________________ सामाइय 747 - अभिधानराजेन्द्रः - भाग 7 सामाइय तथापि कृतं तावत् केनाप्युच्चारणादिना प्रकारेण / हन्त ! यथा केनापि प्रकारण त्व तत कृतं तथा सामायिकमपि केनापि प्रकारेण कृतम, अतस्तत्रापि को दोषस्त्वया दीयते? इति। अन्य कृताकृतपक्ष नयमतेनोपदर्य सिद्धान्तपक्ष मुपदर्शयन्नाहअकयमसुद्धनयाणं, निच्चत्तणओ नभं व सामइयं / सुद्धाण कयं घड इव, कयाकयं समयसम्भावो // 3370 / / द्रव्यार्थिक रूपाणामशुद्धनयानां नैगमसंग्रहव्यवहाराणामकृतं सामाथिकम्, नियत्वात्, नभोवदिति / शुद्धानां तु निश्वयनथरूपाणामृजुसूत्रादीनां कृतं तत्, घटवदिति। समयसद्भावस्त्वयम् नैकान्तेन कृरत सामायिक क्रियते नाप्यकृतम्, किन्तु कृताकृत क्रियत इति। यदि वा-सिद्धान्तस्थित्या-विवक्षावशात कृतादिभिश्चतुर्भिर्भः किश्चिद वस्तु क्रियते, किश्चिद् त्वेतश्चतुर्भिरपि भगर्न क्रियत एवेति दर्शयन्नाहकीरइ कयमकयं वा, कयाऽकयं वेह कजमाणं वा। कजमिह विवक्खाए, न कीरए सव्वहा किंचि // 3371 / / इह किचित कार्य केनापि रूपेण कृत क्रियते, केनचिदूपेणाकृते कियते, केनापि तु र पेण कृताकृतं क्रियते। केनचित प्रकारेण क्रियमाणं वा किशित क्रियते, अन्यत्तु किञ्चिद विवक्षया सर्वरपि कृतादिभिः प्रकारैर्न क्रियत इति। अत्र यथासंख्यमुदाहरणम्रूवि त्ति कीरइ कओ, कुंभो संठाणसत्तिओ अकओ। दोहि वि कयाकओ सो, तस्समयं कजमाणो त्ति / / 3372 / / पुव्वकओ उघडतया, परपज्जएहि तदुभएहिं च। कजंतो य पडतया, न कीरए सव्वहा कुंभो // 3373|| रूपी-इति कृत्वा पूर्व कृत एव कुम्भस्तद्रूपतया क्रियते, मृत्पिण्डावरथायामापे रूपादीनां सद्भावादिति / संस्थानजलाहरणशवितभ्यां पूर्वमकृतः 'क्रयते। रूपतया संस्थानशक्तितश्चेति रूपद्वयेनापि विवक्षितोऽसौ पूट कृताकृतः क्रियते / तत्समयमुत्पत्तिसमये क्रियमाणोऽसौ क्रियत इति / पूर्वकृतस्तु पूर्व निष्पन्नो घटोघटतया घटपर्यायण न क्रियते, परपर्याय स्तुपटादिधर्म : पूर्वमकृतो घटो न क्रियते, परपर्यायवस्तुनः कर्तुमशवर त्वात् / तदुभयैस्तु स्वपरपर्यायविवक्षितः कृताकृतोऽसो न क्रियते, स्वपर्यायाणां पूर्वमेव कृतत्वात्, परपर्यायाणां तु पूर्वमप्यकृताना कर्तुमशक्यत्वात् / क्रियमाणश्चोत्पत्तिसमये कुम्भः पटतया न क्रियते, अशक्यत्वात्। तदेवं सर्वथा सर्वेरपि कृतादिप्रकारैः कुम्भो न क्रियते, यथोक्त - वेवक्षया कृतोऽकृतः कृताकृतः क्रियमाणश्च कुम्भो न क्रियत इत्यर्थः। त देव यथाभिहितविवक्षया क्रियमाणत्वमक्रियमाणत्वं च वस्तुनः प्रोक्तम्। अथवा देवक्षान्तरेण सर्वधस्तूनां क्रियमाणत्वभक्रियमाणत्वं च दर्शयितुम ह.. वोमाइनिच्चयाओ, न कीरई दव्वयाइ वा सव्वं / कीरइ य कज्जमाणं, समए 2 सपज्जयओ।।३३७४।। इह व्योमाऽत्मकालदिगादिक वस्तु न क्रियते, नित्यत्वात / अथवाव्याप्त्या सर्वभपि व्योमादि घटविद्युद्वनकुसुमादि च वस्तु न क्रियते, द्रव्यतया सर्वस्य सर्वदाऽवस्थितत्वात्। पर्यायतया तुप्रतिसमयं सर्व वस्तु क्रियमाण कियत, सर्वस्यापि समये समयेऽपरापरस्वपर्यायाणामुपादादिति। समयसद्धावव्यततीकरणपूर्वकं प्रकृतयोजनामाहउप्पायट्ठिइभंग-स्सभावओ इय कयाऽकयं सव्वं / सामाइयं पि एवं, उप्पायाइस्सहावं ति॥३३७५।। उत्पादस्थितिभा स्वभावत्वादित्युक्तप्रकारेण सर्वमपि वस्तु कृताकृतस्वरूपम्, एवं सामायिकमप्युत्पादादिस्वभावत्वात् कृता-कृतस्वरूप द्रष्टव्यम। अतः 'कृताकृतं क्रियते' इति स्थितम्। अत्रपरःप्राहनणु दव्यमणत्थंतर-पज्जायंतरविसेसणेहि जुओज्ज। उप्पायाइसहावं,न उ सामॉइयं गुणो जम्हा / / 3376 / / सो उप्पण्णो उप्पण्णऍ,व विगओ य विगय एवेह। किं सेसमस्स जेणिह, कयाकया देसया होज्जा // 3377|| ननु द्रव्यमनन्तरभूतपर्यायान्तरविशेषणैरुत्पादादिस्वभावं युज्येत्, न तु सामायिकम्, 'गुणो जम्ह' ति-गुणमात्ररूपत्वादिति / स हि गुण उत्पन्नः समुत्पन्न एव, न तु विगतोऽवस्थितो वा; यदा तु विगतस्तदा विंगत एव, नतृत्पन्नोऽवस्थितो वा / अतः किं शेषमस्योद्धृतम्,येनेह कृताकृतादेशता-कृताकृतरूपता स्यात् ? इति / सूरिरुतरमाहजंचिय दव्वाणन्नो,पञ्जाओ तं च तिविहसब्भावं। तो सो वि तिरूवो चिय, तत्तो य कयाकयसहावो // 3378|| यरमादव पर्यायो द्रव्यानन्यः, तच्च द्रव्यमुत्पादव्ययध्रौव्यलक्षणत्रिविधस्वभावग, ततो द्रव्यानन्यत्वात् सोऽपि पर्यायस्विरूप एव, अतश्च द्रव्यवत कृताकृतस्वभावः स्यादेवेति। अथवा-स्वतन्त्रस्थापि सामायिकगुणस्य त्रिरूपता घटत एवेति / कथम्? इत्याह जह वा रूवंतरओ, विगमुप्पाए विरूपसामण्णं / निचं कयाकयमओ, रूवं परपज्जयाओ वा // 3376 / / तहणामंतरओ,वयविभवे वि परिणामसामण्णं। निच्चं कयाकयमओ, सामइयं परगुणाओवा॥३३८०।। यथा वा घटादौ रक्तत्वादिरूपाच्छुक्लत्वादिरूपान्तरोत्पत्तौ पूर्वरूपस्य विगमे उतरनपस्योत्पादेऽपि रूपसामन्यं नित्यमवतिष्ठते, अतो रूपगुणस्य त्रिरूपता, अरमाच्च त्रैरुप्यात् कृताकृतं रूपं युज्यते / परपर्यायाद् वा परपर्यायमाश्रित्य कृताकृतं युज्यत इति / तथोत्तरोत्तरशुद्ध्या परिणमतः सामायिकगुणस्य परिणामान्तरात् परिणामोत्पत्ती पूर्वपरिणामस्य व्ययेविगमे, उत्तरपरिणामस्य तु विभवेऽप्युत्पादेऽपि परिणामसामान्य नित्यमवतिष्ठते। ततः सामायिकगुणस्य विरूपता। अरमाच्च त्रैरूप्यात् तस्य कृ