SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ सयण 525 - अभिधानराजेन्द्रः - भाग 7 सयदुबार सयण-न०(शयन) शय्यते एष्विति शयनानि। वसतिषु, आचा०१ श्रु०६ अ०१3० शय्यते स्थीयते उत्कुटुकासनादिभिरस्मिन् / आश्रयस्थाने, आचा०१ श्रु०६ अ०१ उ०। खटायाम्, आचा०१ श्रु०१ अ०५ उ०। पर्यादौ, स्थ०८ ठा०३ अ० शय्यायाम्, उत्त०१ अ०। प्रश्नका धा धातूलीपर्थङ्के, प्रवरपटोपधानयुक्ते, सूत्र०१श्रु०२ अ०३ उ०ा तूलादिशयनीये, ज्ञा०१ श्रु०१ अ०। संस्तारके, सूत्र०२ श्रु०१अ०। स्था। आव०। स्वापे, प्रश्र०४ संव० द्वार। उत्त० तं०('संथार' शब्देऽस्मिन भागे 150 पृष्ठे संस्तारपौरिषीप्रस्तावे शयनविधिरुक्तः।) (अजा' शब्दे प्रथमभागे 221 पृष्ठे च गता।) साम्प्रतं श्रावकस्य रात्रिविषयं यद्विधेयं तदर्शयन्नाहगत्वा गृहेऽथ कालेऽर्ह-द्गुरुस्मृतिपुरस्सरम् / अल्पनिद्रोपासनं च, प्रायेणाब्रह्मवर्जनम्॥६७।। अथेति-स्वाध्यायानन्तर्य, गृहे गत्वा काले-अवसरे रात्रेः प्रथमे यामेऽर्द्धरात्रे वा शरीरसात्म्येन, निजगृहे स्वकीयपुत्रादीनां पुरतो धर्मदशनाकथनेन निद्रावसरे जात इत्यर्थः / अल्पनिद्राया उपासनं-सेवन, विशेषतो गृहिधर्मो भवतीति सम्बन्धः / यतो दिनकृत्ये - 'काऊण स / यणवग्गस्स, उत्तम धम्मदेसण। सिजाठाणं तु गंतूणं, तओ अन्नं करे इमं / / 1 / / '' इति / अत्र निद्रति विशेष्यम्, अल्पेति विशेषण, विशेषणस्य चात्र विधिः, सविशेषणे हि विधिनिषेधौ विशेषणगुपसंक्रामत इति न्यायात्, निद्रेति विशेष्यं, तेन न तत्र विधिः, दर्शनावरणकर्मोदयेन निद्रार्याः स्वतः सिद्धत्वात्। 'अप्राप्ते हि शास्त्रमर्थव' दिति (निद्राया अल्पत्वे विधिरित्यवसेयम्।) कथं निद्रां कुर्यादित्याह- अर्हदितिअर्हन्तः-तीर्थकरा गुरवोधर्माचार्यास्तेषां स्मृतिः-मनस्यारोपणं पुरस्सरापूर्व यस्य तत्तथा, क्रियाविशेषणमिदम्, उपलक्षणं चैतत् चतुः शरणगमनदुष्कृतगर्हा सुकृतानुमोदना सर्वजीवक्षमणप्रत्याख्यानकरणाष्टादशपापस्थानवर्जनपञ्चनमस्कारस्मरणप्रभृतीना-न ह्येतद्विना श्रावकस्य शयन युक्तम्, तत्र देवस्मृतिः- 'नमो वीअरायाणं, सवण्णूणं तेलोकपूइयाणं जहडिअवत्थुवाईण' मित्यादि। गुरुस्मृतिश्च 'धन्यास्ते ग्रामनगरजनपदादयो, येषु मदीयधर्माचार्या विहरन्तीत्यादि.' चैत्यवन्दनादिना वा नमस्करण स्मृतिः, यदाह दिनकृत्ये-"सुमिरित्ता भुवणनाहे" ति, वृत्तौस्मृत्वा धातूनामनेकार्थत्वाद्वन्दित्वा, भुवननाथान-जगत्प्रभन, चत्यवन्दना कृत्वेत्यर्थः / (ध०) (चतुःशरणगमनम् 'चउसरण' शब्द तृतीयभागे 1058 पृष्टे गतम्।) सुकुतानुमोदन चेत्थम्-'अहवा सव्वं चिअ वी-अरायवयणाणुसारि जं सुकय / कालत्तए वितिविहं,अणुमोएमो तयं सव्वं / / 1 / / ' इत्यादि। सर्वजीवक्षमणं यथा-'खामेमि सव्वजीवे, सव्वे जीवा खमंतु मे। मित्ती मे सव्वभूएसुवेरं मज्झं न केणइ।१।।' इत्यादि। प्रत्याख्यानं च चतुर्विधाहारविषयं ग्रन्थिसहितेन सर्वव्रतसङ्गे परूपदेशाबकाशिकव्रतस्वीकरण च, यदुक्तं दिनकृत्ये- "पाणिबहमुसाऽदत्तं'' इत्यादि गाथाद्वयं प्राग लिखितमेव, तथा शेषपापस्थानवर्जन यथा'तहा कोहं च माणं च, मायं लोभं तहेव य। पिज़ दोसं च वजेमि, अब्भक्खाण तहेव य।।१।। अरई रइपेसुन्न, परपरिवायं तहेवय। मायामोसं च मिच्छत्त, पावट्ठाणाणि वजिमो / / 2 / / ' इति तथा'जइ मे हुज्ज पमाओ, इमस्स देहस्सिमाइ रयणीए। आहारमुवहिदेह, सव्व तिविहेण वोसिरि।।१।। नमस्कारपूर्वकमनया गाथया त्रिःसाकारानशनस्वीकरणं पञ्चनमस्कारस्मरणं च स्वापावसरे कार्य, ततो विविक्तायामेव शय्यायां शयितव्यं, नतु रत्रयादिसंसक्तायाम्, तथा सति सतताभ्यस्तत्वाद्विषयप्रसङ्ग स्योत्कटत्वाच वेदोदयस्य पुनरपि तद्वासनया बाध्येत जन्तुः, अतः सर्वथोपशान्तमोहेन धर्मवैराग्यादिभावनाभावितेनैव च निद्रा कार्ये ति स्वापविधिः / तथा 'प्रायेण' इति बाहुल्येन, गृहस्थत्वादस्य अब्रहामैथुनं तस्य वर्जनत्यजनं, गृहस्थेन हि यावज्जीव ब्रह्मव्रतं पालयितुमशक्तेनापि पर्वतिथ्यादिबहुदिनेषु ब्रह्मचारिणैव भाव्यम् / ध०२ अधि०। * सदन-न० अङ्गग्लानौ, ध०१अधि०। गृहे, रा० * स्वजन-पुं०। मातापितृभ्रात्रादिके, आचा०१ श्रु०१ अ०७ उ०। आ०म० / पुत्रपितृव्यादौ, ज्ञा०१ श्रु०१ अ०। औ०। स०। आचा०। पूर्वापरसंस्तुते मातापितृव्यश्वशुरादिके, आचा०१ श्रु०२ अ०१ उ० / पितृमातृपत्नीपक्षोद्भवाः पुसा स्वजनाः। ध०२ अधिक। सूत्र०ा प्रश्नका सयणकाल-पुं०(शयनकाल) स्वापावसरे, सूत्र०२ श्रु०१ अ०) सयणकिडग-पुं०(स्वजनक्रीडक) स्वजनादिना क्रीडाकारके, सूत्र० १श्रु०४ अ०१ उ०। सयणवग्ग-पुं०(स्वजनवर्ग) स्वकीयलोके, पञ्चा०८ विव०। सयणविरहिय-त्रि०(स्वजनविरहित) भ्रात्रादिबन्धुविवर्जित, पं०चू० ४द्वार। सयणविहि-पुं०(शयनविधि) शयनं स्वापः तद्विषयको विधिः / स्वप्नविधौ, ज०। (शयनविधिः कला' शब्दे तृतीयभागे 377 पृष्ठे उक्तः / ) सयणाइजुत्त-त्रि०(स्वजनादियुक्त) स्वजनहिरण्यादिसमन्विते, पं० व०१ द्वार। सयणासण-न०(शयनासन) पल्यङ्कादीनि शयनानि पीठिकादीनि आसनानि / पल्यङ्कपीठिकादिषु,बृ०१ उ०२ प्रक० / प्रश्रा जीता सयणिज-त्रि०(शयनीय) पर्यङ्के, कल्प०१ अधि०२ क्षण : सू० प्र० / जंग। विपान सयदुबार-न०(शतद्वार) जम्बूद्वीपे भारते वर्षे वैतादयगिरिपादमूले पुण्ड्रजनपदप्रधाने नगरे, यत्र महापद्मस्तीर्थकृदुत्पस्यते। स्था०६ ठा०३ उ०। अन्तती०। ति० भ०
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy