् / ) "कणादादिपरि- मारोहयतीति तेन कारणेण सिद्धान्त उच्यते / स एष द्रव्यतःकल्पितोऽनादिः सिद्धः / उत्त० 2 अ०। (ज्ञानमप्रतिधं यस्य, वैराग्यं आगमनोआगमतो व्यतिरिक्तः पुस्तकपत्रन्यस्ताभायतश्चतुर्विधः, च जगत्पतेः / ऐश्वर्यं चैव धर्मश्च, सह सिद्धं चतुष्टयम् // 1 // " तद्यथा-सर्वतन्त्रसिद्धान्तः प्रतितन्त्रसिद्धान्तः, अधिकरण-सिद्धाइत्यादिको विशेषः 'परिसह' शब्दे पञ्चमभागे 642 पृष्टे न्तोऽभ्युपगमसिद्धान्तश्च / बृ०१ उ०१प्रक० / विशे० / आगमोक्तागतः ।)(सिद्धानामाशातना 'आसायणा' शब्दे द्वितीयभागे 482 पृष्ठे | नुष्ठाने, ग०२ अधि०।
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy