SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ संखडि 57 - अभिधानराजेन्द्रः - भाग 7 संखय वा ठविय त्ति अगारदाहं वा करेन्ज, साहुं वा पदुट्टो हणेज्ज ।असुईएहिं वा छिकति उप्फोसेज अहिगरणं भवति। सो वा संखडिसामिओ धीयारेसु अभुजतेसु संजयाण पदुसेज रिक्को मे वित्तचयो जाओ होज्जति। अथवा - धिनाइयाण दाउ भुजावेइ एताणट्ट वित्तचओ मे अस्थिगो जाओ त्ति। भवे कारण जेण पलोइ ना। गाहाअसिवे ओमोयरिए, रायडुट्टे भए व गेलण्णे। अद्धाण रोधएवा,जतणाए लोयणं कुज्जा।।३।। इमा जयणा। गाहाहत्थेण आदिसिंते, अणावडतो अणाभिडंतोय। दिस्सऽण्णमुहो भणति, होजाणे कज्जममुएणं॥४४॥ हत्थेण ण दाएति इओइ ति अणावडतो अणाभिडतो उ फासणदासपरिहरणत्थं पाओ णतो अण्णतो मुहं पलोएत्ता सणियं भणाति, अमुगेण दहिमादिणा कज्ज होतव्वं / तं च गच्छवग्गहकरं पणीयं पलिटुं पज्जत दव्वं पलोएति। नि०० 3 उ०। संखडिकरण न०(संखडिकरण) परमान्ने उपस्कृते, व्य०१ उ०। संखडग पुं०(शंखनक) लघुशङ्केषु, जी०१ प्रति० प्रज्ञा०। नि० चू०। संखणाम पुं० (शंखनाम) स्वनामख्याते महाग्रहे, कल्प०१ अधिक ६क्षण / सू०प्र०। (स च 'महग्गह' शब्दे षष्ठ भागे दर्शितः)।। संखतल न० (शंखतल) शंखस्योपरितने भागे, जी० 3 प्रति० 4 अधि० / रा०। शंखतलेन कम्बुरूपेण विमलेन पकादिरहितेन सन्निकाशः शंकाश: सदृशो यः सः / रथा०६ ठा०३ उ०। शंखतलविमलणिम्मलदधिघणगाखीरफेणरययनिगरप्पगासे' इतिविमलंविगतमलं यत् शंखतलं शङ्खस्योपरितनभागो यश्च निर्मलो दधिघनो घनीभूतंदधि गोक्षीरफेनो रजतनिकरश्च तद्वत् प्रकाशःप्रतिमता यस्य तत्तथा / जी० 3 प्रति० 4 अधि० / “संखदलविमलसण्णि-गाश्च” शंखस्य यद्दलं खण्ड तलं वा रूप विमलं तत्सन्निकाशः सदृशो यः स तथा। भ०१५ श०। संखधमग पुं० (शंखध्मक) शंख ध्मात्वा ये जेमन्ति यदन्यः कोऽपि नागच्छतीति / वानप्रस्थभेदे, औ०। नि०चू० / भ० / संखपाणिलेह पुं० (शंखपाणिरेख) शंखाङ्कितहस्ततले, जी०३ प्रति० 4 अधि० / प्रश्न संखपुर न० (शंखपुर) स्वनामख्याते नगरे, ती०। पुव्विं किर नवमो पडिवासुदेवो जरासिंधो रायगिहाओ समग्गसिन्नसंभारेण नवमस्स वासुदेवस्स कण्हस्स य विग्गहत्थं पच्छि मदिसं चलिओ, कण्हो वि समग्गसागग्गीए बारवईओ निग्गंतूण संमुह तस्स गओ। विसयसीमाए तत्थ भयवयाऽरिहनेमिणा पंचजण्णो संखो पूरिओ। तत्थ संखेसरं नाम नयरं निविल। तओ संखस्स निनाएण खुभिएणा जरासंधेण जराभिहाणं कुलदेवयं आराहिता विउव्विया विहिणोबालजरातपखाससासरोगेहिय पीडियं नियसेन्नं दिढ। आउलीहूअचित्तेण केसवेण पुट्ठो-भयवं अरिट्टनेमी. रामिणो भविस्सस्स अरिहओ पासस्स पडिमा चिट्ठइ / निय देवयावरसरे तुमं पूएसि / तेण ते निरूवद्दव व जयसिरी य होहिति। तं सोऊण विण्हुणा सत्त मासे तिन्नि दिवसा अप्पिया य नागराएण। तओ महूसवपुव्वं आणित्ता नियदेवयावसरे ठविआ पूएउमाढत्तो तिकाल विहिणा। तओ तीए ण्हवणोदगेणं अहिसित्ते सयलसिन्ने नियत्तेसु जरारोगसोगाइविग्धेसु समच्छीहूअं विण्हुणो सेन्नं / कमेण पराजिओ जरासिंधू / लोहासुरगयासुरबाणा राइणो अ निज्जिया / तप्पभिई धरणिंदपउमावईसन्निदेसेण य सयलविग्घहारिणी सयलरिद्धिजणणीय सा पडिमा संजाया ठविआ तत्थेव संखपुरे। कालंतरेण पच्छन्नीहूआ, कमेण संखकूवंतरे पयडीहूआ। अज जाव चेइहरे सयलसंघेण पूइज्जइ, पूरेइ य अणेगविहे पव्वए तुरू-करायाणो वि तत्थ महिमं करिति / "सखपुरडियमुत्ती, कामिय-तित्थं जिणेसरोपासो। तस्स य समए कप्पे, लिहिओ गीयाणुसारेणं / / 1 / / " ती० 2 कल्प। आ० क०। संखमाल पुं० (शंखमाल) सुखमसुखमायां जाते कल्पद्रुमजातिविशेषे, जं०२ वक्षः। संखय त्रि० (संस्कृत) संस्क्रियत इति संस्कृतम् / तद्वर्तयितुं त्रोटयितु संधातुं वा शक्ये, उत्त० / सम्प्रति संस्कृतप्रतिषेधादसंस्कृतं विज्ञायत इति संस्कृतशब्दस्य निक्षेपो वाच्यः, तत्र च यद्यपि समित्युपसर्गोऽप्यस्ति तथापि धात्वर्थद्योतकत्वात्तस्य करणस्यैव चात्र धात्वर्थात्तदेव निक्षेक्तमाह नियुक्तिकृत / उत्त० 4 अ०। (असंस्कृतस्य व्याख्या 'असंखय' शब्दे, प्रथमभागे 816 पृष्ठे गता।) (द्रव्यस्य कथा 'धण' शब्दे, चतुर्थभागे 2645 पृष्ठ गता।) (करणस्य व्याख्या 'करण' शब्दे, तृतीयभागे 356 पृष्ठे गता।) इदानीं कर्मणामबन्ध्यतामभिदधत् प्रकृतमेवार्थ द्रढयितुमाहतेणे जहा संधिमुहं गहीए, सकम्मुणा किच्चइ पावकारी! एवं पया पिच्छ इहं च लोए, कडाण कम्माण न मोक्खो अस्थि / / 3 / / स्तेनः-चौरः यथेति दृष्टान्तोपदर्शने, सन्धिः-क्षत्रं तस्य मुखमिव मुख-द्वारं तस्मिन् गृहीतः-आत्तः स्वकर्मणा-आत्मीयानुष्ठानन, किम् ?-कृत्यते-छिद्यते, पापकारी-पातकनिमित्तानुष्ठानसेवी कथं पुनरसौ कृत्यत इति चेद्-अत्रोच्यते सम्प्रदायः- “एगम्मि नयरे एगो चोरो, तेण अभिजतो घरगस्स फलगचियस्स पागारकविसीसगसन्निहं खत्त खणियं / खत्ताणि अणेगागाराणिकलसागिई नंदावत्तसंठियं पउमागिई पुरिसागिई च / सो य तं कविसीसगसंठियं खत्तं खणतो घरसामिए णिवेइओ / ततो तेण अद्धपविट्ठो पाएसु गहितो। मा पविट्ठो संतो पहरणे ण पहरिस्सति ति, पच्छा चोरेण वि बाहिरत्थेण हत्थे गहिओ / सो तेहिं दो हिं वि बलवंतेहिं उभयहा कड्डिज्जमाणो सय कियपागारकविसीसगेहिं फालिज्जमाणो अत्ताणो विलवित्ति" एवमनुनै वोदाहरणदर्शितन्यायेन प्रजाः-हे प्राणिनः ! 'पे
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy