SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ सरीर 545 - अभिधानराजेन्द्रः - भाग 7 सरीर त्वादि, 'सुहमवाउसरीराण' ति-वायुरेव शरीर येषां ते तथा सूक्ष्माश्च ते वायुशरीराश्व-वायु कायिकाः सूक्ष्मवायुशरीरास्तेषामसंख्येयाना "सुहुमवाउक्काइयाण' 'ति-क्वचित्पावःस च प्रतीत एव, 'जावइया सरीर' त्ति-यावन्ति शरीराणि प्रत्येकशरीरत्वात्तेषामसंख्येयान्येव 'से एगे सुहुमे तेउसरीरे' त्ति-तदेकं सूक्ष्मतेजः शरीरं तावच्छरीरप्रमाणमित्यर्थः / भ०१६ 203 उ (13) संप्रत्यौदारिकशरीरस्य जीवजातिभेदतो ऽवस्थाभदतश्च भेदानाभेधित्सुराहओरालि सरीरेणं भंते ! किंसंठिते पन्नत्ते? गोयमा ! णाणासंठाणसठिते पण्णत्ते, एगिदियओरालियसरीरे किं संठिते पण्णत्ते?, गोयमा ! णाणासंठाणसंठिते पण्णत्ते, पुढविकाइयएगिदिय-ओरालियसरीरे किंसंठिते पण्णत्ते? गोयमा ! मसूरचंदसंठाणसंठिते पण्णत्ते, एवं सुहमपुढवीकाइयाण वि, बादराण वि एवं चेव, पज्जत्ताऽपज्जत्ताण वि एवं चेव / आउक्काइयएगिदियओरालियसरीरे णं भंते ! किंसंठिते पण्णत्ते? गोयमा ! थिवुकबिंदुसंठाणसंठिते पण्णत्ते, एवं सुहुमबादर-पज्जत्तापज्जत्ताण वि, तेउक्काइयएगिंदियओर लियसरीरेणं भंते ! किंसंठिते पण्णत्ते ? गोयमा ! सूईकलावसंठाणसंठिते पण्णत्ते ? एवं सुहुमबादरपज्जत्तापज्जत्ताण वि, वाउकाइयाण वि, पडागासंठाणसंठिते, एवं सुहबादरपज्जत्तापज्जत्ताण वि, बणप्फइकाइयाण णाणासंठाणसंठिते पण्णत्ते, एवं सुहुमबादरपज्जत्तापज्जत्ताण वि। बेइंदिय-ओरालियसरीरेणं भंते ! किंसंठाणसंठिते पण्णत्ते ? गोयमा ! हुंडसंठाणसंठिते पण्णत्ते, एवं पज्जत्तापज्जताण वि, एवं तेइंदियचउरिंदियाण वि। पंचिंदियतिरिक्खजोणियपंचिंदियओरालियसरीरे णं भंते ! किंसंठाणसंठिते पण्णत्ते ? गोयमा ! छव्विहसंठाणसंठिते पण्णत्ते, तं जहासमचतुरंससंठाणसं ठिते०जाव हुंडसंठाणसंठिते वि, एवं पञ्जत्तापजत्ताण वि 3, संमुच्छिमतिरिक्खजोणियपंचिंदिय ओरालियसरीरे णं भंते ! किंसंठाणसंठिते पण्णत्ते? गोयमा ! हुंडसंठाणसंठिते पण्णत्ते, एवं पज्जत्तापज्जत्ताण वि, आब्भवकं - तियतिरिक्खजोणियाण वि पंचिं दियतिरिक्खजोणिय ओरालियसरीरेणं भंते ! किं-संठाणसंठिते पण्णत्ते? गोयमा ! छविहसंठाणसंठिते पण्णत्ते, तं जहा-समचउरंसे०जाव हुंडसं ठाण-संठिते, एवं पज्जत्तापज्जत्ताण वि 3, एवमेते तिरिक्खजोणियाणं ओहियाणं णव आलावगा जलयरपंचिंदियतिरिक्खजोणियाणं ओरालियसरीरेणं भंते ! किं संठाणसंठिते पण्णत्ते? गोयमा ! छव्विहसंठाणसंठिते पण्णत्ते, तं जहासमचउरंसेजाव हुंडे, एवं पञ्जत्तापज्जत्ताण वि, संमुच्छिम जलयरा हुंडसंठाणसंठिता, एतेसिं चेव पज्जत्ता वि अपजत्तगा वि,एवं चेव गब्भवक्कं तियजलयरा छव्वि-हसंठाणसंठिता, एवं पज्जत्तापज्जत्ताण वि, एवं थलयराण वि णव सुत्ताणि, एवं चउप्पयथलयराण वि, उरपरिसप्पथलयराण वि, भुयपरिसप्पथलयराण वि, एवं खहयराण वि णव सुत्ताणि, नवरं सव्वत्थ सम्मुच्छिमा हुंडसंठाणसंठिता भाणितव्वा, इयरे छसु वि। मणूसपंचिंदियओरालियसरीरे णं भंते ! किं संठाणसंठिते पण्णत्ते? गोयमा ! छव्विहसंठाणसंठिते पण्णत्ते, तं जहासमचउरंसे०जाव हुंडे, पज्जत्तापज्जत्ताण वि एवं चेव, गब्भवकंतियाण वि एवं चेव, पज्जत्तापजत्ताण वि एवं चेव। सम्मुच्छिमाणं पुच्छा गोयमा? हुंडसंठाणसंठिता पण्णत्ता। (सू० 268) 'ओरालियसरीरे णं भंते !' इत्यादि, नानासंस्थानसंस्थितं जीवजातिभेदतः संस्थानभेदभावात, एकेन्द्रियौदारिकशरीरे नानासंस्थानसंस्थितता पृथिव्यादिषु प्रत्येक संस्थानभदात्, सत्र पृथिवीकायिकानां सूक्ष्माणां बादराणां पर्याप्तानामपर्याप्तानां चौदारिकशरीराणि मसूरचन्द्रसंस्थानसंस्थितानि, मसूरोधान्यविशेषः तस्य चन्द्रःच द्राकारमर्द्धदल तस्येव यत्संस्थानं तेन संस्थितानि, अप्काशिकानां सूक्ष्मादिभेदतः चतुर्भेदानानौदारिकशरीराणि स्तिबुकबिन्दुरस्थानसस्थितानि, स्तिबुकाकारा यो बिन्दुर्न पुनरितस्ततो वातादिना विक्षिप्तः स्तिबुकबिन्दुस्तस्येव यत्रास्थान तेन संस्थितानि, तैजसकायिकानां सूक्ष्मादिभेदतश्चतुर्भेदानामौदारिकशरीराणि सूचिकलापसंस्थानसंस्थितानि, वायुकायिकाना सूक्ष्मादिभेदतश्चतुर्भदानाभादारिकशरीराणि पताकासंस्थान-संस्थितानि, वनस्पतिकायिकाना सूक्ष्माणा बादराणां पर्याप्तानामपर्याप्तानां च प्रत्येकमौदारिकशरीराणि नानासंस्थानसंस्थितानि, देशकालजातिभेदतः तेषां संस्थानानाम्नेक भवभिन्नत्वात, द्वित्रिचतुरिन्द्रियाणा प्रत्यक पर्याप्तानामपर्याप्तानामौदा - रिकशरीराणि हुण्डसंस्थानसस्थितानि, तिर्यक्पश्चेन्द्रियौदारि-कशरीर सामान्यतः षनिवसंस्थानसंस्थिततम्, तदेवोपदर्शयति- 'समचउरससंठाणरांटिए' इत्यादि, यावत्करणात्- 'नागाह-परिमण्डलसंटाणसंटिए साइसंठासंठिए वामणसटाणसठिए खुजसंठाणसंठिए हुण्डसंठाणसलिए इति परिगहः, तत्र समाः-सामुद्रिकशास्त्रोक्तप्रमाणलक्षणाविसंवादि न्यतस्त्राऽस्रयः- चतुर्दिग्विभागोपलक्षिताः शरीरावयवा यस्य तत्समचतुर, समासान्ताऽचप्रत्ययः,समचतुरसंचतत्सस्थानं च समचतुरससंस्थानं तेन संस्थित संमचतुरस्रसंस्थानसंस्थितं, तथा न्यग्रोधवत्परिमण्डलं यस्य तत् व्यग्रोधपरिमण्डलं यथा न्यग्रोधउपरि सम्पूर्णप्रमाणोऽधस्तुहीनः तथा यत्संस्थानं नाभेरुपरि सम्पूर्णप्रमाणम् अधस्तुन तथा तन न्यग्रोधपरिमण्डलम, तथा आदिरिहोत्सेधाख्यो नाभेरधस्तनो देहभागो
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy