SearchBrowseAboutContactDonate
Page Preview
Page 765
Loading...
Download File
Download File
Page Text
________________ सामाइय 741 - अभिधानराजेन्द्रः - भाग 7 सामाइय इति शेषः, 'द्रव्यं सामायिकम्' इति द्रव्यपक्षे पर्यायनयमतेनाप्य- बुद्ध्यभिधानहेतुत्वेन निबन्धनेन द्रव्योपचारमात्रं क्रियते षष्ठीवादिना विरोधतः सिद्धमेवेत्यर्थः, अतः किं द्रव्यार्थिकनयेनोपन्यस्तेन? इति। भवता, तदा तन्नाम' त्ति- 'नाम' इत्यभ्युपगमे, मन्यामहे तदित्यर्थः। ___ तस्माद्यथाविहितमेव व्याख्यानं श्रेय इति दर्शयन्नाह न हि कल्पितसद्धावापादनेऽस्माकं किञ्चित् क्ष्यत इति / ततश्च तम्हा किं सामाइयं, हवेज्ज दव्वं गुणो ति चिंतेयं / 'तब्भेयकप्पणाउ' त्ति-तेन कल्पितद्रव्येण सह भेदस्तद्भेदस्तस्य कल्पनं दव्वट्ठियस्स दव्वं, गुणो य तं पज्जवनयस्स / / 2658 / / तद्रेदकल्पनं तस्मात् सकाशात् तत् सामायिक तस्य कल्पितजीवद्रव्यस्य इहरा जीवाणन्नं, दव्वनयस्सेयरस्स भिन्नं ति। गुणो भवतु, को निवारयिता? कस्य यथा को गुणः? इत्याह- 'पत्तस्से' त्यादि यथा गुणसमुदयव्यतिरिक्तस्य कल्पितस्य पत्रद्रव्यस्य नीउभयनओभयगाहे, घडेज्ज नेक्केक्कगाहम्मि।।२६५६।। लतादिर्गुणः। कथंभूता नीलता? इत्याह-'तस्संताणे त्यादि, तस्मिन्नेव तस्मात् किं द्रव्यं गुणो वा सामायिकम्? इतीयं चिन्ताऽत्र प्रस्तुता। पुत्रसन्तान उदिता समुत्पन्ना, अस्तमिता च विनष्टेति / इदमुक्तं भवतिअस्यांतु चिन्तायामुच्यते-द्रव्यार्थिकनयस्याभिप्रायेण द्रव्यम्, पर्याया यथा कल्पितस्य पत्रादेव्यस्य नीलतादयो गुणा भिन्ना व्यपदिश्यन्ते र्थिकनयस्य मतेन गुणश्च तत् सामायिकमिति। इतरथाऽन्यथा पुनर्द्रव्या तथा यद्यत्रापि परिकल्पितस्य जीवद्रव्यस्य सामायिकं गुण उच्यते तदा र्थिकस्य जीवादनन्यत् सामायिकम्, इतरस्य तु पर्यायार्थिकस्य जीवाद् सिद्धसाध्यतैवेति। न च वक्तव्यम्-वास्तव एव सम्बन्धिवस्तुद्वये षष्ठी भिन्न तत्, इत्येवमेकैकस्य नयस्य ग्रहेऽभ्युपगमे सति-"जइ पज्जायनउ दृश्यते,यथा 'देवदत्तस्य गावः' इत्यादि, एवमत्रापि वास्तवयोरेव द्रव्यचिय" इत्यादिपूर्वोक्तयुक्तिभ्यो न घटते' इति शेषः / कथं पुनस्ताहि गुणयोः सम्बन्धेषष्ठी युज्यते न तुद्रव्यस्य कल्पनायामिति, 'राहोः शिरः' घतेत्? इत्याह- 'उभयन-ओभयगाहे घडेज' त्ति-उभयनयस्य 'शिलापुत्रकस्य शरीरम' इत्यादिभिर्व्यभिचारादिति। द्रव्यार्थिकपर्यायार्थिकलक्षणस्य नयद्यस्य मिलितस्य द्रव्यगुणरूप आह-ननु गुणसन्तानयोरभेद एव तद्भेदनिबन्धनधर्मभेदाभावात्घटते सामायिकलक्षणस्योभयस्य ग्रहे सर्व घटेत / इदमुक्तं भवति- यदि द्रव्यनयो द्रव्वरूपं, पर्यायनयस्तु पर्यायरूपं सामायिकमिच्छति, तत्स्वरूपवत्, तत् कथं कल्पितस्यापि गुणव्यतिरेकिणो द्रव्यस्य सद्भावः? तदयुक्तम्, 'धर्मभेदाभावात्' इत्येतस्य हेतोरसिद्धत्वात् / तदित्थमुभयोरपि नययोः समुदितयोर्य-थोक्तोभयग्रहे सर्व सुस्थं भवति, कथम्? इत्याहन पुनरेकैकस्य नयस्योभयग्रहे सतीति / उप्पायभंगुरा जं,गुणा य न य सो त्ति ते य तप्पभवा। अथ यदुक्तम्- 'सो चेव पज्जवट्ठियनयस्स जीवस्स एस गुणो' इति, नय सो तप्पभयो त्तिय, जुज्जइ तं तदुवयाराओ॥२३६३।। एतदवष्टम्भेन पुनरपि परः प्राह -- नणु भणियं पज्जाय--ट्ठियस्स जीवस्स एस हि गुणो ति। यद्-यरमादुत्पादभड्गुरा गुणा उत्पद्यन्ते व्ययन्ते चेत्यर्थः। 'नय सो' ति-न पुनरसौ सन्तान उत्पादभड्गुरः, तस्य प्रवाहनित्य-तया छट्ठी, तओ दव्वं, सो तं च गुणो तओ भिन्नो / / 2660 / / स्थितत्वात,इत्येको गुणसन्तानयोर्धर्मभेदः / तथा- 'ते य तप्पभवे' ननु 'सो चेव पज्जव' इत्यादौ नियुक्तिगाथोत्तरार्धे भणितं-प्रतिपादित त्यादि ते सामायिकादयो नीलतादयो वा गुणास्तत्रैव सन्ताने समुत्पन्ननियुक्तिकृता-पर्यायार्थिकनयमतेन जीवस्यैष सामायिकलक्षणो गुण त्वात् तत्प्रभवास्तस्मात् सन्तानालब्धात्मजन्मानः, न पुनरसौ इति / हि: यस्मादेवमुक्तम्, ततस्तरमा-जीवस्यैव गुण इति षष्ठ्या सन्तानस्तत्प्रभवो गुणेभ्यो लब्धात्मलाभः, तस्य गुणसादृश्यषष्ठीनिर्देशादवसीयते 'दव्वं सो' त्ति-सजीवो द्रव्यम् तच्च सामायिकम्, निबन्धनत्वात् / तदेवं कारणमेव सन्तानो न कार्यम्, कार्यमेव च गुणान 'गुणो तओ भिन्नो' ति–स च सामायिकगुणस्ततो जीवद्रव्याद् भिन्नः, कारणम्, इत्येवमपि गुणसन्तानयोर्थर्मभेद युज्यते--घटते तत्षष्ठीनिर्देशान्यथानुपपत्तेः, तस्मात् पर्यायनयभतेन भिन्नद्रव्यपर्यायो जीवादिद्रव्यम् / कुतः? तत्र गुणसन्ताने समानबुद्ध्यभिधाननिबन्धभयसद्भावाद् मदीयमेव व्याख्यानं श्रेय इति परस्याकूतमिति। नत्वेनोपचार:-कल्पना तदुपचारस्तस्मादिति। तदेवं पर्यायार्थिकनयमतं अत्रोत्तरमाह समर्थ्य पूर्व 'तम्हा किं सामइय हवेज' इत्यादिनोपसंहारः कृतः। उप्पायभंगुराणं,पइक्खणं जो गुणाण संताणो। अथ प्रकारान्तरेण तं कुर्वन्नाह-- दव्वोवयारमेत्तं, जइ कीरइ तम्मि तन्नाम / / 2661 / / अहवोदासीणमयं, दव्वनयं पइ न जीवओ भिन्नं। तब्भेयकप्पणाओ, तं तस्स गुणो ति होउ सामइयं / भिन्नमियरं पइजओ, नत्थि तदत्थंतरं जीवो // 2664|| पत्तस्स नीलया जह, तस्संताणो दियत्थमिया // 2662 / / इदमत्र हृदयम्-तस्मात् किं सामायिक द्रव्यं गुणो वाभवेत्?' इत्यस्यां अत्र परं पृच्छामः- ननु पर्यायार्थिकनयमतेन द्रव्यं पारमार्थिक चिन्तायामुक्तम्- 'दव्वट्ठियस्स दट्वं गुणो य तं पज्जवनयस्स' इति / त्वयेष्यते, कल्पनाशिल्पिनिर्मितं वा? यद्याद्यः पक्षः, सनयुक्तः, 'जह अथवा नास्यां द्रव्यगुणचिन्तायामिदमुक्तम्, किन्तु किं सामायिकम्?' * पजाय नउ चिय,' इत्यादिना प्रतिविहितत्वात् / अथ द्वितीयपक्षः, इति द्वारे प्रस्तुते उदासीनमतमिदम् -द्रव्यपर्यायास्तिकयोरे - तत्रोच्यते-गुणानां यः सन्तानो गुणानां या सभागसन्ततावनवरतप्रवृत्तिः / कतरमतेऽभिनिविष्टवत उदासीनवृत्तिनाऽऽचार्येण शिष्यान् प्रत्यकिं विशिष्टानाम्? प्रतिक्षणमुत्पादभङ्गुराणाम्। तस्मिन् यदि सामान- | भिहितं युक्तिभिश्च समर्थितमिदमित्यर्थः / किम्? इत्याह-'दव्व
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy