SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ संकिय पडि० 37 - अभिधानराजेन्द्रः - भाग 7 संकुल तं समावजे” इति वचनात् / एषणीयेऽप्यनेषणीयतया शङ्गिते प्रति- | सूत्र० / स्था०। लेवनायाम, स्था१० ठा०३ उ०। तिविहे संकिलेसे पण्णत्ते, तं जहा-णाणसंकिलेसे, दंसणसंकिलिट्ठ त्रि० (संक्लिष्ट) संक्लेशवति, प्रश्न० 2 आश्र० द्वार। स्था०। संकि-लेसे, चरित्तसंकिलेसे / / (सू० 165 +) इदाणी संकिलिट्ठ भण्णति ज्ञानादिप्रतिपतनलक्षणः संक्लिश्यमानपरिणामनिबन्धनो ज्ञानादिजं वंतु संकिलिटुं, तं सणिमित्तं व होज्ज अणिमित्तं / संक्लेशो, ज्ञानादिशुद्धिलक्षणो विशुद्ध्यमानपरिणामहे-तुकस्तदजंतं सणिमित्तं पुण, तस्सुप्पत्ती तिधा होति॥१८|| संक्लेशः / रथा०३ ठा०४ उ०) जति अणिदिलु तं ति पूर्वाभिहितं / तुशब्दो संकिलिट्टविसेसणो। तस्स दसविहे संकिलेसे पण्णत्ते। जहा-उवहिसंकिलेसे उवस्ससंकिलिट्ठस्स दुविहा उप्पत्तीसणिमित्ता, अणिमित्ता य / णिमित्तं हेऊ यसंकिलेसे कसायसंकिलेसे भत्तपाणसंकिलेसे मणसंकिलेसे कारणं वक्खमाणस्सरूवो / अणिमित्तं निरहेतुक / जं तं सणिमित्तं वतिसंकि लेसे कायसंकिलेसे नाणसंकिलेसे दंसणसंकिलेसे तस्सुप्पत्ती, बाहिरवत्थुमवेक्ख तिविहा भवति / पुनरवधारणे / चोदग चरित्तसंकिलेसे। (सू०७३६+) आह-णसु कम्म चेव तस्स णिमित्तं किमण्ण बाहिरणिमित्तं घोसिजति। 'दसे' त्यादि संक्लेशः-असमाधिरूपधीयते-उपष्टभ्यते संयमः आचााह संयमशरीरं वा येन स उपधिर्वस्वादिः, तद्विषयः संक्लेश उपधिसंक्लेश / कामं कम्म णिमित्तं,उदयोणऽत्थि उदयओतव्वजो। एवमन्यत्रापि नवरम 'उवस्सय'त्ति उपाश्रयो-वसतिस्तथा कषाया एव तह विय बाहिरवत्थु, होति णिमित्तं तिमं तिविघं / / 16 / / कषायैर्वा संक्लेशः कषायसंक्लेशः तथा भक्तपानाश्रितः संक्लेशो कामं अनुमतार्थे , किमनुमन्यते ?-कर्म णिमित्तो उदमेत्यर्थः / न भक्तपानसंक्लेशः। तथा मनसि मनसो वा संक्लेशः, वाचा संक्लेशः, इति प्रतिषेधे, उदयः कर्मवज्जो न भवतीत्यर्थः / तथाऽपि कश्चिद्वाह्य कायमाश्रित्य संक्लेश इति विग्रहः / तथा ज्ञानस्य संक्लेशोवस्त्वपेक्षो कम्मोदयो भवतीत्यर्थः / इदं तिविधं बाह्यनिमित्तम् उच्यते। ऽविशुद्ध्यमानता स ज्ञानसक्लेशः। एवं दर्शनचारित्रयोरपीति / स्था० सदंवा सोऊणं,दव सरितुंवपुव्वभुत्ताई। 10 ठा०३ उ०। सणिमित्तऽणिमित्तं पुण, उदयाहारे सरीरे य॥२०॥ गीतादि विसयसई सोउ, आलिंगणादि त्थीरुवं वा दटु, पुच संकिलेसमाणय पुं० (संक्लिश्यमानक) उपशमश्रेण्याः प्रतिपततः कीलियाणि वा सरिउ, एतहिं कारणेहिं सणिमित्तो मोहुदओ। अणिमित्तो संयमभेदे, स्था०२ ठा० 1 उ०। पुण, पुणसद्दो अणिमित्तविसेसणे। किमुदओ। आहारेणं सरीरोववेया। संकु पुं०(शकु) कीलके, आ०म० 1 अ० / कल्प० / चसदो भेदप्रदर्शन। नि० चू० 1 उ०। संकुइय न० (संकुचित) संकुचनं संकुचितम् / गात्रसंकोचकरणे, दश० संकिलिट्ठकम्म न० (संक्लिष्टकर्मन्) छेदनभेदनादिके दुष्कर्मणि, जी० / 4 अ०। आ०म० / रा०। शिखरीकृत्य संकोचनमुपगते, त्रि० जी०३ 1 प्रतिः / प्रति०१ अधि०२ उ०। संकि लिट्ठकाल पुं० (संक्लिष्टकाल) गीतार्थसंविग्नरहिते काले, संकुइयपसारिय न० (संकुचितप्रसारित) नाट्यभेदे आ०म० 1 अ०। "सकिलिट्टकालो नाम जम्मि काले गीयत्थसंविग्गा नऽत्थि स संकिलि जं०। टुकालः" पं० चू० 4 कल्प०। संकुक पुं० (शंकुक) शङ्ककाविद्याप्रधाने वेताढ्यपर्वतस्योत्तरश्रेण्यां संकिलिट्ठलेस्सा स्त्री० (संक्लिष्टलेश्या) संक्लेशहेतौ लेश्यायाम, विद्याधरनिकाये, आ०चू० 1 अ० / वैताढ्यपर्वतस्योत्तर श्रेण्या स्था०३ टा०४ उ० (ताक्ष संक्लिष्टा लेश्याः 'लेसा' शब्दे षष्ठे भागे 687 विद्याधरनिकायविशेषाणां विद्यायाम्, स्त्री०। आ०५० 1 अ०। पृष्ठं गताः / ) संकुचेमाण त्रि० (संकुचयत्) हस्तपादादिसंकोचनतः संकोचं गच्छति, संकिलिट्ठायार पुं० (संक्लिष्टाचार) संसर्गवशात् स्थापितादिभोजिनि, | आचा० 1 श्रु०६ अ० 4 उ० / व्य०६ उ०। संकुडिय त्रि० (संकुटित) संकुचिते, जं० 2 वक्ष० / “संकुडियवलिसंकिलिस्समाण त्रि० (संक्लिश्यमान) अविशुद्धिं गच्छति, भ० 13 तरङ्ग परिचेडियंगमंगा" संकुटित-वलीलक्षणतरङ्गः परिवेष्टितं च अड़ येषां श०१ उ० / उपशमश्रेणीतः प्रच्यवमाने, भ० 25 श०७ उ० / ते तथा / भ०७ श० 6 उ०। संकिलेस पुं० (संक्लेश) असमाधौ, पा०1 रागादिलक्षणे चित्तमालिन्ये, | संकुल त्रि० (संकुल) व्याप्ते, अष्ट० 22 अष्ट० / स्वनामख्याते ग्रामे, संकुलो पक्षा० 15 विव० / आव० / तीव्ररागादिसंवेदने आरती, पं० सू०१ | नाम ग्रामस्तत्र जिनदत्तनामा श्रावकस्तस्य भार्या विनिमतिः / पिं० /
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy