SearchBrowseAboutContactDonate
Page Preview
Page 782
Loading...
Download File
Download File
Page Text
________________ सामाइय 758 - अभिधानराजेन्द्रः - भाग 7 सामाइय प्रयुक्त इत्यतः किं पुनरनेनेति? अत्रोच्यत-अनुवर्तनार्थमव अथ पुनरनुस्मरणया प्रयुक्तः, यतः परिभाषा---अनुवर्तन्ते न नाम विधयो, न चानुवर्तनादेव भवन्ति, किं, तर्हि ? यत्नाद्भवन्ति, स चायं यत्नःपुनरुच्चारणमिति / अथवा-सामायिक क्रियाप्रत्यर्पणवचनोऽय भदन्तशब्दः, अनन चैतत् ज्ञापितं भवति-सर्वक्रियावसाने गुरोः प्रत्यर्पण कार्यमिति, उक्तं च भाष्यकारण- सामाइय-पच्चप्पणवयणोवाऽय भदंतसद्दो ति। सव्व किरियावसाणं, भणियं पच्चप्पणमणेणं / / 1 / / इति कृतं प्रसन। प्रतिक्रमामीत्यत्र प्रतिक्रमणं-मिथ्यादुष्कृतमभिधीयते। तच द्विधा-द्रव्यतो भावतश्च, तथा चाह नियुक्तिकारः दव्वम्मि निण्हगाई, कुलालमिच्छंति तत्थुदाहरणं / भावम्मि तदुवउत्तो, मिआवई तत्थुदाहरणं / / 1048 / / द्रव्य इति द्वारपरामर्शः, द्रव्यप्रतिक्रमणं तदभेदोपचारात तद्वदेवोच्यते। अत एवाह-निवादि, आदिशब्दाद्- अनुपयुक्तादिपरिग्रहः, कुलालमिथ्यादुष्कृतं तत्रोदाहरणं, तचेदम्- ''एगरस कुंभकारस्स कुडीए साहुणो ठिया, तरथेगा चेलओ तस्स कुंभगाररस कोलालाणि अंगुलिधणुहएणं पाहाणएहि विधइ, कुंभगारेण पडिजग्गिउंदिट्टो, भणिओं य कीस में कोलालाणि काणेसि? खुडुओ भणइ-मिच्छा मिकड ति एवं सो पुणोऽवि विधिऊण मिच्छा मि दुक्कडं ति, पच्छा कुंभगारेण तस्स खुड्डगरस कन्नामोडओ दिन्नो, सो भणइ-दुक्खाविओऽह, कुंभगारों भणइ-मिच्छामि दुक्कड, एवं सो पुणो पुणो कन्नामोडयं दाऊण मिच्छा दुक्कड ति करेइ / पच्छा चेल्लणो भणइ-अहो सुदरं मिच्छा मि दुक्कडं ति, कुंभगारो भणइ-तुज्झ वि एरिसं चेव मिच्छा दुक्कड ति, पच्छा टिआ विधियध्वस्स / 'जं दुक्कड ति मिच्छा, तं चेव णिसेवई, पुणो पावं / पावरखमुसावाई, मायाणियडिप्पसंगो य / / 1 / / एयं दव्य-पडिकमण / / भावप्रतिक्रमणं प्रतिपादयति- भाव इति द्वारपरामर्श एव, 'तदुपयुक्त एव' तस्मिन-अधिकृते शुभव्यापारे उपयुक्तस्तदुपयुक्तो यत् करोति, मृगापतिः तत्रोदाहरणं तच्चेदम्-भगवं वद्धमाणसामी को संवीए समोसरिओ, तत्थ चंदसूरा भगवंतं वंदगा सविमाणा ओइण्णा, तत्थ भियावई अज्जा उदयणमाया दिवसो नि काउंचिर ठिया, ससाओं साहुणीओ तित्थयरं वंदिऊण सनिलयं गयाआ। चंदसूरा वि तित्थयर वंदिऊण पडिगया, सिग्धमेव वियालीभूयं, मियावई संभंता गया अनचंदणासगासं। ताओ यताव पडिकताओ, मियावई आलोएउपवत्ता, अजचंदणाए भण्णइ-कीस अज्जे ! चिर ठियासि? न जुतं नाम तुम आगकुलप्पसूयाए एगागिणीए चिर अच्छिद ति। सा सब्भावेण मिच्छा मि दुमडं ति भणमाणी,अञ्जचंदणाए पाएसु पडिया, अजचंदणा य लाए बलाए संथारं गया, ताहे निद्दा आगया,पसुत्ता। मियावईए वि तिब्बसंवेगमावण्णाए पायपडियाए चेव केवलणाण समुप्पण्णं / सप्पो य तेणतेणगुवागओ। अजचंदणाए य संथारगाओ हत्थो आलंबिआ, मियावईए मा विहिति सि सो हत्थो संथारंग चडाविओ। सा विबुद्धा भणइ-किमयं ति? अन्ज वि तुमं अच्छसि त्ति मिच्छा भि दुक्कड, निद्दप्पमारणं ण उहावियासि। मियावई भणइ-एस सप्पो मा भे खाहिइ त्ति अतो हत्थो चडाविओ। सा भण्णइ-कहिं? सो,सा दाएइ, अजचंदणा अपेच्छमाणी भणइ-अजे ! किं ते अइसओ? सा भणइ-आम, तो किं छाउमथिओ केवलिओ त्ति? भणइ- केवलिओ, पच्छा अज्जचंदणा पाएर पडिऊण भणइ–मिच्छा मि दुवंड ति। केवली आसाइओ त्ति, इयं भावपडिक्कमणं / एत्थ गाहा–'जइ य पडिक्कमियव्वं, अवस्स काऊण पावयं कम्मं / तं चेव न कायव्वं, तो होइ पए पडिक्कतो।।१।।' त्ति गाथार्थः / / 1048 / / इह च प्रतिक्रमामीति भूतात्- सावद्ययोगान्निवर्तेऽहमित्युक्तं भवति, तस्माच्च निवृत्तिर्यत्तदनुमतेविरमणमिति, तथा निन्दामीति- गर्हामि, अत्र निन्दामीति जुगुप्सेत्यर्थः गर्हामिति च तदेवोक्तं भवति, एवं तर्हि को भेद एकार्थत्वे? उच्यते--सामान्यार्थाभेदेऽपीष्टविशेषार्थो गर्दाशब्दः, यथासामान्ये गमनार्थे गच्छतीति गौः, सर्पतीति सर्पः / तथाऽपि गमनविशेषोऽवगम्यते, शब्दार्थादव, एवमिहापि निन्दागर्हयोरिति / तं चार्थविशेष दर्शयतिसचरित्तपच्छयावो, निंदातीए चउक्कनिक्खेवो। दव्वे चित्तयरसुआ, भावेसु बहू उदाहरणा / / 1046 / / सचरित्रस्य सत्त्वस्य पश्चात्तापो निन्दा, स्वप्रत्यक्ष जुगुप्सेत्यर्थः, उक्त च- 'आत्मसाक्षिकी निन्दा'' 'तीए चउक्कनिक्खेवो' ति-तस्यां तस्या वा नामादिभेदच तुष्को निक्षेप इति,तत्र नामस्थापने अनादृत्याऽऽह'दव्वे चित्तकरसुया, भावे सु बहू उदाहरण' त्ति-द्रव्यनिन्दाया चित्रकरसुतोदाहरणं, सा जहा रण्णा परिणीया अप्पाणं णिदियाइय त्ति। भावनिन्दाया सुबहून्युदाहरणानियोगसंग्रहेषु वक्ष्यन्ते,लक्षणं पुनरिदम्'हा! दुटु कय हा ! दु-ठ्ठ कारियं दुटु अणुमयं इत्ति / अंतो अतो डज्झइ. पच्छातावेण वेवंतो।।१।। ति गाथार्थः। गरहा वि तहा जाई, अमेव नवरं परप्पगासणया। दव्वम्मि मरुअनायं, भावेसु बहू उदाहरणा।।१०५०।। गर्हाऽपि तथाजातीयेवेति-निन्दाजातीयैव, नवरमेतावान् विशेषःपरप्रकाशनया गाँ भवति, या गुरोः प्रत्यक्ष जुगुप्सा सा गर्हे ति, "परसाक्षिकी गर्दै तिवचनाद, असावपि चतुर्विधव, तत्र नामस्थापने अनादृत्यवाह- 'दव्वम्मि मरुअणायं भावेसु बहू उदाहरण' त्ति तत्र द्रव्यग यां मरुकोदाहरण, तचेदम्- आणदपुरे मरुओ पहुसाए समं संवासं काऊण उवज्झायस्स कहेइ, जहा सुविणएण्हुसाएसमंसंवारसंगओ मित्ति। भावगहाए साधू उदाहरण-'गंतूण गुरुसगासो,काऊण य अंजलिं विणयम्लं / जह अप्पणो तह परे,जाणावण एस गरहा उ / / 1 / / ' त्ति गाथार्थः / / 1846 / / तत्र निन्दामि गर्हामीत्यत्र गर्हा जुगुप्सोच्यते, तत्र किं जुगुप्से? 'आत्मानम' अतीतसावद्ययोगकारिणमश्लाध्यम्। अथवा–अत्राणम्--अतीतसावधयोगत्राणविरहितं जुगुप्से, सामायिकेनाधुना त्राणमिति। अथवा- 'अत' सातत्यगमने,अतनमतीतसावद्ययोगसततभवनप्रवृत्तं निवर्तयामीति, व्युत्सृजामीति
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy