SearchBrowseAboutContactDonate
Page Preview
Page 742
Loading...
Download File
Download File
Page Text
________________ 718 - अभिधानराजेन्द्रः - भाग 7 सामाइय Hशक किं सामायिकम् इति निरूपणार्थ घरमाथात्रयमाह.. खेतदिसि कालगई, भवियगन्नि(उ)सासदिठिमाहारे। पज्जत्तसुत्तजन्म-द्विइ वेयँसम्णा कसायाऽऽउं॥२६६२।। नाणे जोगुवओगे, सरीरसंठाणसंघयणमाणे। लेसा परिणाम वे-यणा य समुग्घाय कम्मे य॥२६६३।। निव्वेट्टणमुव्वट्टे, आसवकरणं तहा अलंकारं / सयणासणठाणढे, चकमंते य किं कहियं // 2664 // आमा समुदायार्थः क्षेत्रदिकालगतिभव्यसंज्ञयुच्छ्रासदृष्ट्याहारकानकीकृत्यालोचनीय 'किं कहियं' ति-'किं व सामाथिका?' इति संबन्धः, तथा, पर्याप्तसुप्तजन्मस्थितिवेदसंज्ञाकषायाऽऽयूंषि चेति / तथा, ज्ञानं योगोपयोगौ, शरीरसंस्थानसंहननमानानि, लेश्यापरिणाम, वेदनां, समुद्धातकर्म चाश्रित्यालोचनीयम्, कि त सामायिकम्? इति। तथा, निर्वेष्टनोद्वर्तने आश्रवकरणम, तथाऽलङ्कारण, श्यनाऽऽसनस्थानरयां भड़कमतश्चाश्रित्य चिन्तनीयं 'किं व सामाधिनग? इति / विशे० आ०म० (42) एतानि द्वाराणि अक्षरानुक्रमणव्याविख्यासुरपि पस्तूनां सहव व्याख्यातत्वान्न शक्नोमि तथा समावेष्टम इति द्वारगाथावतव्र मेण ज्ञेयम्। इदानीमवयवार्थ उच्यते तत्रोव॑लोकादिक्षेत्रमड़ीकृत्य सम्य। क्त्वादिसामायिकानां लाभादिभावमभिधित्सुराहसम्मसुयाणं लाभो, उड्ढ य अहे य तिरियलोए य! विरई मणुस्सलोए, विरयाविरई य तिरिएसु॥२६६५।। सम्यक्त्वश्रुतसामायिकयोलाभः- प्राप्तिरूवं चाधश्च तिर्यग्लोके भवति, तत्रो+लोके मेरुसुरलोकादिषु निसर्गतोऽधिगमादवा सम्यक्त्वसामायिकस्य, तथा श्रुताज्ञानस्यतत्समकालमेव श्रुतज्ञानतया परिणामात् श्रुतसामायिकस्य च लाभो भवति। एवम धोलोकेऽप्यधोलौकिकग्रामेषु नरकेषु च ये सम्यक्त्वं प्रतिपद्यन्ते तेषां यथोक्तसामायिकद्वयलाभो वक्तव्यः, एवं तिर्यग्लोकेऽपि यथोक्तसामायिकद्वयलाभो वक्तव्यः / इह च त्रिष्वपि लोकेषु यथोक्तसामायिकद्वयं लभ्यतएवेतीत्थमवधारणीयम्, न पुनर्यथोक्तसामायिकद्वयमेव लभ्यत इति, यत आह-'विरई मणुस्सलोए' त्ति- तिर्यग्लोकविशेषभूतेऽर्धतृतीयद्वीपसमुद्रलक्षणे मनुष्यलोके विरतिः सर्वविरतिसामायिकमपि लभ्यते। इदं चेहेव लभ्यते नान्यत्रेति द्रष्टव्यम्,मनुष्या एवैतत्प्रतिपत्तारो नान्य इत्यर्थः। क्षेत्रनियमं तु विशिष्टश्रुतविदो विदन्ति / विरताविरतिश्च देशविरतिसामायिकलक्षणा लाभविचारे तिर्यक्षु भवति, मनुष्येषु च केषुचिदिति। पुवपडिवण्णया पुण, तीसु वि लोएसु नियमओ तिण्हं / चरणस्स दोसु नियमा, भयणिज्जा उडलोगम्मि॥२६६६।। पूर्वप्रलिपनकास्तु त्रयाणां सामायिकाना नियमेन त्रिष्वपि लोकेषु विद्यन्ते / चतुर्थस्य सामायिकस्य द्वयोरेवाधो लोकतिर्यग्लोकयोः पूर्वप्रतिपदा निरामतः सन्ति / ऊध्वलोके पुनर्भाज्याः कदाचिद् भवन्ति कुदानिद नलि / गतं क्षेत्रद्वारम् / विशे०। (43) दिग्पा - कस्यां दिशि किं सामायिकम् / इह नामस्था-- पनाद्रव्यदिग्विारनधिकार एव शेषासु यथासंभवं सामायिकस्य पतिपद्यमानकः / पूर्वप्रतिपन्नो वा वाच्यः। तथा चाह चूर्णिकृत-"एत्थ पुण चउहिं दिसाहिं अहिगारो खेतदिसातावखेनपन्नवगभावदिशाहिं तानादी तिन्नि परूवणानिमित्त'' ति। तत्र क्षेत्रदिशोऽधिकृत्य तावदाहपु(विशेषावश्यकेऽपि व्याख्याते इमे गाथे।)व्वाईयासु महादिसासु पडिवज्ञमाणतो होइ। पुव्वपडिवन्नतो पुण, अण्णयरीए दिसाए उ॥ पूर्वादिकासु क्षेत्रतो महादिक्षु विवक्षिते काले सर्वेषामपि समायिकानां प्रतिपद्यमानको भवति। तत्संभवस्तास्वस्ति नपुनर्भवत्येव कदाचित्तस्य तासु भवनात् / पूर्वप्रतिपन्नः पुनश्चतुर्णामपि सामायिकानानन्यतरस्यां दिशि भवत्येव। पुनः शब्दस्यैवकारार्थत्वात् न पुनर्न भवति / एतदपि सामान्येनोक्तम् विशेषतस्त्वेवमवगन्तव्यम्। त्रयाणां सम्यक्त्वसामायिकश्रुतसामायिकदेशविरतिसामायिकानां चतसृष्वपि पूर्वादिकासु महादिक्ष नियमेन पूर्वप्रतिपन्नकोऽस्ति / सर्वविरतिसामायिकस्य तु पूर्वापरदिशोर्नियमेन दक्षिणोत्तरयोस्तु भजनया। एकान्तदुष्पमादिकाले भरतैरवतेषु सर्वविरतरुच्छेदात् विदिक्षु पुनश्चतसृष्वपितथा ऊवधिोदिगये च चतुर्णाभपि सामायिकाना न पूर्वप्रतिपन्नो,नापि प्रतिपद्यमानकः जास्वेकदेशिकत्वेन चतुःप्रादेशिकत्वेन च जीवावगाहनासंभवात् / स्पर्शनामात्र पुनर्भवदपि। तथा चाह भाष्यकार:- "छिन्नावलिरुयगादी, दिसासु सामाइयं न जं तासु / सुद्धासु नावगाहइ,जीवो ताओ पुण फुसेजा" // 2707 तापक्षेत्रविषये प्रज्ञापकदिशावधिकृत्याहअवसु चउण्ह नियमा, पुटबपवनो उ दोसु दोण्हेवं / दोण्ह तु पुव्वपवन्नो, सिय नन्नो ताव पन्नवए। तापक्षेत्रविषये प्रज्ञापकविषये च पुनरष्टसु पूर्वादिकासु दिक्षु चतुर्णामपि सामायिकाना नियमात् पूर्वप्रतिपन्नोऽस्ति, प्रतिपद्यमानकस्तु भाज्यः कदाचिद्वति कदाचिन्नेति / तथा द्वयोरूधिोरूपयोर्दिशोः द्वयोःसम्यक्त्वसामायिक श्रुतसामायिकयोरेवं पूर्वप्रतिपन्नो नियमादस्ति प्रतिपद्यमानकस्तुभाज्य इत्यर्थः। 'दोण्ह उ' इत्यादि द्वयोः-पुनर्देशविरतिसामायिकसर्वविरतिसामायिकयोरुधिोदिशोः स्यात् भजनया, पूर्वप्रतिपन्नः कदाचिद्भवति कदाचिन्नेति। अन्यः पुनः प्रतिपद्यमानकः सर्वथा नेति। भावदिशमधिकृत्याहउभयाभावो पुढवा-इएसु विगलेसु होज्ज उववन्नो।
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy