SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ सरीर 535 - अभिधानराजेन्द्रः - भाग 7 सरीर (21) शरीराधिकारात् दण्डकन शरीरोत्पत्तिनिरूपणम् / (22) लोकश्च शरीरिशरीराणां सर्वत आश्रयस्वरूपः। (23) शरीरबन्धनप्रकारः / (24) शरीरनिर्माणस्वरूपं तत्र नाड्यादिसंख्या वेदनानुभवप्रकारश्च / (25) शरीरस्यासुन्दरत्वम्। (26) विशेषतः शरीराशुभत्वम् / (27) शरीराणा वर्णादि। (28) आत्मा शरीरं स्पृष्ट्वा निर्याति। (1) केषां कति शरीराणिकति णं भंते ! सरीरा पण्णत्ता? गोयमा ! पंच सरीरा पण्णत्ता, तं जहा-ओरालिए वेउव्विए आहारए तेयए कम्मए / (सूत्र०१७६४) 'कइणं भंते ! सरीरा पण्णत्ता,' इत्यादि उत्पत्तिसमयादारभ्य प्रतिक्षणं शीर्यन्त इति शरीराणि तानि भदन्त ! कति-क्रियत्-संख्याकानि, णमिति वाक्यालङ्कारे, प्रज्ञप्तानि, भगवानाह-पञ्च शरीराणि प्रज्ञप्तानि तान्येव नामत आह- 'आरालिए' इत्यादि, अमीषां शब्दार्थमात्रमग्रे वक्ष्यामस्तथाऽपि स्थानाशून्याथे किश्चि-दुच्यते-उदार प्रधान प्राधान्य वास्य तीर्थकरगणधरशरीरापेक्षया, ततोऽन्यस्यानुत्तरसुरशरीरस्थाप्यनन्तगुणहीनत्वात् / अथवा-ओरालं नाम विस्तरवत्, विस्तरवत्ता चास्यावस्थितस्वभावस्य सातिरेकयोजनसहस्रमानत्वात्, वैक्रिय चैतावदवस्थितप्रमाणं न लभ्यते, उत्कर्षतोऽप्यवस्थितप्रभाणस्य पञ्चधनुःशतप्रमाणत्वात्, तच्च तावत्प्रमाणं सप्तम्यां नान्यत्र, यत्तूत्तरवैक्रिय योजनलक्ष-प्रमाण न तदवस्थितमाभववर्तित्वाभावात, ततो न तदपेक्षा, आह च चूर्णिकृत्- "ओराल नाम वित्थरालं विसालं ति जं भणिय होइ, कह? साइरेगजोयणसहस्समवट्टियप्पमाणमोरालिय अन्नमेहहमेत्तं नत्थि त्ति, विउव्वियं होजा, तं तु अणवट्ठियप्पमाणं; अवट्ठिय पुण पंचधणुसयाइं अहे सत्तमाए. इमं पुण अवट्ठियप्पमाणं साइरेगं जोयणसहस्सं' वनस्पतीनामिति / अथवा-उरलंविरलप्रदेश न तु धन स्वल्पप्रदेशापचितत्वात् बृहत्त्वाच मेण्डवत्। यदिवा ओरालसभयपरिभाषया मांसास्थिस्नायवाद्यवबद्धं, सर्वत्र स्वार्थिक इकप्रत्ययः / इहो - दारमेव औदारिक पृषोदरादित्यादिष्टरूधनिष्पत्तिः / प्राकृतत्वात्'ओरालिय' मिति: उक्तं च"तत्थोदारभुराल, उरलं ओरालमेव विष्णेयं / आरालियं ति पढम, पडुच्च तित्थेसरसरीरं / / 1 / / भण्णइ य तहोरालं, वित्थरवत वणस्सई पप्प / पगईए नन्थि अण्णं, एहहमित्त विसाल ति।।२।। उरलं थेवपएसो-वचिय ति महल्लगे जहा भिण्ड। मसट्टिण्हारुबद्ध, ओराल समयपरिभासा // 3 // " तथा विविधा विशिष्टा वा क्रिया विक्रिया तस्या भव वाक्रयम् / उar च-"विविहा विसिट्ठगा वा, किरिया तीए उजं भव तमिह पाया पुण, नारगदेवाण पगईए।।१।।" अथवा-वैकुर्विक-मिति संस्कार तत्र विकुर्व इति सिद्धान्तप्रसिद्धोऽयं धातुः, विकुर्वणं विधि : क्रिया इत्यर्थः / तननिवृत वैकुर्विकम् २,तथा चतुर्दशपूविदा काया। योगबलेनाहियते इत्याहार-कम् 3, तेजसो विकारस्तैजस 4 का.... जात कर्मजमिति 5 / नन्बोदारिकादीना शरीराणामित्शमुन। किञ्चिदस्तिप्रयोजन-मुत यथाकथञ्चिदेष प्रवृत्त इति? उच्यत- अ५५.. . ब्रूमः / किं तदिति चेत्? उच्यते-परम्परप्रदेशसी परम्पर वन प्रदेशबाहुल्यं च, तथा हि- औदारिकाद्वैक्रियस्य प्रदेशसभ्य वा यादप्याहारकस्य, आहारकादपि तेजसस्य, तेजसादाम कामगःतथा औदारिकाद् वैक्रियस्य वर्गणासु प्रदेशबाहुल्य, बनियादा कस्याहारकादपि तैजसस्थ, तेजसादपि कार्मणस्येति। (2) एतान्येव शरीराणि नैरयिकादिषु सम्भवतश्चिन्तयतिनेरइयाणं भंते ! कति सरीरया पण्णता? मांगा सरीरया पण्णत्ता, तं जहा-वे उदिवए ते यए असुरकुमाराण वि० जाव थणियकुमाराणं / पुढविकाइ.स भंते ! कति सरीरया पण्णत्ता? गोयमा! तओ सरीरया पर तं जहा-ओरालिए तेयए कम्मए, एवं वाउकाइयवजं . चउरिदियाणं / वाउकाइयाणं भंते! कति सरीरया पा गोयमा ! चत्तारिसरीरया पण्णत्ता? तं जहा-ओरालिए वेउनियन तेयए कम्मए। एवं पंचिंदियतिरिक्खजोणियाण वि। मणुस्सा भंते ! कति सरीरया पण्णत्ता? गोयमा ! पंच सरीरया पvi तं जहा-ओरालिए वे उटिवते आहारए ते यए का वाणमंतरजोइसियवेमाणियाणं, जहा नारगाणं। (सू०१७६ 'नेरइयाण भंते! केवझ्या सरीरा पण्णत्ता' इत्यादि, पाठसिद्ध, शरीर...', च जीवानां द्विविधानि, तद्यथा-बद्धानि, मुक्तानि च / तर य चिन्ताकाले जीवैः परिगृहीतानि वर्तन्त तानि बद्धानि, यानि च पूर्वमा परित्यक्तानि तानि मुक्तानि, तेषावद्धानां मुक्तानां च परिमा. मिया द्रव्यक्षेत्रकालैः प्ररूपणीयम्, तत्रद्रव्यैरभव्यादिभिः क्षेत्रण श्रेणिप्रतरादि.-, कालनावलिकादिना। (3) तत्रौदारिकशरीरमधिकृत्याह-बद्धानि मुक्तानि सकिकेवइया णं भंते ! ओरालियसरीरया पणता? गोयः।। दुविहा पण्णत्ता? तं जहा-बद्धिलया, य मुकिल्लया य / तत् जे ते बद्धेल्लगा ते णं असंखेजा असंखेज्जाहिं उस्सप्पिणी सप्पिणीहिं अवहीरंति कालतो, खेत्ततो असंखेजा लोगा,ता णं जे ते मुक्केलया ते णं अणंता अणंताहिं उस्सप्पिणीओस... प्पिणीहिं अवहीरंति कालतो,खेत्ततो अणंता लोगा अभवसिद्धि एहिंतो अणंतगुणा सिद्धा (ण) णंतभागो। (सू० 1774)
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy