SearchBrowseAboutContactDonate
Page Preview
Page 727
Loading...
Download File
Download File
Page Text
________________ सामाइय 703 - अभिधानराजेन्द्रः - भाग 7 सामाइय विसुद्धितो भिन्न / सावाजविरइमइय, को वयलो वो विसुद्धीए / / उन्निक्खमत भंगो, जो पुण तं चिय करेइ सुद्धयर / सन्नामेत्तविसिट्ट. सुहुमं पि व नस्रा का भंगो / / 2 / / " पं०सं०१ द्वार / आव०। सर्वसावद्यपरित्यागनिरवद्यासेवनरूपे व्रतविशपे, ध०र०२ अधिक। (2) सामयिकमाहसामाइयं नाम, सावज्जजोगपरिवजणं-निरवज्जजोगपडिसेवणं च। "सिक्खा दुविहा गाहा, उववायठिई गई कसाया य। बंधंता वेयंता, पडिवजा इक्कमे पंच / / 1 / / सामाइअम्मि उकए, समणो इव सावओ हवइ जम्हा। एएण कारणेणं, बहुसो सामाइयं कुजा।।।। सव्वं ति भाणिऊणं, विरई खलु जस्स सव्विया नत्थि। सो सव्वविरइवाई, चुक्कइ देसं च सव्वं च // 3 // " सामाइयस्स समणोवायस्स इमे पञ्च अइयारा जाणियव्वा न समायरियव्वा,तं जहा-मणदुप्पणिहाणे वइदुप्पणिहाणे कायदुप्पणिहाणे सामाइयस्स सइ अकरणया सामाइयस्स अणवट्ठियस्स करणया / समो-रागद्वेषवियुक्तो यः सर्वभूतान्यात्मवत् पश्यति, आयो लाभः प्राप्तिरिति पर्यायाः, समस्यायः समायः, समो हि प्रतिक्षणमपूर्व निदर्शनचरणपर्यायैर्निरुपमसुखहेतुभिरधःकृतचिन्तामणिकल्पद्रुमोपमयुज्यते,स एव समायः प्रयोजनमस्य क्रियानुष्ठानस्येति सामायिक, सामाय एव सामायिकम् / नामशब्दोऽलङ्कारार्थः, अवयंगर्हितं पापं, सहावद्येन सावधः योगोव्यापारः कायिकादिस्तस्य परिवर्जनपरित्यागः कालावधिनेति गम्यते / तत्र मा भूत सावद्ययोगपरिवर्जनमत्रमपापव्यापारासेवनशून्यमित्यत आह-निरवद्ययोगप्रतिसेवनं चेति, अत्र सावद्ययोगपरिवर्जनवन्निरवद्ययोगप्रतिसेवने - ऽप्यहर्निशं यत्नः कार्य इति दर्शनार्थम् / चशब्दः परिवर्जनप्रतिसेवनक्रियाद्वयस्य तुल्यकक्षतोद्भावनार्थः / आव०६ अ० आर्जरौद्रध्यानपरिहारेण धर्मध्यानकरणेन शत्रुमित्रकाञ्चनादिषु समतायाम, धo आतु०। सूत्र० / धo (3) तत्राद्यं शिक्षापदव्रतमाहसावद्यकर्ममुक्तस्य, दुर्व्यानरहितस्य च / समभावो मुहूर्त तद्-व्रतं सामायिकाह्वयम्॥३७।। सावद्यम्- वाचिकं कायिकं च कर्म,तेन मुक्तस्य तथा दुर्ध्यानम्आर्तरौद्ररूपं तेन रहितस्य प्राणिनः मनोवाकायचेष्टापरिहार विना सामायिकं न भवतीति विशेषणद्वयं तादृशस्य मुहूर्त घटिद्वयकाल यावत् गोऽसौ समभावो-रागद्वेषहेतुषु मध्यस्थभावस्तत् सामायिकाह्वयं व्रतं ज्ञेयम्। ध०२ अधिo उपदेशान्तरमाह उवणीयतरस्स ताइणो, भयमाणस्स विविक्कमासणं। सामाइयमाहु तस्स जं, जो अप्पाणभएण दसए।।१७।। उप-सामीप्येन नीतः-प्रापितो ज्ञानादावत्मा येन स तथा अतिशयेनोपनीत उपनीततरस्तस्य, तथा तायिनः- परात्मोपकारिणः त्रायिणो वा-सम्यक्पालकस्य, तथा भजमानस्यसेवमानस्य विविक्तम् - रत्रीपशुपण्डकविवर्जितम्, आस्यते-स्थीयते यस्मिन्निति तदासनवसत्यादि,तस्येवम्भूतस्य मुनेः सामायिकम् समभावरूपं सामायिकादिचारित्रमाहुः सर्वज्ञाः,यद्-यस्मात् ततश्चारित्रिणा प्राग्व्यवस्थितस्वभावेन भाव्यम्, यश्वात्मानं भये-परीषहोपसर्गजनितेन दर्शयत्- तदीगर्न भवेत् तस्य सामायिक-माहुरिति सम्बन्धनीयम्। सूत्र० १श्रु०.२ अब (4) श्रावकस्य सामायिककरणविधिःसामाइयं सावरण कथं कायव्वं ति? इह सावगो दुविहो–इडिपत्तो, अणिड्डिपत्तो या जो सो अणिड्डिपत्तो सो चेतियघरे साधुसमीपे वा घरे वा पांसधसालाए वा जत्थ वा बिसमति अच्छतेवा निव्वावारो सव्वत्थ करेति तत्थ, चउसुटाणेसु णियमा कायव्वं / चेतियघरे साधुमूले पोसधशालाए घरे आवासग करेंतो त्ति, तत्थ जति साधु-सगासे करेति तत्थ का विधी? जतिपरं परभय नत्थि जति वि य केणइ सम विवादोणस्थि जति कस्सइ ण धरेइ मा लेण अंछवियं-छियं कजिहिति, जति य धारणगं दळूण न गेण्हति मा णिजिहिति, जति वावारंण वावारेति, ताधे घरे चेवसामायिक कातूणं वरति / पंचसमिओ तिगुत्तो इरियाउवजुत्ते जहा साहू भासाए सावल्लं परि-हरंतो एसणाए कट्ठ लेटुवा पडिलेहिउँ पमजेतुं एवं आदाणे णिक्खेवणे,खेलसिंघाणे ण विगिचति,विगिचंतो वा पडिलेहेतिय पमज्जति य जत्थ चिट्ठति तत्थ वि गुत्तिरोधं करेति / एताए विधीए गत्ता तिविधेण णमित्तु साधुणो पच्छा सामाइयं करेति, 'करेमि भन्ते ! सामाइयं सावज जोग पच्चक्खामि दुविधं तिविधणं जाव साधू पज्जुवासामि त्ति कातूणं / पच्छा इरियावहियाए पडिक्कमति। पच्छा आलोएत्ता वंदति आयरियादी जधा रातिणिया / पुणो वि गुरु वदित्ता पडिलेहित्ता णिविट्टो पुच्छति पढति वा। एवं चेतिया-इएसु विजदा स गिहे पोसधसालाएवा आवासाए वा तत्थ णवरिगमणं णत्यि,जो इड्डिपत्तो (सो) सव्विड्डीए एति तेण जणस्स उच्छाहो वि आदित्ता य साधुणो सुपुरिसपरिगहेणं, जति सो कयसामाइतो एति ताधे आसहत्थिमादिणा जणेण य अधिकरणं वट्टत्ति, ताधे ण करेति। कयसामाइएण य पादेहिं आगतव्वं तेणं ण करेति,आगतो साधुसमीये करति,जति सो सावओ तोण कोइ उट्टेति। अह अहाभहओ ता आहितो होतुति भण(ण)ति, ताध पुव्वरइयं आसणं कीरति, आयरिया उहिता य अच्छति / तत्थ उठेतमणुढेते देसा विभासितव्वा / / पच्छा सो इड्डिपत्तो सामाइयं करेइ अणेण विधिणा-'करेमि भन्ते !सामाइयं सावजं जोग पच्चक्खामि दुविधं तिविधेण जाव नियम पज्जुवासामि' त्ति, एवं सामाइय
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy