SearchBrowseAboutContactDonate
Page Preview
Page 815
Loading...
Download File
Download File
Page Text
________________ सावजायरिय 761 - अभिधानराजेन्द्रः - भाग 7 सावजायरिय हरमाणीएसु दह्णं च बहुमज्झपाणगे मञ्जमापिवमाणा पोग्गलं च समुछिसंतेतहेव तीए मज्जमंसस्सोवरि दोहलगं समुप्पन्नं जाव णं जं तं बहुमजपाणगं नडनट्टछत्तवारणं मंडोड्डावेउ तक्करसरिसजातीसु मुज्जियं खुरसीसपुंछकत्तट्टियमयगयं उचिटुं वच्छरसंडं तं समुद्दिसितुं समारद्धा। ताहे तेसु चेव उचिट्ठकोडियगेसुजं किं चि विणाहीए मज्झं विवक्केइ तमेव सोइउमारद्धा। एवं च कइवयदिणाइक्कमेणं मजमंसस्सोवरि दढं गेही संजाया। ताहे तस्सेव रसवाणिज्जगस्स गेहाओ पिरमुसिऊणं किंचि वि कंसदूसदविणजायं अन्नत्थ विक्किणिऊणं मज मंसं परिभुंजइ। तंचणं विनायं तेण रसवाणिजगेण, साहियं चनवरइणो, तेणावि वज्झा समाइट्ठा / तत्थ य राउले एसो गोयमा ! कुलधम्मो "जहाणं जाकाइ आवनसत्ता नारी अवराहदोसेणं सा जावणं नो पसूया तावणंनोवावाएयव्वा" तेहि विणिउत्तगणिगितगेहिं सगेहे नेऊण पसूइसमयं जाव णियंतिए रक्खेयव्वा / अहऽनया णीया तेहिं हरिए सजाइहिं सगेहिं कालक्कमेण पसूया य दारगं तं सावजायरियजीवं। तओ पसूयमेत्ताचेवतंबालयं उज्झिऊण पणट्ठा मरणभयहिया सा गोयमा ! दिसिमेकं गंतूणं वियाणियं च तेहिं पावेहिं, जहा पणट्ठा सा पावकम्मा साहियं च नरवइणो सूणाहिवइणा। तहाणं देव! पणट्ठा सादुरायारा कयलीगम्भोवमं दारगं उज्झिऊणं / रन्ना विपडिभणियं / जहा णं जइ नाम सा गया ता गच्छउ तं बालगं पडिवालेज्जासु सव्वहा तहा कायव्वं जहा तं बालगंण वावजे, गिण्हेसु इमे पंचसहस्सा दविणजाइ। तओ नरवइणो संदेसेणं सुयमिव परवालिओ सो पांसुलीतणओ। अन्नया कालक्कमेणं मओ सो पावकम्मो सुणाहिवई। तओ रन्ना समणुजाणिउं तस्सेव बालगस्स घरसारकरो पंचण्हं सयाणं अहिवई / तत्थ य सूणाहिवइपइडिओ समाणो ताई तारिसाइं अकरणिजाइंसमणुद्विताणं तओ सो गोयमा! सत्तमाए पुढवीए अपइट्ठाणनामे निरयावासे सावञ्जायरियजीवो। एवं तं तत्थ तारिसं घोरपचंडरोई सुदारुणं दोक्खं तित्तीसं 33 सागरोवमं जाव कहवि लेसेणं समणुभविऊणं इहागओ समाणो उववन्नो अंतरदीवे एगोरु–यजाई। तओ विमरिऊण उववन्नो तिरियजोणीए महिसत्ताए, तत्थय जाइंकाई विणारगदुक्खाई तेसिं तु सरिसनामाई अणुभविऊणं छव्वीसं संवच्छराणितओ गोयमा ! मओ समाणो उववन्नो मणुएसु / तओ वासुदेवत्ताए सो सावजायरियजीवो। तत्थ वि अहाउयं परिवालिऊणं | अणेगसंगामारंभपरिग्गहदोसेणं मरिऊण गओ सत्तमाए / तओ वि उटवट्टिऊणं सुइरकालाओ उववन्नो गयकन्नो नाम मणुयजाई। तओ वि उव्वष्टि-ऊणं पुणो वि उववन्नो तिरिएसु महिसत्ताए, तत्थ वि णं नरगोवमं दुक्खमणुभवित्ता णं मओ समाणो उववन्नो बालविहवाए पुंसलीए माहणधूयाए कुञ्छिसि। अहऽन्नया निउत्तपच्छन्नगब्मसाडणपाडणक्खारचुम्नजोगदोसेणं अणेगवाहिवेयणापरिगयसरीरो सिडिहडंतकुट्ठवाहीए परिगलमाणे सलसलिंतकिमिजालेणं खजंतो नीहारिओ निरओवमघोर-दुक्खनिवासाओ गम्भवासाओ, गोयमा ! सो सावज्जायरियजीवो तओ सव्वलोगेहिं निंदिज्जमाणो गरहिज्जमाणो खिसिज्जमाणो दुगुंछिज्जमाणो सव्वलोगपाणखाणभोगोवभोगपरिवजिओ गब्भवासपसितीए चैव विचित्तसारीरमाणसिगघोरदुक्खसंतत्तो सत्त संवच्छरसयाइं दो य मासे चउरो दिणे य जाव जीविऊणं मओ समाणो उववन्नो वाणमंतरेसु, तओ य उववन्नो मणुएसु, पुणो वि सूणाहिवइत्ताए, तओ वि तक्कम्मदोसेणं सत्तमाए, तओ वि उव्वद्विऊणं उववन्नो तिरिएसुंचक्कियघरंसि गोणत्ताए / तत्थ य चक्कसगडलंगलपट्टणेण अह तिसंझं वारोवणेणं पचिऊण जुहियाउच्छियखंचं समुत्थिए य किमी ताहे, अक्खभीहू यं खंधं जूवधरणस्स विन्नाय पिट्ठीएवाइउम रद्धो तेणं चक्किएणं / अहऽन्नया कालक्कमेणं जहा खंधं तहा कुच्छिऊण कुहयपिट्ठी तत्थ वि समुत्थिए किसी सडिऊण विगयं च पिट्टिचम्म तावि परं निप्पओयणं ति णाऊण मोकलियं / गोयमा! तेणं चक्किएणं तेसलं सत्तकिमिजालेहिणं वइलसावजायरियजीवं। तओमोकलिओ समाणो पडिसडियचम्मो बहुकायसाणं किमिकुलेहिं सबज्झमंतरो विलुप्पमाणो एकूणतीसं संवच्छराइंजाव अहाउगं परिवालेऊण मओ समाणो उप्पन्नो अणेगवाहि-वेयणापरिगयसरीरो मणुएसु महाधणुस्स णं विजगेहे / तत्थ य वमणविरेयणखारकडुतित्तकसायतिहलागुग्गुलकाटगेआवीयमाणस्स निचविसोसिराहिं च असज्झाणुवसमे घोरदारुणदुक्खेहिं पज्जालियस्सेव / गोयमा ! गओ निप्फलो तस्स मणुयजम्मो। एवं च गोयमा! सो सावज्जायरियजीवो चोदसरज्जुयलोग जम्मणमरणेहिं णं निरंतरं पडिऊणं सुदीहाणंतकालाओ समुप्पन्नो मणुयत्ताए अवरविदेहे / तत्थ य भागवसे ण लोगाणु वत्तीए गओ तित्थयरस्स वंदणवत्तियाए पडिबुद्धो य पव्वइ-ओ सिद्धो या इह तेवीसइ
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy