SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ सागारिय 606 - अभिधानराजेन्द्रः - भाग 7 सागारिय हसाय रूपकान ददाति / भमेमां शालामपद्वारिका गृहं वा कियत्काल भाटकन प्रयच्छ। ततः स रूपकलोभेन संयतान निष्काशयेत, यदि वारात्री वा उभयत्रापि निष्काशने रपर्द्धकयतेराचार्यस्य वा प्रत्येक प्रायश्चित्त चतुर्गुरुकम, रात्री निष्काशनं च स्वापदद्विविधस्तेनतोऽशिवापनंविनाशप्राप्तिरित्यर्थः, अन्या च वसतिं मार्गयतामप्यलभमानानां जनगऱ्या, योतषां शुभं कर्म ततः पूर्वोपाश्रयादपि न निष्क्राश्येरन् , अन्यां वा वसतिं लभरन। 'भिक्खगय' त्ति-संयता एक वसरियालं मुक्त्वा शेषा भिक्षार्थ गताः पश्चात् स एकाकी वसतिपालो निष्काश्येत भुंजण' त्तिभोक्तुकामा वा निष्काश्येरन, तत्र चोभयत्रापि जनगीं / ग्लानो वा कोऽपि वर्तते सो काण्डे निष्काशितः कथं क्रियेत / तदेवं शालामधिकृत्योक्तम्। इदानीमुपलक्षणव्याख्यानसूचितापद्वारिका गृहं च क्रयिकमधिकृत्योक्तदोषयोजनां साक्षादाहओवरि व गिहं वा, विक्कएण पञ्जए। पउत्ते तत्थ वाघातो, विणासगरहा धुवा / / 478 // अपद्वारिका सागारिकगृह वा यत् शय्यातरो विक्रयेण प्रयोजयति तत्र स्थाने तदेव पूर्वोक्त प्रायश्चित्तम्, यतो विक्रयेण प्रयुक्त तत्र गृहादौ बलादकाण्डनिष्काशने सूत्रार्थव्याघ्रातो। रात्रौ निष्काशने स्वापदस्तनर्विनाशः अन्यवसत्यलाभे भिक्षागतादिनिष्काशने वा धुवा लोके गरे / एतच्च सर्व प्रागेव भावितामिति न भूयो भाव्यते। एगदेसम्मि वा दिन्ने, तन्निस्सा होजतेणगा। रसालओ व्व गिद्धा वा, सेहमादी उजं करे।।४७६।। शालाया अपद्वारिकाया गृहस्य वा एकदेशे दत्ते अन्तरा कटके प्रक्षिप्ते यदि तिष्ठन्ति तद तन्निश्रयाः- संयतनिश्रयाः स्तेनकाः-चौरा भवेयुः। सयतेषु कायिकमिगतेषु स्तेनाः प्रविश्य गृहस्थानां भाण्डकमपहरेयुः। अथवा-रसाल रसवत् यत् तत्र द्रव्यं तद्गृद्धाः शैक्षकादयो वा यत्कृत्य तत्कुर्युः, ततो गृहस्थेन संयता वा शवयन्ते, यथा-नून-मेतैरस्मद्भाण्डमपहृतम्। अथवा -एतेषा द्वारेण स्तेनैरपहृतम्, यदि वा एतेरेव-संयते: कस्यापि दुःस्थितस्य सम्प्रदत्तमिति एवं शङ्का-यां स विनाशं वा कुर्यात्। यदि वा-राजकुल अन्यत्र वा नीत्वा ग्राम--बृहत्पुरुषपाचे कर्षण तत्र भूयसी जनगहेति। पेहावियारसज्झादि,जे य दोसा उदाहिया। अच्छते ते भवे तत्थ, वयए भिण्णकप्पता।।४८०।। ये दोपाः पूर्व कल्पाध्ययन-मद्योदकधान्यशालादिषु सागारिक वा उपाश्रये प्रेक्षाय विचारभूमौ स्वाध्यायादौ वा अभिहितास्ते तत्र शालादीनामेकदेशे तिष्ठति भवेयुः / अथैतद्दोषभयादन्यत्र व्रजति तर्हि भिन्नकल्पतादोष मासकल्पे वर्षाकालकल्पे वा अपरिपूणे एव सति निर्गमात्। सम्प्रति भिक्षागतेष्वेतद्व्याख्यानार्थमाहभिक्खं गतेसु वा तेसु, निग्गते बेंति णीह मे। णीणिए वावि पाले णं, उवहिस्साऽसियावणा।।४८१।। भिक्षा गतेषु वा तेषु साधुषु अवक्रयी भाटकेन ग्रहीतशालादिको बूते यथा निर्गच्छत न्यूयं मम गृहात्तदा भिक्षाटनव्याघातः, तत्कालगन्य-- | वसत्यलाभे गर्दा, सूत्रार्थव्याघातश्च / भिक्षा गतेषु पश्चादागत्य वसतिपालं निष्काशयन्ति, तस्मिन निष्काशने णमिति वाक्यालङ्कारे, उपधेः स्यादशिवपान-स्तेनैरपहरण विस्मरणतो वाऽनशनमिति / अहवा भरियभाणा उ, आगते जइ णिच्छुभे। भत्तपाणविणासो उ, भुंजाणे सागते इमे // 482 / / अथ भक्तभृतभाजनान् आगतान यदि निष्काशयति तदा गृहीत-- भक्तपानविनाशः / गतं भिक्षागतद्वारम्। अधुना भोजनद्वारगाह / अथ भुजानेषु स विक्रयी समागतस्तदा इमे वक्ष्यमाणा दोषाः। तानेवाहजिता अट्ठिसरक्खा वि, लोगो सव्वो विबोहितो। पगासि सेय अन्नेसिं, हीला होइपवयणे // 483|| साधून साधुक्रियया भुञ्जानान् दृष्ट्वा स विपरिणतभावो ब्रूते--जिता एतैरस्थिरारजस्वा अपि कापालिकास्तेभ्योऽप्यमी हीनाचारा इति भावः / तथा लोकः स्वोऽप्येतैः पारणकैरिवैकत्र भुञ्जानैर्वाटितो विट्टालितो न केवलं न एवं तत्र बूते किं त्वन्येषामपि जनानां स प्रकाशयति / प्रकाशिते चाऽन्येषां प्रवचनस्य हीला भवति / तदेवम् 'भुंजण' तिव्याख्यातम। अधुना ग्लानद्वारमाहसीयवायाभितावेहि, गिलाणो जंतु पावई। अमंगलं मउक्खित्ते, ठाणमण्णे विनोदए।।४८४|| शीतेन वातेन अभितापेन वा ग्लानो यत आगाढादिपरितापनं प्राप्नोति तन्निष्पन्नम् स्पर्धकपतेराचार्यस्य वा प्रायश्चित्तम् / तथा तैर्निष्काशितैग्लान उत्क्षिप्तस्तस्मिन् उत्क्षिप्ते वसतिमन्या मार्गयतां मृतोऽयमित्यमङ्गलमिति कृत्वा मारिस्पृष्टोऽयमिति भयेन वा अन्योऽपि कश्चित रथानं न ददाति। गहिते उत्थाणरोगेणं, अच्छंते णीणियम्मि वा। वोसिरंतम्मि उड्डाहो, धरणे चाऽऽतविराहणा॥४८५।। तथा ग्लाने उत्थानरोगेण -अतीसाररोगेण गृहीते तिष्ठति निष्काशिते वाऽतीसारदोषः / तथा चाहव्युत्सृष्ट उड्डाहः। धरणे चात्मविराधनामरा।' गाढतग्लानस्य वा भवेत्। उपसहारमाहएए दोसा जम्हा, तहि यं होति उठायमाणाणं / तम्हा नो ठायव्वं, वक्कयसालाएँ समणेहिं / / 486 / / यस्मात्तत्र वकयशालादौ तिष्ठतामेो-अनन्तरोदिता दोषा भवन्ति तस्मात्तस्या वक्रयशालायामुपलक्षणमेतत् वक्रयापद्वारिकायां वक्रय / गृह वा श्रमणेन स्थातव्यम्। अत्र परस्यावकाशमाहएवं सुत्तं अफलं, सुत्तनिवातो उ असति वसहीए। बहिया विय असिवादी, कारणे तो न वच्चंति // 487 / / यदि नाम वक्र यशालादौ न स्थातव्यं तर्हि सूत्रमधिकृतगफ लम / सूत्रे वक़ ये ऽपि श्रमणानामवस्थानानु ज्ञानात / सरिराह नेट सत्रमफलं यतोऽस्य सूत्रस्य निपातोऽवकाशा
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy