SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ सागारियपिंड 616 - अभिधानराजेन्द्रः - भाग 7 सागारियपिंड स्थापयित्वा शेषानिर्विशन्ति / कुत इत्याह- 'दुक्खं दुष्करं तत्र बहून् वजयितुम्। गिण्हंति वारएणं, अणुग्गहत्थीसु जहरूई तेसिं। एकेऽत्थ परीमाणं, संतमसंते य से दव्वे // 307 / / यद्वा-ते सर्वेऽपि शय्यातरा अनुग्रहार्थिनः ततो यथा तेषां रुचिरुपजायते तथा धारके गृह्णन्ति, तत्र च एके उपस्कृते अत्र परिमाण ज्ञातव्यम् / किं परिमितायामुपस्क्रियते उतापरिमितायामिति / तदपि द्रव्यं तस्य गृहे तत्र देशे वा सद्-विद्यमानं यदि पूर्वपरिणामेण द्रव्यभु-- परकुर्वन्ति तदा कल्पते अन्यथा भजनीयम्। एवं तस्य शय्यातरस्य द्रव्ये सम्यगुपयोगो दातव्यः / बृ०२ उ०॥ सागरिकपिण्डं गृह्णाति भुङ्क्ते चजे भिक्खू वा भिक्खुणी वा सागारियपिंडं गिण्हइ गिण्हतं वा साइजइ('साइजइ'आस्वादने धातुः॥४५|| जे भिक्खू वा भिक्खुणी वा सागारियपिंडं भुंजइ भुंजंतं वा साइजइ // 46 / / 'सागारिओ से वातरो तस्स पिंडो ण भोत्तव्वो, जो वा भुजति तस्स मासलहुं / ' नि०यू० 2 उ०) सागारिककुलमज्ञात्वाऽनुप्रविशतिजे भिक्खू वा भिक्खुणी वा सागारियकुलं अजाणिय अपुच्छिय अगवेसिय पुव्यामेव पिण्डवायपडियाए अणुपविसइ अणुपविसंतं वा साइजइ॥४८|| जे भिक्खू वा भिक्खुणी वा सागारियणीसाए असणं वा पाणं वा खाइमं वा साइमं वा ओभासिय जाइय जायंतं वा साइज्जइ॥४६॥ 'सागारिओ पुववण्णिओ कुल-कुलकुडुंब भिक्खाकालाओ पुष्वंपु-वदि पुच्छा अपुव्वगवेसणं तं साहुसमीवे अपुच्छिऊण पविसन्तस्स मासलधु / नि०यू०२ उ०। सागारिकपिण्डो बहिर्निर्हतः संसृष्टःनो कप्पइ निग्गंथाण वा निगंथीण वा सागारियपिंडं बहिवा अनीहडं असंसर्ट वा पडिगाहित्तए॥१४॥ नो कप्पइ निग्गन्थाण वा निग्गन्थीण वा सागारियपिण्डं बहिया अनीहडं संसट्ठ पडिगहित्तए।।१५।। अथास्य (सूत्रद्वयस्य 14-15) सम्बन्धमाहअंतो नूण न कप्पइ, णिक्कासिओ कपई उ मा एवं। पत्तेयविमिस्सं वा,पिंडे गेण्हेज्ज तो सुत्तं // 308 / / नुनमन्तर्गृहाभ्यन्तरे पिण्डो न कल्पते, गृहादहिनिष्काशितस्तु कल्पते, एवं विचिन्त्य मा प्रत्येक संसृष्टविमिश्र वा संसृष्ट पिण्ड गृह्णीयात् / अत एतत्सूत्रमारभ्यते। वक्ष्यमाणसूत्रद्वयस्याप्ययमव संबन्धो द्रष्टव्यः, अनेन संबन्धेनायातस्यास्य (सू०१४-१५) व्याख्या। नो कल्पते निग्राना वा निर्ग्रन्थीनां वा सागारिकपिण्ड बहिर्वाटकादनिहतमनिष्काशितमसंसृष्ट / वा अन्यदीयपिण्डेः सहामीलितं, संसृष्टम-अन्यदीयपिण्डैः समीलितं प्रतिग्रहीतुमिति सूत्रार्थः। अथ भाष्यतिस्तर: वाडगदेउलियाए, इच्छादंतम्मि गहणे तह चेव / णीसट्ठमणीसट्टे, गहणागहणे इमे दोसा।।३०६।। शय्यातरवाटकरय मध्ये काचिदेवकुलिका, तस्यां यद्वा-नमन्तरं तदर्थ वाटकवास्तव्या अगारिणः संखडी कुर्वन्ति। तत्र च भिक्षाचरेभ्यो दातुं तेषामिच्छा समजनि, ततो वाटकवास्तव्यजने ददति दातुमुपस्थिते ग्रहण तश्रव मन्तव्यं यथा पूर्वसूत्रे अभिहितम् / तथा निसृष्टं नामयद् वल्यादिक वानमन्तरस्य निवेदितम्। अनिसृष्टं तु तद्विपरीत तयोर्ग्रहणे अग्रहणे चामी वक्ष्यमाणा दोषा भवन्तीति संग्रहगाथासमासार्थः। अथैनामेव विवृणोतिउप्पत्तियं वा वि धुवं च भोज, तस्सेव मज्झम्मि उवागडस्स। समस्सिते सागॉरचोलगम्मि, अण्णेहि सो चेव उ तस्स पिंडो॥३१०।। तरयेव- सागारिकस्य वाटकरय मध्ये वानमन्तरमुद्दिश्य भोज्यंसंखडिर्भवत, तचीत्पत्तिकं वा स्यात् ध्रुवं वा। औत्पत्तिकं नामपर्वतिथिमन्तरेणाकस्मिकम, ध्रुव तु पर्वतिथिभावि। अथ नवम्यां दशम्यां वा तत्रान्य श्रोलकेः सम मपि श्रितो यः सागारिकश्चोल्लकस्तस्मिन् संखड्या दीयमाने स एव शय्यातरस्य पिण्डो भवति। अस्य निवेदितस्य वा ग्रहणे तावदिमे दोषाःभद्दो तन्नीसाए,पंतो घेप्पति दठूणं भणइ। अंतोघरे ण इच्छह, ऽहो गमणं दुट्ठधम्मो त्ति / / 311 / / यः सागारिको भद्रकः स तन्निश्रया वानमन्तरनिवेदनाव्याजेनान्यदप्यात्मीयमाहारजातं तत्र प्रक्षिपेत्। यस्तु प्रान्तः स तथा गृह्यमाणं दृष्ट्वा भणति-अन्तर्गृह-गृहाभ्यन्तरे दीयमानतदीय पिण्ड नेच्छथ, इह पुनरेवं दीयमानस्य ग्रहणं कुरुध्वम्, अहो दुष्टधर्माणो यूयमिति तथैतदोषभयान गृहन्ति / ततः किं भवतीत्याहतेसु अगिण्हतेसुय, चिंता परिसाएँ से समुप्पेजा। को जाणइ किं एते,साहू घेत्तुंण इच्छंते // 212 / / तेषु साधुषु तं शय्यातरभक्त-निवेदनापिण्डमगृह्णमाणेषु तस्याः संखडीकारिण्याः पर्षदि चिन्ता समुत्पद्येत, यथा को जानातिको नामामुमर्थ सम्यग वेत्ति किमेते साधव इदं शय्यातरसत्कमाहारजातं ग्रहीतु नेच्छन्ति। नूणं से जाणंति कुलं व गोत्तं, . आगंतुओ सो य तहिं सॉगारो। भूणग्घ सोयं च ततो घएव्वए, जं अम्ह इच्छंति ण सेज्ज दातुं 1213 / / / नूनं 'से' तस्य शय्यास्वामिनो जानन्त्यमी कु लं वा गोत्रं वा, यथाय नीचकुलोत्पन्नो हीनगोत्रो वेति / स च सागारिक स्तर गामादावागन्तुकः अता न तदीयं कुलादि तत्र कोऽपि वेत्ति /
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy