SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ सरीर 558 - अभिधानराजेन्द्रः - भाग 7 सरीरदोब्बल्ल काइय' शब्द पक्षमभागे उक्तानि / ) 'शरीरं धर्मसंयुक्त, रक्षणीयं निर्वाणं गन्तुरिति। अथ-वा-शरीरकं देशतः संवर्ध्व-हस्ताटिसङ्कोचनेन, प्रयत्नतः / शरीराच्छ्वते धर्मः, पर्वताल्सलिलं यथा / / 1 / / " इति सर्वतः सर्वशरीर-सङ्कोचनेन पिपीलिकादिवदिति आत्मनश्व संवर्तन शरीरस्य धर्मोपग्राहिता / स्था०५ठा० ३उ०। सूत्र०। धo। आचालन कुर्वन शरीरस्य निवर्तनं करोतीत्याह-एवं 'निव्वदृयिता ण' ति-तथैव (शरीराश्रयेण जीवभेदः 'जीव' शब्दे चतुर्भभागे 1524 पृष्ठ उक्तः।) निवर्त्य-जीवप्रदेशेभ्यः शरीरकं पृथक्कृत्येत्यर्थः, तत्र देशेनेलिकागतो, (28) आत्मा शरीर स्पृष्ट्वा निर्याति निर्जरणे च कर्मणो देशतः सर्वथा सर्वेण गेन्दुकगतौ / अथवा-देशतः शरीरं निर्वात्मनः पादादिवा भवान्तरे सिद्धौ वा गच्छतः शरीरान्निर्याणं भवतीति सूत्रपञ्चकेन तदाह- निर्याणवान, सर्वतः सर्वाङ्ग निर्याणवानिति / अथवा-पञ्चविधदोहिं ठाणेहिं आता सरीरंफुसित्ता णं णिज्जाति, तं जहा-देसेण वि शरीरसमुदायापेक्षया देशतः शरीरम् औदारिकादि निवर्त्य तैजसकाण आता सरीरंफुसित्ता णं णिज्जाति, सव्येण वि आया सरीरगं फुसित्ता स्वादायैव, तथा सर्वेण सर्व शरीरसमुदायं निवर्त्य निर्याति, णं णिज्जाति एवं फुरित्ता, एवं फुडित्ता, एवं संवट्टतित्ता, एवं सिध्यतीत्यर्थः। स्था० २ठा०४ उ०। निव्वट्टतित्ता। (सू०६७) पुट्विं पेयं पच्छा पेयं भिउरधम्म विद्धंसणधम्म अधुवं 'दोही' त्यादिकं कण्ठ्यं, नवरद्वाभ्या प्रकाराभ्यां देसणवि शि-देशनापि अणितियं असासयं चयोवइयं विपरिणामधम्म पासह / कतिपयप्रदेशलक्षणेन केषाश्चि प्रदेशानां मिलिकाग-त्योत्पादस्थान (सू०१४७+) गच्छता जीवेन शरीराद्विहिः क्षितत्वात, आत्मा-जीवः, -शरीर-देहं आचा० १श्रु०५अ०२उ०। (इदं लोगसार' शब्दे षष्ठे भागे व्याकृतम् / ) स्पृष्ट्वा-श्लिष्ट्वा निर्याति शरीरान्मरणकाले निःसरतीति, 'सवेण वित्ति- "आत्मानं सर्वता रक्ष्यं, प्राहुर्धर्मविदो जनाः / यदिदं चैव शरीरं, सर्वेण - सर्वात्मना सर्वेर्जीवप्रदेशैः कन्दुकगत्योत्पादरथानं गच्छता धर्मस्याद्यं हि साधनम् / / 1 / / जीवन् भद्राण्यवाप्नोति, जीवन पुण्यं करोति शरीराद् बहि:प्रदेशानामप्रक्षिप्त-त्वादिति, अथवा-देशेनापि- च। मृतस्य देहनाशोऽस्ति, धर्मव्युपरमस्तथा // 2 // " संघा०१अधि० देशतोऽप्यपिशब्दः सर्वेणापीत्य-पेक्षः, आत्मा-शरीरं कोऽर्थः? शरीरदेश १प्रस्ता० / वर्तमानचतुर्विशतितीर्थकृतां 'पउमाऽऽभा वासुपुञ्जा रत्ते' पादादिकं स्पृष्ट्वाऽवयवा-न्तरेभ्यः प्रदेशसंहारानियांति, स च संसारी, ति रक्तादिवाण विभागः किं शरीरेषु दृश्यमान उत ध्यानाद्यर्थ 'सर्वेणापि' सर्वतया-ऽपि, अपिदेशेनापीत्यपेक्षः, सर्वमपि शरीर स्पृष्ट्वा कल्पनामात्रमिति प्रश्नः? अत्रोत्तरम् -एतगाथोक्तवर्ण विभाग - निर्यातीति भावः, स च सिद्धः, वक्ष्यति च- पायणिज्जाण णिरएसु स्तीर्थकृतां शरीरगतो ज्ञेय इति / / 346 / / सेन० ३उल्ला०। उववज्जती त्या-दि, यावत सव्वंगणिजासिद्धेसुति-आत्मना शरीरस्य / सरीरकाय-पुं०(शरीरकाय) कायभेदे, आव०१अ०। (सच काय शब्दे स्पर्शन सति स्फुरणं भवतीत्यत उच्यते- एवमित्यादि, एवमिति-दोहिं तृतीयभागे 445 पृष्ठे औदारिकादिभेदात्पञ्चधोक्तः।) ठाणेहिं त्याद्यभिलापसंसूचनार्थः, तत्र देशेनापि कियद्भिरप्यात्मप्रदेश- | सरीरग-न०(शरीरक) शरीरमेव शरीरकं स्वार्थे कः। आत्मनो रिलिकागतिकाले 'सव्वेण वि' त्ति-सव्वैरपि गेन्दुकगतिकाले शरीर भोगायतने, स्था० १ठा०। (पशधा शरीराणि 'सरीर' शब्दे अस्मिन्नेव 'फुरित्ता णं ति-स्फोरथिवा सरमन्दं कृत्वा नियाति, अथवा-शरीरकं / भाग उक्तानि।) अनुकम्पितादिधर्मोपेते शरीरे, स्था० १टा०। भट! देशतः शरीरदेशमित्यर्थः, स्कारयित्वा पादादि-निर्याणकाले. सर्वतः- अनु सर्वे शरीर स्फोरयित्वा सर्वाङ्ग निर्याणावसर इति। स्फोरणाच्च सात्मकत्व सरीरजडु-पुं०(शरीरजड) शरीरक्रियायामनिपुणे, व्य० १०उ०। आव० स्फुट भवतीत्याह- एवमित्यादि, एव गितितर्थव देशेन- आत्मदेशन भला अनु०। ('जड्डु' शब्दे चतुर्थभागे 1386 पृष्ठेऽयं विस्तरेणोक्तः।) शरीरक 'कुडिया णं' ति-सचेतनया स्फुरणलिङ्ग तः स्फुट कृत्वा सरीरणाम-न०(शरीरनामन्) शरीरनिबन्धने नामकर्मभेदे, यदुदइलिकागती, सर्वेण सर्वा-त्मना स्फुटं कृत्वा गेन्दुकगताविति। अश्वा / यादोदारिकादिशरीरं करोति / तच पशधा औदारिकवैकियाहाशरीरकं दशतः-सा-मक्तया रफुट कृत्वा पादादिना निर्माणकालसर्तमः रकतजसकार्मणशरीरभेदात् / प्रव० 216 द्वार / श्रा०। कमे०। स० सर्वाङ्ग-निर्याणपरताव इति / अथवा-'फुडित्ता' स्फोटयित्वा विशीर्ण शरीरपर्याप्त्येव सिद्धे, स०। (एतत्प्रयोजनं ‘णामकम्म' शब्दे चतुर्थभागे कृत्वा, तत्र देशतोऽक्ष्यादिविघातेन, सर्वतः सर्वविशरणेन देवदी- 1666 पृष्ठे उक्तम्।) पादिजीववदिति / शरीरं सात्मकतया स्फुटीकुर्वस्तरसंवर्शनमपि सरीरणिध्वत्ति-स्त्री०(शरीरनिवृत्ति) औदारिकादिपक्षाविधशकश्चित्करोतीत्याह- 'एव' मित्यादि 'एव' मिति-तथैव सवइत्ताणं ति- रीरनिष्पत्ती, भ० 16. श० ८उ०। (चतुर्थभागे 2120 पृष्ठ उक्तैषा।) संवर्त्य-सङ्गाच्य शरीरकं देशेनेलिकागती शरीरस्थित-प्रदेशः, राण सरीरथामावहारविजढ-त्रि०(शरीरस्थामापहाररहित) शरीरग्य सर्वात्मना गन्दुकग ग रामिप्रदशाना शरीर-स्थितत्वानियतीति / -शाम - प्राणस्तथाऽपहारोऽपलपन तेन विजढो-रहितः शरीर अथवा-शरीरक शरीरिणभुपचाराधण्ड-रोगाण्डपुरुषवत, त्रि देशतः | रथामापहाररहितः / दैहिकबलवियुक्त, व्य०३उ०। संकलन संसारिणा नियमाणस्यपादादिगतजीवप्रदेशसंहारा, सर्व तरतु - सरीरदोब्बल-न०(शरीरदौर्बल्य) वपुषो दौर्बल्ये, दर्श० ३तत्त्व :
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy