________________ सामाइय 721 - अभिधानराजेन्द्रः - भाग 7 सामाइय ववहारनिच्छयमयं, नेयं मइनाणलाभो व्व // 2716 / / इह मिश्रो नो उच्चाराकनिःश्वासकोऽयोगिकेवलो गृहाते / तथा तम्यामुच्छासनिःश्वासाभ्यामपर्याप्तकश्वेह मिश्रः / स चापर्याप्तको देवादिर्जन्मकाल द्विविधस्य सम्यक्त्वश्रुतसामायिकस्य पूर्वप्रतिपत्रो / लभ्यते / यस्तु नोउच्छासकनिःश्वासको मिश्रः शैलेशीगत ऽयोगिजवली, स चारित्रसानायिक चशब्दात-- सम्यक्त्वसामायिकं चाश्रित्य पर्वप्रतिपन्नः प्राप्यत इति / दृष्टी नयविचारे प्रथमस्य व्यवहारनय - स्थासामायिकी--असामायिकावान सामायिक प्रतिपद्यते, द्वितीयस्य तु निश्चयनयस्य सामायिकी-सामायिकवान सामायिकं प्रतिपद्यात इत्येवमादिव्यवहारनिश्चयनयमतं मतिज्ञानलाभ इवात्रापि विज्ञेयम् इति नाथाट्टयार्थः। (48) अन्याहारकपर्याप्तकद्वारद्वयमाह-- आहारगो उ जीवो, पडिवज्जइ सो चउण्हमण्णयरं। एमेव य पजतो, सम्मत्तसुए सिया इयरो॥२७१७।। आहारयतीत्याहारक रस्तु या जीवः स चतुर्णा सामायिकानां प्राग्वदन्यतरत् प्रतिपद्यते, पूर्वप्रतिपन्नस्त्वस्त्येव, षडभिः पर्याप्तिभिः पर्याप्तकोऽप्येवमव चतुर्णानन्यतरत् प्रतिपद्यते, पूर्वप्रतिपन्नस्त्वरस्यव। 'सम्मत्तसुए सिया इथरों ति--इतरोऽनाहारकोऽपर्याप्तकश्य, तत्रानाहारकोऽपान्तरालगतौ सम्यक्त्वश्रुत अङ्गीकृत्य स्य भवेत पूर्वप्रतिपन्नः, 'प्रतिपद्यमानस्तु नैव' इति वाक्यशेधः। केवली तु समुद्धातशलश्यवस्थायामनाहारको दशनचरमसामायिकद्धयरय पूर्वप्रतिपन्नो लभ्यते, अपर्याप्तोऽपि सम्यक्त्वश्रुते अधिकृत्य स्यात् पूर्वप्रतिपन्नः / इति नियुक्तिगाथार्थः। अत्र भाष्यम-- पुव्वपवण्णोऽणाहा-रगो दुगं सो भवंतरालम्मि। चरणं सेलेसाइसु, इयरो त्ति दुगं अपज्जत्तो / / 2718| मतार्था, नवरं 'चरण सेलेसाइसु त्ति-आदिशब्दात्- समुद्धातपरग्रहः / ततश्च शैलेण्यां समुद्धाले च केवल्यनाहारकवरणस्योपलक्षणत्वात् सम्यक्त्वसामायिक चारित्रसामयिक चाश्रित्य पूर्वप्रतिपन्नः पाप्यते / इवर स्त्वपर्याप्तको देवादिजन्मकाले सम्यक्त्वश्रुतलक्षणसामायिकद्रिकमाश्रित्य पूर्वप्रतिपन्नो लभ्यते इति। (46) साम्प्रतं सुप्तजन्मद्वारद्वयव्याचिख्यासयेदमाहनिद्दाइभावओ विय, जागरमाणो चउण्हमण्णयरं। अंडय तह पोयजरो-वयाइदो तिण्णि चउरो वा / / 2716 // / इह सुप्तो द्विविधः-द्रव्यसुप्तः, भावसुप्तश्च। एवं जाग्रदपीति।तत्र द्रव्यसुप्तो निद्रया, भावसुप्तस्तु मिथ्यादृष्टिः / तथा द्रव्यजागरोनिद्रारहितः, भावजागरः सम्यग्दृष्टिः / तत्र निद्रया भावतोऽपि च जागच्चतुर्णा सामायिकानामन्यतरत् प्रतिपद्यते। 'पूर्वप्रतिपन्नस्त्वस्त्येव' इत्यध्याहारः / अपिशब्दो विशेषणे / किं विशिनष्टि? भावजागरः सम्यगदृष्टिद्वै आद्यसामायिके प्रतीत्य पूर्वपतिपन्न एव व्यवहारनयमतेन भवेत्, निश्चयनयमतेन तु तत्प्रतिपत्ताऽपि भवति / चरणं देशविरतिं चाश्रित्य रिपन्नः नयाश्च भवति। निद्रासुप्तस्तु चतुर्गामपि प्रतिपक्षी भापति नन प्रतिमामानकः, निद्रासुप्तस्य तथाविधविशुद्धयादि. सागरा भातात / भावसुपस्त-भयविकलः, तस्य भिश्यादृष्टिन्यात. क्ष्यनि च "मिछछो 3 भावसुत्तो न पवजई" इति। असदा-नियमतो निश्चराव्यवहारनया भिनायात् स भावसुप्तः सम्यक्त्वश्रुतसामायिकदयप्रतिपत्ति-कालेसम्यगदृष्टिा मिथ्यादृष्टिाऽभिहितः, तथा च वक्ष्यते- 'सोऽहवा नयमयाओ। सम्मो वा मिच्छो वा, निच्छयववहारओभिहिओ' इति / इदमुक्तं भवति-निश्चयनयस्य सम्यग्दृष्टिः सम्यक्त्वं प्रतिपद्यते, व्यवहारनयस्य तु मिथ्याग्दृष्टिः सम्यक्त्वं प्रतिपद्यते। अतो व्यवहारनयमरोन भावसुप्तो मिथ्यादृष्टिः, सम्यक्त्वादिसामायिकद्वयरय प्रतिपत्ता लभ्यत इति। जन्म चतुर्विधम्-अण्डजम्, पतिजम, जरायुजम, आपपातिक चेति / तत्राण्डजा-हंसादयः, पोतजा-हस्त्यादयः. जरायुजा-मनुष्याः , औपपाति-का-देवनारकाः / एतेषां यथासंभव द्वे, त्रीणि, चत्वारि वा सामा-यिकानि भवन्ति / तत्र हसादयो त्रीणि वाऽऽद्यसामायिकानि कदाचित् प्रतिपद्यन्ते, पूर्वप्रतिपन्नास्त्वेषां ते नियमतः सन्त्येव। एवं पोतजा हस्त्यादयोऽपि वक्तव्याः / जरायुजास्तु मनुष्याश्चत्वार्यपि सामायिकानि प्रतिपद्यन्ते, पूर्वप्रतिपन्नास्तु तेषां नियमतः सन्ति, देवनारकाः पुनराद्ये द्वे सामायिके प्रतिपद्यन्ते,प्रतिपन्नारत्वरय सामायिकद्वयस्य त नियमतः सन्ति / इह च मूलावश्य.... कनियुक्तयामेवं पाठो दृश्यते-'अंडज पोयज जराउय तिगतिग चउरो भवे कमसो" इति,टीकाया तु तत्रैवं व्याख्यानमभिवीक्ष्यते-जन्म त्रिविधम--अण्डज-पोतज जरायुजभेदभिन्नम् / तत्र यथासंख्यतिगतिगचउरो भवे कमसो। ततोऽण्डजादीनां त्रया--णामपि व्याख्याने कृते पश्चाद् व्याख्यातम्- 'औपपातिकास्तु प्रथमयोर्द्वयोरेव' इति / भाष्यटीकाकृताऽप्येतद् मूलावश्यकटी-कागतं सर्व प्रायस्तदवस्थमेव लिखितम् / भाष्य तु गाथामप्यौ–पपातिकानामुपादानं कुते दृश्यते। ततोऽस्या गम्भीरोक्तेः समाधानं बहुश्रुता एव विदन्ति / अस्माभिस्तु यथा भाष्ये दृष्ट तथा व्याख्या-तम्, संगतमसंगतं वति पुनस्त एव जानन्ति / इति नियुक्ति-गाथार्थः। अथ भाष्यव्याख्यानम्सम्मदिट्टि किर भा-वजागरो दुण्णि पुव्वपडिवन्नो। होज पडिवज्जमाणो, चरणं सो देसविरइं च / / 2720 / / मिच्छो उ भावसुत्तो, न पवजइ सोऽहवा नयमयाओ। सम्मो वा मिच्छो वा, निच्छय-ववहारओऽभिहिओ॥२७२१|| चउरो जराउजम्मे, हुज्ज-पवण्णो पवज्जमाणो वा। सेसे तिन्नि पदण्णो, दोणि तओ वा पवज्जेज / / 2722|| तिस्रोऽप्युक्तार्था एवेति / नवरं 'सेस तिन्नि पवण्णो' इत्या