SearchBrowseAboutContactDonate
Page Preview
Page 784
Loading...
Download File
Download File
Page Text
________________ सामाइय 760 - अभिधानराजेन्द्रः - भाग 7 सामाइय पादेये हेय इत्यर्थः, चशब्दः खलुभयोर्गहीतव्याऽग्रहीतव्ययोतित्वानुकर्षणार्थः, उपेक्षणीयसमुच्चयार्थो वा, एवकारस्त्ववधारणार्थः, तस्य चैवं व्यवहितः प्रयोगो द्रष्टव्यः ज्ञात एव ग्रहीतव्ये, तथा अग्रहीतव्ये-- तथोपेक्षणीये च, ज्ञात एव नाज्ञाते। अत्थम्मि' त्ति-अर्थ-ऐहिकामुष्मिर्क, तत्रैहिकः ग्रहीतध्यः-सचन्दनाङ्गनादिः, अग्रहीतव्यो-विषशस्त्रकण्टकादिः, उपेक्षणीयः-तृणादिः।आमुष्मिको ग्रहीतव्यः-सम्यग्दर्शनादिः, अग्रहीतव्यो-मिथ्यात्वादिः, उपेक्षणीयो-विवक्षयाऽभ्युदयादिरिति, तस्मिन्नर्थे 'जइअव्वमेव त्ति अनुस्वारलोपादयतितव्यम्, एवम्-अनेन क्रमेणैहिकामुष्मिकफलप्राप्त्यर्थिना सत्त्वेन यतितव्यमेव, प्रवृत्त्यादिलक्षणः प्रयत्नः कार्य इत्यर्थः, इत्थ चैतदङ्गीकर्तव्यं, सम्यग्ज्ञाते प्रवर्तमानस्य फलविसंवाददर्शनात्। तथा चान्यैरप्युक्तम-''विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता। मिथ्याज्ञानात् प्रवृत्तस्य, फलासंवाददर्शनात् // 1 // " तथा-आमुष्मिकफलप्राप्त्यर्थिनाऽपि ज्ञात एव यतितव्यम्, तथा चागमोऽप्येवमेव व्यवस्थितः, यत उक्तम्- "पढम णाणं तओ दया, एवं चिटुइ सव्वसंजए / अन्नाणी किं काहिति, किं वा णाहिति छेय पावगं? ||1||" इतश्चैतदेवमङ्गी-कर्तव्यं यस्मात्तीर्थकरगणधरैरगीतार्थानां केवलानां विहारक्रिया-ऽपि निषिद्धा तथा चागमः- "गीयत्थो य विहारो, बितिओ गीयत्थमीसओ भणिओ। एतो तइयविहारो, णाणुण्णाओ जिणवरेहिं / / 1 / / '' न यस्मादन्धेनान्धः समाकृष्यमाणः सम्यक् पन्थानं प्रतिपद्यत इत्यभिप्रायः / एवं तावत् क्षायोपशमिक ज्ञानमधिकृत्योक्तं, क्षायिका:प्यङ्गीकृत्य विशिफलसाधकत्वं तस्यैव विज्ञेयं, यस्मादहतोऽपि भवाम्भोधितटस्तस्य दीक्षा प्रतिपन्नस्योत्कृष्टतपश्चरणवतोऽपि न तावदपवर्गप्राप्तिः संजायते यावज्जीवा-जीवाद्यखिलवस्तुपरिच्छेदरूपं केवलज्ञानं नोत्पन्नमिति, तस्मा-ज्ज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणमिति स्थितम / 'इति जो उवएसो सो नयो नाम' ति-इति–एवमुक्तेनन्यायेन यः उपदेशो ज्ञानप्राधान्यख्यापनपरः स नयो नाम ज्ञाननय इत्यर्थः। अयं च चतुर्विधे सम्यक्त्वादिसामायिक सम्यक्त्वसामायिक-श्रुसामायिकद्वयमेवेच्छति, ज्ञानात्मकत्वादस्य, देशविरतिसर्वविरतिसामायिके तु तत्कार्यत्वात् तदायत्तत्वान्नेच्छति, गुणभूते चेच्छतीतिगाथार्थः / / 1054 / / उक्तो ज्ञाननयः अधुना क्रियानयावसरः, तद्दर्शनं चेदम्-क्रियेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणं, युक्तियुक्तत्वात्, तथा चायमप्युक्तलक्षगामेव स्वपक्षसिद्धये गाथामाह- ‘णायमि गिण्हियव्ये' त्यादि, अस्याः क्रियानयदर्शनानुसारेण व्याख्याज्ञाते ग्रहीतव्ये, अग्रहीतव्ये चैव अर्थे ऐहिकामुष्मिकफलप्राप्त्यर्थना यतितव्यमेव, न यस्मात् प्रवृत्त्यादिलक्षणप्रयत्नव्यतिरेकेण ज्ञानवतोऽप्यभिलषितार्थावाप्तिर्दृश्यते / तथा चान्यैरप्युक्तम्-- क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् / यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात् सुखितो भवेत्॥१॥" तथाऽऽमुष्मिकफलप्राप्त्यर्थिना क्रियैव कर्तव्या। तथा च-मुनीन्द्रवचनमप्येवमेव व्यवस्थितम् यत उक्तम्- "चेइयकुल-गणसंघे, आयरिआणं च पव्वयणसुए य। सव्वेसु वि तेण कयं, तव-संजममुञ्जमतेण // 1 // " इतश्चैतदेवमङ्गीकर्तव्य यस्मात् तीर्थकरगणधरैः क्रियाविकलानां ज्ञानमपि विफलमेवोक्तम्, तथा चाऽऽगमः- "सुबहुं पि सुयमहीयं, किं काहि चरणविप्पमुदस्स? अंधस्स जहपलित्ता, दीवसयसहस्सकोडी वि / / 1 / / " दृशिक्रियाविकलत्वात् तस्येत्यभिप्रायः, एवं तावत् क्षायोपशमिकं चारित्रमगीकृत्योक्तं चारित्रं क्रियेत्यनर्थान्तरं, क्षायिकमप्यङ्गीकृत्य प्रकृष्ट-- फलसाधकत्वं तस्या एव विज्ञेयम्, यस्मादहतोऽपि भगवतः समु-- त्पन्नकेवलज्ञानस्यापि न तावन्मुक्त्यवाप्तिः संजायते यावदखिलकर्मेन्धनानलभूता ह्रस्वपञ्चाक्षरोगिरणमात्रकालावस्थायिनी सर्व--- संवररूपा चारित्रक्रिया नावाप्सेति, तस्मात् क्रियैव प्रधाना ऐहिकामुष्णिकफलप्राप्तिकारणमिति स्थितम्। इति जो उवएसो रग नओ नाम' ति-इति-एवमुक्तेन न्यायेन य उपदेशः क्रियाप्राधान्यख्यापनपरः स नयो नाम, क्रियानय इत्यर्थः, अयं च सम्यक्त्वादौ चतुर्विध सामायिके देशविरतिसर्वविरति-सामायिकद्वयमेवेच्छति क्रियात्मकत्वादस्य, सम्यक्त्वसामायिकश्रुतसामायिके तुतदर्थमुपादीयमानत्वादप्रधानन्यानेच्छति, गुणभूते चेच्छतीति गाथार्थः // 1054 / / उक्तः क्रियानयः / इत्थं ज्ञानक्रियानयस्वरूपं ज्ञात्वाऽविदिततदभिप्रायो विनेयः संशयापन्नः सन्नाह- किमत्र तत्त्वं? पक्षद्वयेऽपि युक्तिसम्भवात्, आचार्यः पुनराह'सव्वेसि पि' गाहा। अथवा-ज्ञानक्रियानयमतं प्रत्येकमाभेधायाधुना स्थितपक्षमुपदर्शयन्नाह सव्वेसिं पि नयाणं, बहुविहवत्तव्वयं निसामित्ता। तं सव्वनयविसुद्धं, जं चरणगुणट्ठिओ साहू // 1055 / / सर्वेषामपि मूलनयायाम, अपिशब्दात्-तनेदानां च नयानाम्-द्रव्यास्तिकादीनां बहुविधवक्तव्यतां सामान्यमेव विशेषा एप उभयमेव वाऽनपेक्षामित्यादिरूपाम् / अथवा- नामादीनां नयानां कः के साधुमिच्छतीत्यादिरूपां निशम्य-श्रुत्वा तत् सर्वनर - विशुद्धसर्वनयसम्मतं वचनं यच्चरणगुणस्थितः साधुः, यस्मात् सवनया एव भावनिक्षेपमिच्छन्तीति गाथार्थाः। आवा "भंत' इत्यतिदेशयन्नाहभंति त्ति पुव्वभणियं, तेणं चिय भणइ किं पुणो भणियं / सव्वत्थ सोऽणुवत्तइ, भणियं चादिप्पउत्तो ति॥३५६७॥ अणुवत्तणत्थमेव य, तग्गहणं नाणुवत्तणादेव। अणुवत्तंते विधओ, जमिह कया किं तु जत्तेणं / / 3568 // 'भंते' इति पदं पूर्वमेव भणित व्याख्यातम्, इति नेह व्याख्य यते। तेनैव कारणेन तेनैव हेतुना तर्हि परो भणति-यदि पूर्वमेवेद भणितम्, तर्हेि कि पुनरपीह भणितं सूत्रकृता? ननुसर्वत्र सूत्रान्ते यावदनुवर्तते एवासी, भणित चान्यत्र-'आदी प्रयुक्तोऽर्थः सर्वत्रानुवर्तते' इति। गुरुराह-- सत्यमेवैस्त, सूत्रान्तं यावदनु-वर्तनार्थमेव तस्य भदन्त शब्दस्य ग्रहणं तर ग्रहणमादी कृतम्, केवलं नानुवर्तनादेवनानुवर्तनमात्रादेव यस्मादधिकृता वेधयाऽनुवर्तन्ते भवन्ति, किन्तु यत्नेन कृतेन ते भवन्ति, तथा चोक्तं परिभाषाम
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy