SearchBrowseAboutContactDonate
Page Preview
Page 788
Loading...
Download File
Download File
Page Text
________________ सामाइय 764 - अभिधानराजेन्द्रः - भाग 7 सामाइयकड "अन्धादीना यदज्ञान-मास्तां मय्येव तत्सदा / मदीयज्ञानयोगाच, आराहणाइजुत्तो,सम्म काऊण सुविहिओ काल। चैतन्यं ते(५)षा सर्वदा।" अर्थतदसंभवान्मोहसंगतमिति चेदित- उक्कोसं तिन्नि भवे,गंतूण लभेज निव्वाणं / / 808 / / रत्राप्यसंभवित्वं तुल्यमेवेति। अस्य च श्लोकस्य प्रथमपादमन्यथाऽपि किञ्च-आराधनया युक्तः-प्रयत्नपरः सम्यक् कृत्वा सुविहितः कालं पठन्तिा तद्यथा- 'एवं च चिन्तनं ह्येतदिति, अर्थस्तु प्रकट एवेति।। पुनश्च उत्कृष्टतः-अतिशयेन सम्यगाराधना कृत्या बीन भवान गत्वा यदपि व्याघ्रादेः स्वकीयमांसदानादावतिकुशलं चित्तं परेणेष्यते तदपि निर्वाणं-मोक्षमवश्यं प्राप्नोतीति। एतदुक्तं भवति-यदि परमसमाधानेन सामायिकापेक्षा असाध्विति दर्शयन्नाह सम्यक् कालं करोति ततस्तृतीये भवेऽवश्यं सिद्ध्यतीति / आह अपकारिणि सद्बुद्धि-विशिष्टार्थप्रसाधनात्। परःउत्कृष्टताऽष्टभवाभ्यन्तरे सामायिकं प्राप्य नियमात्सिद्धयतीति, आत्मम्भरित्वपिशुना,तदपायानपेक्षिणी॥७।। जघन्यतः पुनरेकस्मिन्नेव भवे सामायिकं प्राप्यसिद्धयतीत्युक्तं अपकारिणि--अपकरणशील बुद्धमांसभक्षके-व्याघ्रादी दुर्जने वा | ग्रन्थान्तरं, ततश्च यदुक्तं त्रीन् भवानतीत्य सिद्ध्यतीति तदेतन्नाप्युत्कृष्ट विषयभूतं सन्-शोभनोऽयमिति बुद्धिः-मतिः राद् बुद्धिः कुत इत्याह- | नापि जघन्य ततश्च विरोध इति / उच्यते- अनालीढसिद्धान्तसगावेन विशिष्टारिय-पीडोत्पादक तथा कर्मकक्षकर्तनसहायक-करणतः यत्किञ्चिदुच्यते,यत्तदुक्त जघन्यत एकेनैव भवेन सिद्ध्यतीति तद्वजर्षभसकलशरीरनिवृतिहेतुभूतसर्वज्ञतासौधशिखरारोहणलक्षणस्य नाराचसंहननमगी-कृत्योक्तम्, एतच्च छेवट्टिकासंहननमड़ीप्रधानवस्तुनः प्रसाधन निष्पादनं विशिष्टार्थप्रसाधनं तस्माद्या कृत्योच्यते, छेवट्टिकासहननो हि यद्यतिशयेनाराधनं करोति ततस्तृतीये बुद्धिः, सा किभित्याह-आत्मानमेवन परं बिभर्ति-पुष्णातीत्यात्म- भवे मोक्ष प्राप्नोति / उत्कृष्टशब्दश्चात्रातिशयार्थे द्रष्टटयो न तु भवमरिश्तदाब पिशुनयति शुचयतीत्यात्मभरित्वपिशुना, कुतः एतदित्याह- गीकृत्य, भवाड़ीकरणे पुनरष्टभिरेवोत्कृष्टतो भवे छेवट्टिकासंहननः ताऽसा तेषां बुद्धशीसपकारिणां व्याघ्रादीनां ये अपायादुर्गतिगम- सिद्ध्यतीति। ओघ। नादय तान्नापोक्षत इत्येवंशीला तदपायानपेक्षिणी आत्मभरित्वं (76) प्रकीर्णकवार्ताःपरापकारानपेक्षित्वं महदूधणं महतामिति। तथा-श्राद्धः सामायिकं कुर्वन् 'दुविहं तिविहेणं' इत्यादिना अकृतमुपसहरन्नाह - सावधव्यापारसम्बन्धिकरणकारणे एव निषेधयति, नत्यनुमोदनम्, तथा एवं सामायिकादन्य-दवस्थान्तरभद्रकम् / च सति सामायिकस्थोऽसौ सावधव्यापारं मनोवाक्कायानामन्यतरेण स्याचित्तं तत्तु संशुद्धे- यमेकान्तभद्रकम् // 8 // केनाप्यनुमोदयन सामायिक खण्डयति नवेति? प्रश्रः, अत्रोत्तरम्एवमनन्तरात्तनीत्या मोहसग तत्वाभिधानलक्षणया सामायि-- सामायिकस्थः श्राद्धो मनोवाक्कायैःसावधव्यापारमनु-मोदयन्नपि कान्मो वयादिसकलभावो ये क्षालक्षणात् अन्यद् अपरं मय्येव सामायिकं न खण्डयति,तद्विषयकविरतेरभावात्, यदि च नग्नुमोदयति नपतत्वियादि पर कल्पितम- 'आरुग्ग बोहिलाभनि' त्यादि तदा यो लामभाग् भवतीति / / 75|| सेन० 1 उल्ला। तथाजनकल्पितं च वैमा योगः / अवस्थान्तरे योग्यताविशेष एव तीर्थकरगणभृता मिथो भिन्नवाचनत्वेऽपि साम्भोगिकत्व भवति न वा? साभिष्वन तायाम न तु के वलित्वे भद्रक-कल्याण युक्तम- तथा सामाचार्यादिकृतो भेदो भवति न वा? इति प्रश्रः, अत्रोत्तरम्--- वस्थान्तरभद्रकं स्यादपचिमनः, तत्तु सामायिकं पुनः संशुद्धेः गणभृतां परस्परं वाचनाभेदेन सामाचार्या अपि कियान् भेदस्सम्भासभस्तदापवियोगलाई यज्ञातव्यमेकान्तभद्रकंसर्वथैव शोभनमिति। व्यते,तद्भेदे च कशिदसाम्भोगिकत्वमपि सम्भाव्यत इति // 6 / / सेन० हा०२६ अटक २उल्ला०। तथा व्याख्यानवेलायां कृतसामायिका श्राद्धी आदेशपरिहार्यदायप्रदन अधुनोपदेशाभिधित्सयाऽऽह मार्गणपूर्वक प्रतिलेखना करोत्यन्यथा वेति? प्रश्नः,त्रोत्तरमसीओदगपडिदुगुलियो, अपडिण्णस्स लवावसप्पिणो। सामायिकमध्ये प्रतिलेखनादेशमार्गणं यौक्तिकमिति / / 165 / सेन०२ सामाइयमाहु तस्स जं, जो गिहिमत्तेऽसणं न भुंजती / / 20 / / उल्ला० तथा--पौषधमध्ये चर्चालापकहुण्डिका वाच्यते न वा? इति तथा शीतोदकम अप्रासको प्रति जुगुप्सकस्य-अप्रासुकोद- प्रश्नः,अत्रो-तरम्-सा मनसि वाच्यते,नतु वाढस्वरेण, सिद्धान्तालाकपरिहारिणः साधोः न लिने निजानिदानरूपा यस्य सोऽप्रतिज्ञोऽ- | पकगर्भितत्वादिति / / 101 // सेन०४ उल्ला०। निंदान इत्यर्थः,लकर 'अब पिणो' सि-अवसर्पिण: सामाइयउवक्कम पुं०(सामायिकोपक्रम) सामायिकम- आवश्यक शदनुष्ठान कर्मबन्धमा रिहरिण इत्यर्थः, तस्वम्भूतरय प्रथमाध्ययनम्, तस्थानुक्रमः-परिपाटीविशेषः सामायिके व अनुक्रमः साधोर्यस्मात रात सामाजिक समतलक्षणमाहुः सर्वज्ञाः यश्न साधः सामायिकानुक्रमः। सामायिकस्य सामायिके वाऽनुक्रमणे, दश्०१ अ०॥ मृहभावे . गहस्थमजने को-17-7भुडक्ते तस्य च सामायिक- सामाइयकड पु०(सामायिककृत) सामायिकंसावद्ययोगपरिवर्जननिरवहामाहुरिति बधनीरा मिति 05102 अ०२ उ01 त्रिपिटकादि योगासेवनस्वभावंसंविहितदेशतो येनस सामायिककृतः आहि गन्यादिएमयवृत पण्डित मुदा दर्शनात क्तान्तस्योत्तरपदत्वमा तदेवमप्रतिपन्नपौषधस्य दर्शना, तापेतरण
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy