SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ सामाइय 728 - अभिधानराजेन्द्रः - भाग 7 सामाइय दक्खत्तं किरियाणं, जं करणमहीणकालम्मि। करणं सहणं च तवो-वसग्गदुग्गा वती, ववसाओ। एएहि सुनीरोगो, कम्मरिपुं जिणइ सव्वेहिं / / कर्मरिपुविजयपक्षे-जीवो योधो, महाप्रतानि प्राणातिपातविरमणादीनि यानम्, उत्तमा क्षान्तिरावरणं, ध्यानं धर्मध्यानमिष्ट प्रहरणं, कौसलम् सम्यग्गीतार्थता द्रव्यादिषुद्रव्यक्षेत्रकालभावेषु यथोपायंश्रुतोक्तोपायमनतिक्रमेण या अपुरूपप्रतिपत्तिवर्त्तिता, यथा साधूनामेतत्-द्रव्यादिएतेनोपायेन देशकालाधुचितेन कर्त्तव्यं नैतेनेति सा नीतिः, तथा क्रियाणां-प्रत्युपेक्षणवेयावृत्त्यादीना यत् काले स्वस्वप्रस्तावे अहीनं परिपूर्ण करणं तत्-दक्षत्वम्,तथा-करणं तपसो द्वादशभेदस्य उपलक्षणमेतत् संयमस्य च सहनं चोप-सर्गेषु समापतत्सु अत्र बहु त्यक्तम्। यदि वायथा स्वयम्भूरमण-समुद्रमत्स्येन प्रतिमासं स्थितान् मत्स्यान् प्रतिमासं स्थितानि पद्मानि वा दृष्ट्वा सामायिकमवाप्यत। स्वयंभूरमणे हि मत्स्यानां पद्मानां च सर्वाण्यपि संस्थानानि संभवन्ति मुक्त्वैकं वलयसंस्थानं श्रुतमवाप्यते। आ०म०१० दिढे सुएऽणुभूए, कम्माण खए कए उवसमे। मणवयणकायजोगे,अपसत्थे लब्भए बोही॥८४४|| दृष्ट भगवतः प्रतिमादौ सामायिकमवाप्यते, यथा श्रेयांसेन भगवद्दर्शनादवाप्तमिति, कथानकं, चाधः कथितमेव श्रुते चावाप्यते यथाऽऽनन्दकामदेवाभ्यामवाप्तमिति,अत्र कथानकमुपरितनाङ्गादवसेयम्, अनुभूते क्रियाकलापे सत्यवाप्यते, यथा वल्कलचीरिणा पित्रुषकरणं प्रत्युपेक्षमाणेनेति, कथानकं कथिकातोऽवसेयं,कर्मणां क्षये कृते सति प्राप्यते यथा चण्डकौशिकेन प्राप्तम्, उपशमे च सत्यवाप्यते यथाऽङ्गऋषिणा, मनोवाक्काययोगे च प्रशस्ते लभ्यते बोधिः, सामायिकमनर्थान्तरमिति गाथार्थः। ____ अथवाऽनुकम्पादिभिरवाप्यते सामायिकमित्याहअणुकंपकामणिज्जर-बालतवे दाणविणयविन्भंगे। संयोगविप्पओगे, वसणूसवइविसकारे / / 845 / / वेजे मेंठे तह ई-दणागकयउण्णपुप्फसालसुए। सिवदुमहुरवणिमाउय, आहीरदसण्णिलापुत्ते॥८४६|| अनुकम्पाप्रवणचित्तो जीवः सामायिकं लभते, शुभपरिणामयुक्तत्वाद्, वैद्यवत्, प्रतिज्ञेयमेव मनाग् विशेषितव्या, हेतुदृष्टान्तान्यत्वं तु प्रतिप्रयोग भणिष्यामः-अकामनिर्जरावान् जीवः सामायिकं लभते, शुभपरिणामयुक्तत्वान्मिण्ठवत्, बालतपोयुक्तत्वादिन्द्रनागवत्, सुपात्रप्रयुक्तयथाशक्ति श्रद्धादानत्वात् कृतपुण्यकयत्, आराधितविनयत्वात् पुष्पशालसुतवात्, अवाप्तविभङ्ग ज्ञानत्वात् तापसशिविराजऋ षिवत्, दृष्टद्रव्यसंयोगविप्रयोगत्वात् मथुराद्वयवासिवणिगद्वयवत्, अनुभूतव्यसनत्वात् भ्रातृद्वयशकटचक्रव्यापादितमल्लण्डीलब्धमानुषत्वस्वीगर्भजातप्रियद्देष्यपुत्रद्वयवत्, अनुभूतोत्सवत्वादा भीरवत्, दृष्टमहर्द्धिकत्वाद्दशार्णभद्रराजवत्, सत्कारकाङ्किणोऽप्यलब्धसत्कारत्वादिलापुत्रवत्। इयमक्षरगमनिका / साम्प्रतमुदाहरणानि प्रदर्श्यन्ते-बारवतीए कण्हस्सवासुदेवस्स दो वेज्जाधनंतरी, वैतरणीय। धन्नंतरी अभविआ, वेतरणां भविओ, सो साधूण गिलाणाणं पिएण साहति, जज़स्स कायव्वं तं तस्स फासुएणपडोआरेण साहति, जति से अप्पणो अत्थि ओसधाणि तो देति,धण्णंतरी पुण जाणि सावस्स-याणि ताणि साहति असाधुपाओग्गाणि / ततो साहुणो भणंति-अम्हं कतो एताणि ? सा भणति-ण मए समणाणं अट्ठाए अज्झाइत वेजसत्थं, ते दोवि महारंभा महापरिगहाय सव्वाए बारवतीए तिगिच्छं करेंति। अण्णदा कण्हो वासुदेवो तित्थगर पुच्छति-एते बहूणं ढंकादीणं वधकरणं काऊण कहिं गमिस्संति? ताधे सामी साधति-एसधण्णंतरी अप्पतिवाणे णरए उववजिहिति / एस पुण वेतरणी कालंजरवत्तिणीए गंगाए महाणदीए विंझस्स य अंतरा वाणरत्ताए पचायाहिति / ताधे सो वय पत्तो सयमेव जूहवतित्तणं काहिति। तत्थ अण्णया साहुणो सत्थेण समंधाविरसंति। एगस्स य साधुस्स पादे सल्लो लग्गिहिति / ताधे ते भणंति-अम्हे पडिच्छामो। सो भणति- मा सव्वे मरामो / वचह तुडभे अहं भत्तं पच्चक्खामि। ताहे णिबंध काउंसोऽवि ठिओ!ण तीरति सल्लंणीणेतुं। पच्छा थंडिल्लं पावितो छायं च, तेऽवि गता। ताहे सो वा–णरजूहवती तं पदेस एति जत्थ सो साधू / जाव पुरिल्लेहिं तं दळूण किलिलाइतं, तो तेण जूहाहिवेण तेसिं किलिकिलाइतसई सोऊण रूसितेण आगंतूण दिलो सो साधू / तस्स तं दठूण इहापूहा करेंतस्स कहिं मया एरिसो दिहो त्ति? जाती संभरिता। बारवई संभरति। ताहे तं साधुंवंदति। तं च से सल्लं पासति / ताहे तिगिच्छं सव्वं संभरति / ततो सो गिरि विलग्गिऊण सल्लुद्धरणिसल्लरोहणीओ ओसहीओ य गहाय आगतो / ताधे सल्लुद्धरणीए पादो आलित्तो। ततो एगमुहत्तेण पडिओ सल्लो।पउणावितो संरोहणीए। ताहे तस्स पुरतो अक्खराणि लिहति। जधा--अह वेतरणी नाम वेजो पुटवभवे बारबतीए आसि।तेहिं विसो सुतपुव्यो, ताधे सो साधू धम्म कथेति / ताहे सो भत्तं पचक्खाति। तिण्णि रातिदियाणि जीवित्ता सहस्सारं गतो। तथा चाऽऽहसो वा जूहवती, कंतारे सुविहियाणुकंपाए। भासुरवरबोंदिधरो, देवो वेमाणिओ जाओ ||647|| निगदसिद्धा। ओहिं पयुंजति जावपेच्छति तं सरीरगं तं च साधु / ताहे आगंतूण देविड्डि दाएति। भणति य-तुज्झ प्पसादेण मए देविड्डी लद्ध त्ति। ततोऽणेण सो साधू साहरितो तेसिं साधूणं सगासं ति। ते पुच्छंति किहऽसि आगतो? ताहे साहति / एवं तस्स वाणरस्स सम्मत्तसामाइयसुयसामाइयचरित्ताचरित्तसामाइयाण अणुकंपाए लाभो जातो, इतरधा णिरयपायोग्गाणि कम्माणि करेत्ता णरयं गतो होन्तो / ततो चुतस्स चरित्तसामाइयं भविस्सति सिद्धीय पापकामणिजराए.वसंतपुरेनगरेइन्भवधुगाणदीए ण्हाति अण्णो य तरुणोतंदळूण भणति-"सुण्हातं तेपुच्छ
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy