SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ सव्वसमिद्धि 567 - अभिधानराजेन्द्रः - भाग 7 सव्वसिद्ध किंतु लोकोक्तिरषा, तेन श्लेषालंकारार्थ हि वाक्यपद्धतिः, न सत्या। सव्यसरीरगय-त्रि०(सर्वशरीरगत) सर्वदेहव्यापके, दर्श०४ तत्त्व। मुनिः-तत्त्वज्ञानी अध्यात्मम्-आत्मस्वरूपैकत्वं तद्रूपे कैलाशे आस्थाने, सव्वसव्वण्णुसंमय-त्रि०(सर्वसर्वज्ञसंमत) सर्वेषां सर्वज्ञान सम्मतम्विवेकः-स्वपरविवेचनं स एव वृषभ:-बलीवर्दः, तत्र स्थितः, विरतिः- इष्ट सर्वसर्वज्ञसम्मतम, सर्वच तत् सर्तज्ञसम्मतं च सर्व-सर्वज्ञसम्मतम। चारित्रफलास्रवनिवृत्तिः, ज्ञप्तिः-ज्ञानकला शुद्धोपयोगता एव प्रवचनतत्वे, स० गङ्गागौरी,ताभ्यां युतः शिवः-निरुपद्रवः, उपचारात्-शिवः-रुद्रो भासते, सव्वसह-त्रि०(सर्वसह) परिषहोपसर्गसहिष्णौ, आचा० २श्रु०४ चू०। रुद्रस्य गङ्गायुतत्वं विद्याधरत्वे पार्वतीमनोरञ्जनाय विक्रियाकाले सवसावज्जविरय-त्रि०(सर्वसावधविरत) सर्वसपापयोगनिवृत्ते, वाच्यम्। पं०सू० १सूत्र। ज्ञानदर्शनचन्द्रार्क-नेत्रस्य नरकच्छिदः। सवसाहणणाबंध-पुं०(सर्व संहननाबन्ध) सर्वेण सर्वस्य वा सुखसागरमनस्य, किं न्यूनं योगिनो हरेः॥६॥ क्षीरनीरादीनामिव बन्ध, भ० ८२०६उ०। ज्ञानदर्शनेति-योगिनः-रत्नत्रयपरिणतस्य हरेः-कृष्णात् किं न्यून? न सव्वसाहु-पुं० पस(सा)(श्रव्य)(व्य)साधुब स्थविरकल्पिकिमपि / किंभूतस्य योगिनः?-ज्ञानदर्शनचन्द्रार्क नेत्रस्य, ज्ञानं - कादिभेदभिन्नेषु मोक्षसाधकेषु मुनिघु, ध०२अधिका सामान्यविशेषात्मके वस्तुनि विशेषावबोधः, सामान्यविशेषात्मके नमो लोए सव्वसाहूणं। वस्तुनि सामान्यावबोधः दर्शनं, ते एव चन्द्राों नेत्रे यस्य स तस्य। हरेः 'साहूण' ति-साधयन्ति ज्ञानादिशक्तिभिमाक्षमिति साधवः समता चन्द्रार्कनेत्रत्वं तुलोकोक्तिरेव / पुनः किंभूतस्य योगिनः?-नरकच्छिदः- वा सर्वभूतेषु ध्यायन्तीति निरुक्तिन्यायात्साधवः, यदाह-'निव्याणनरकगतिनिवारकस्य हरस्तुनरकाभिधानशत्रुविदारकस्य, सुखसागर- साहए। जोए, जम्हा साहेति साहुणो / समा य सव्वभूएसु, तम्हा ते मनस्यकृष्णार्थे इन्द्रियजसुखलीलासमुद्रमग्नत्वं, योगिनः सुख सम्यग- भावसाहुणो / / 1 // सहायकं वा संयमकारिणां धारयन्तीति साधव ज्ञानदर्शनचारित्रसमाधिनिष्पन्नं तस्य सागरः तत्र मग्नस्य, आध्यात्मि- निरुक्तरेव, सर्वे च ते सामायिकादिविशेषणाः प्रभत्तादयः पुलाकादयो कसुखपरिणामभाजनस्य साधोः केन सह न्यूनता?न केनापि इति। जिनकल्पिक प्रतिमाकल्पिकयथालकन्दकल्पिकपरिहारविशुद्धिया सृष्टिब्रह्मणो बाह्या, बाह्यापेक्षावलम्बिनी। कल्पिकस्थविरकल्पिकस्थितकल्पिकस्थितास्थितकल्पिककल्पाती तभदाः प्रत्येकबुद्धस्वयंबुद्धवृद्धबोधितभेदाः भारतादिभेदाः सुखमदुःखमुनेः परानपेक्षान्त-र्गुणसृष्टिस्ततोऽधिका / / 7 / / तादिविशषिताः वा साधवः सर्वसाधवः। सर्वग्रहणं च सर्वेषा गुणवतामया सृष्टिब्रह्मण इति-या सृष्टिः-रचना ब्रह्मणो विधातुः सा बाह्या विशेषनमनीयताप्रतिपादनार्थम्, इद चाहहादिपदेष्वपि बोद्धव्यं न्यायस्थ लोकोक्तिरूपा असत्या, पुनः बाह्यावा अपेक्षा तस्या अवलम्बिका, मुनेः समानत्वादिति। अथवा-सर्वेभ्यो जीवेभ्यो हितासास्तेिचते साधवश्व, स्वरूपसाधनसिद्धिमानस्य अन्तः-मध्ये आत्मनि व्यापकरूपा, गुणानां सार्वस्य वाऽर्हता न तुबुद्धादेः साधवः सार्वसाधवः, सर्वान् वा शुभयोगान् सृष्टिः-रचना गुणप्रागभावप्रधृत्तिपरिणतिरूपा, बाह्यभावतः अधिका। साधयन्ति-कुर्वन्ति सान्विाऽर्हतः साधयन्ति तदाज्ञाकरणादाराधयन्ति कथभूता गुणसृष्टेिः? परानपेक्षा, परेषाम् अनपेक्षा अपेक्षारहिता पराश्रया प्रतिष्ठापयन्ति वा दुर्नयनिराकराणादिति सर्वसाधवः सार्वसाधवो वा। लम्बनविमुक्त' स्वरूपावलम्बनपरा गुणरचना सा सर्वतोऽधिका इति। अथवा- श्रव्येपु श्रवणाहेषु वाक्येषु। अथवा-सव्यानिदक्षिणान्यनुकूलानि रत्नस्विभिः पवित्रा या, स्रोतोभिरिव जाह्नवी। यानि कार्याणि तेपु साधवो निपुणाः श्रव्यसाधवः सव्यसाधवो वाऽतसिद्धयोगस्य साऽप्यह-त्पदवी नदवीयसी॥८|| स्तेभ्यः "नमो लोए सव्वसाहूणमिति' वचित्पाठः तत्र सर्वशब्दस्य रत्नरित्रभिरिति-सिद्धयोगस्याष्टाङ्गयोगसाधनसिद्धस्य साधोः, साऽपि देशसर्वतायामपि दर्शनादपरिशेषसर्वतोपदर्शनार्थभुच्यते, लोके-मनुष्यअर्हत्पदवी ज्ञग्नाद्यनन्तचतुष्टयत्मिकाष्टप्रातिहार्यान्विता जगद्धर्मोप- लोके न तु गच्छादौ ये सर्वसाधवस्तेभ्यो नम इति / एषा च नमनीयता कारिणी न दयोयसी, न दूरा इत्यर्थः / किंभूता पदवी? त्रिभिः रत्नैः मोक्षमार्गसाहायककरणेनोपकारित्वात् / आह च-"असहाएँ सहायत्तं, सम्यग्ज्ञानदर्शनचारित्रः पवित्रा / का इव? स्रोतोभिः-प्रवाह: जाह्नवी- करेंति मे संजम करेंतस्स। एएण कारणेणं, नमामिहंसव्वसाहूणं / / 1 / / '' गङ्गा इव, इलि त्रैलोक्याइतपरमार्थदायकत्वाद्यतिशयोपेता अर्हत्पदवी इति। भ०१श० १उ०। दशा० साधकपुरुषस्य यथार्थमार्गा पतस्य न दवीयसी, आसन्ना एव इति / एवं सव्वसाहुवंदण-न०(सर्वसाधुवन्दन) समस्तसाधुवन्दने. पर्युषणायां सर्वमपि औपाधिकं अपहाय स्वीयरत्नत्रये साधना विधेया, येन सर्वा सर्वसाधुवन्दनं कर्तव्यम्। कल्प०१ अधि०१क्षण। ऋद्धयो निष्पद्यन्ते। अष्ट० २०अष्ट। सव्वसिणेह-पुं०(सर्वस्नेह) मात्रादिसम्बन्धहेतौ स्नेहे, औ०। सव्वसमुदय-पुं०(सर्वसमुदय) स्वस्वाभियोग्यादिसमस्तपरिवारे, | सव्वसिद्ध-पुं०(सर्वसिद्ध) सर्वे च ते सिद्धाश्च, सर्व वा सिद्ध साध्यं येषां ते जी०३ प्रति०४ अधि०। रा०ा पौरादिमीलने, भ०६ श० ३३उ०। सर्वसिद्धाः। तीर्थङ्करसिद्धादिभेदभिन्नेषु सिद्धेषु, आव०५अ०। आ०५०। महाजनमेलके, कल्प० १अधि०५क्षण। विपा०। लवादश जाधला आचालन सू०प्र०
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy