SearchBrowseAboutContactDonate
Page Preview
Page 664
Loading...
Download File
Download File
Page Text
________________ सामण्ण 640 - अभिधानराजेन्द्रः - भाग 7 सामण्ण भिन्न प्रतिभासविषयत्वादसिद्ध, बुद्धिभेदस्य व्यक्तिनिमित्तत्वेन प्रतिपादनात्। किंच-यदि सामान्यबुद्धिय॑क्तिभिन्नसामान्यनिवन्धना भवत तदा व्यक्त्यग्रहणेऽपि भवेत, अश्वबुद्धिवद्गोपिण्डाग्रहणेन च कदाचत्तथा भवेत्, ततो न व्यक्तिव्यतिरिक्तसामान्यसद्भावः / अथ आधारप्रतिपत्तिमन्तरेणाधेयप्रतिपत्तिर्न भवतीति तद्गहे एव, तद्ग्रहो नाभावाद अन्यथा कुण्डा द्याधारप्रतिपत्तिमन्तरेण बदराधेयस्य अप्रतिपत्तेः तस्याऽप्यभाव एक स्यात, न बदराऽऽदेः प्रतिनियताधारमन्तरेणापि स्वरूपेणोपलब्ध भायः गोत्वादेस्तु प्रतिनियतपिण्डोपलम्भमन्तरेण स्वरूपेण कदाचना प्यनुपलब्धेरभाव एव / तन तदग्रहे तदबुध्यभावादित्यत्र सामान्याभिव्यञ्जकपिण्डग्रहणे एव तदभिव्ययसामान्यबुद्धिसदभावात् प्रकाशग्रहण एव गृह्यमाणघटादिसत्ववत, सामान्यस्यापि सत्त्वमिति यदुक्तं तन्निरस्त भवति। सम्म० 3 काण्ड / ('णेगम' शब्दे चतुर्थभागे 2157 पृष्ठे सामान्यस्यैवैकस्य सत्त्वम् / ) सामान्यविशेषौ वक्ष्यमाणलक्षणावादिर्यस्य सदसदाद्यनेकान्तस्य तत्तदात्मक तत् स्वरूप वस्त्विति / एवं च केवलस्य, सामान्यस्य विशेषस्य तदुभयस्य वा स्वतन्त्रस्य प्रमाणविषयत्वं प्रतिक्षिप्त भति / अथैतदाकर्ण्य कणमिडिपीडिता इव योगाः सगिरन्ते / नन्वही जनाः! केनंद सुहृदा कर्णपुटविटङ्कितमकारि युष्माकम, स्वतन्त्री सामान्यविशेषौ न प्रमाणभूमिरि ति। सर्वगतं हि सामान्य गोत्वादि, तद्विपरीतास्तु शबलशाबलेयबाहुलेयादयो विशेषाः, ततः कथमे-षामेक्यमाकर्णयितुमपि सकर्णैः शक्यम्? तथा च सामान्यविशेषावत्य-न्तभिन्नी, विरुद्धधर्माध्यस्तत्वात्, यावेवंतावेवम्, यथा पाथः पावको, तथा-चैती, तस्मात्तथा, ततो न सामान्यविशेषात्मकत्वं घटादेर्घटते / तदेतत्परमप्रणयपरायणप्रणयिनीप्रियालापप्रायं वासवेश्मान्तरेक राजत / तथाहि- यदिदं सर्वगतत्वं सामान्यस्य न्यरूपि, तत कि व्यनितसर्व - पतत्वभ? सर्वसर्वगतत्वं वा स्वीकृत्य? यदि प्राक्तनम, लदा तर्णका-पाददेश तदविद्यमानं वर्णनीयम् अन्यथा व्यक्तिसर्वगतत्वध्याघातात् / तरोत्पन्नायां च व्यक्तौ कुतस्तत्तत्र भवेत्? किं व्यक्त्या सहवात्पद्येत व्यक्त्यन्तराद्वा समागच्छेत्? नाद्यः पक्षः। नित्यत्वेनास्य स्वीकृतत्वात्। द्वितीयपक्षे तु ततस्तदागच्छत पूर्वव्यक्ति परित्यज्यागच्छ त? आपरित्यज्य वा? प्राचिकविकल्प प्राक्तनव्यक्तेनिः सामान्यताऽs - पत्तिः / द्वितीयपक्षे तु किं व्यक्त्या राहैवागच्छत ? केनचिशेन वा? आद्य शाबलेयेऽपि बाहुलेयोऽयमिति प्रतीतिः स्यात् / द्वितीयपो तु सामान्यस्य सांशताऽऽपत्तिः, सांशत्ये चास्य व्यक्तिवदनित्यत्वप्राप्तिः। अथ विचित्रा वस्तूनां शक्तिः यथा मन्त्रादिसंस्कृतमसमुदरस्थ व्याधिविशेषं छिनत्ति, नोदरम्, तददिहापि सामान्यस्वदेशी शक्तिः, यशा- स्वहेतुभ्यः समुत्पागानेऽर्थे पूर्वस्थानादचलदेव तत्र वा इति चल, स्यादत विम, योकान्तेनैक्यं सामान्यरय प्रमाणेन प्रसिद्ध स्यात, नचम तस्यातचता विचारयितुमुपक्रान्तत्वात्। तथाहि-- यः अस्य लेकर कीयंत तदा भिन्नदशकालास व्यक्तियु वृतिर्न स्यादिति / राम-वभाव-दादालम्बनमात्रेणवेयमुत्पाद्यते, तदा किममुना सामान्येन? कितरा वाऽन्येनापि भूयसा वस्तुना परिकल्पित्न? एवैव काचित् पद्मनि धीयमाना व्यक्तिरभ्युपगम्यताम् / सा हि तथास्टभावत्वात् तथा तथा प्रथिष्यत इति लाभाभिलाषुकस्य मूनोच्छेदः / तन्न व्यक्तिसर्वगतत्वगेतस्य संङ्ग तिगोचरीभावमभजत / नापि सर्वसर्वगतत्वम्, खण्डमुण्डादिव्यक्त्यन्तरालेऽपि तदुपलम्भ प्रसङ्गात / अव्यक्तत्वात्तत्र तस्यानुपलम्भ इति चेत्, व्यक्तिष्वात्मनोऽप्यनु-- पलम्भोऽत एव तत्रास्तु / अन्तराले व्यक्त्यात्मनः सदाबावेदकप्रमाणाभावात, असत्त्वादेवानुपलम्भे सामान्यस्यापि सो सत्त्वादेव तत्रास्तु विशेषाभावात् / किश-प्रथमव्यक्तिसमाकलनवेलामा तदभिव्यक्तस्य सामान्यस्य सर्वात्मनाऽभिव्यक्तिर्जातव अन्यथा व्यक्ताव्यक्तस्वभावभेदेनानेकत्वानुषङ्गादसामान्यस्वरूपतऽऽपत्तिः ! तस्मादुपलब्धिलक्षणप्राप्तस्य स्वव्यक्त्यन्तराले सामान्यस्थानुपलम्भादसत्त्वम्, व्यक्तिस्वात्मवत्। अपिच-अव्यक्तत्वात् तत्र तस्यानुपलम्भरतदा सिध्येद्, यदिव्यक्त्यभिव्यङ्ग्यता सामान्यस्य सिद्धा स्यात, न चैवम्-नित्यैकरूपस्यास्याभिव्यक्तिरेवानुपपत्तेः / तथाहि- व्यक्तिरुपकारं कञ्चित्कुर्वती सामान्यमभिव्यञ्जयेत्, इतरथा वा। कुर्वती चेट, कोऽनया तस्योपकारः क्रियते। तज्ज्ञानोत्पदानयोग्यता चेत, सा तता भिन्ना, अभिन्ना वा विधीयेत / भिन्ना चेत्, तत्करणे साम न्यस्य न किश्चितकृतमिति तदवस्थाऽस्यानभिव्यक्तिः। अभिन्ना चेत् तत्करा सामान्यमेव कृतं स्यात्. तथा चानित्यत्वप्राप्तिः। तज्ज्ञानं चदुपकारः तर्हि कथं सामान्यस्य सिद्धिः? अनुगतज्ञानस्य व्यक्तिभ्य एव प्रादुर्भावात् / तत्सहायस्यास्यैवात्र व्यापार इत्यपि श्रद्धामात्रम; यल यदि घटोत्पत्तौ दण्डाद्युपेतकुम्भकारवद् व्यक्त्युपेतं सामान्यमनुगतज्ञानोत्पचौ व्याप्रियमाणं प्रतीयत, तदा स्यादेतत. तच्च ना प्त्येव ! - किश्चिद कुर्वत्याश्च व्यञ्जकत्वे विजातीयव्यक्तेरपि व्यञ्जकत्वप्रसनः तलाव्यक्तत्वात् तत्र तस्यानुपलम्भः, किन्त्वसत्त्वादेव, इति न सर्वसर्वगतमध्ये तद् भवितुमर्हति; किन्तु-प्रतिव्यक्ति कथचिदिभिन्नम् कथञ्चित्तदात्मकत्वाद, विसदृशपरिणामवत्। यथैव हि काचित व्यक्तिरुपलभ्यमाना व्यक्त्यन्तराद्विशिष्टा विसदृशपरिणामदर्शनादवतिष्ठते, तथा सदृशपरिणामात्मकसामान्यदर्शनात् समानेति, तेनाय समानो गौः, सोऽनेन समान इति प्रतीतेः / नच व्यक्तिस्वरूपादमित्रत्वान सामान्यरूपताच्याघातोऽस्य, रूपादे-रप्यत एव गुणरूपताध्याघातप्रसङ्गात् / कश्चिद व्यतिरेकस्तुरूपादेरिव सदृशपरिणामस्याप्पस्त्येव / ननु प्रथमव्यक्तिदर्शन-वेलायां कथं न सामानप्रत्ययोत्पति:? तत्र सदृशपरिणामस्य भावादिति चेत्, तवापि विशिष्टप्रत्ययोत्पत्ति तदानीं करमान्न स्याद्? वैसदृश्यस्यापि भावात् / परापेक्षत्वात् तस्याप्रसङ्गाऽन्यत्रापि तुल्यः। समानप्रत्ययोऽपि हि परापेक्षः, परापेक्षामन्तरेण क्वचित कदाचिदयभावात, अणुमहत्त्वादिप्रत्ययवत् / विशेषा अपि कान्तन सामान्याद विपरीतधर्माणी भवितुमर्हन्ति, यतो यदि सामान्य सर्वगतं सिद्धं भवेत ततातेषामध्यापकत्वेन ततो विरुद्धधमा :यासः स्यात,न चैवम्... सामान्यस्य विशेषाणां च कश्चित्परस्पराव्य िरेकेणैकान क रूपतयाऽवस्थितत्वात / विशेषेभ्यो व्यतिरिक्त्यादि
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy