________________ सम्मदसण 510 - अभिधानराजेन्द्रः - भाग 7 सम्मइंसण रणम्पगतोऽन्तरकरणं कृत्वा तत्र प्रविष्टो न किंचिदपि वेददयते, सच त्रीण्यपि त्रयाणामन्यतमदप्यवेदयमाने उपशमकः / सम्यग्-दृष्टिरुच्यते कोद्रवोपमयेत्युक्तम्। अतस्तामेव कोद्रवोपमा भावयतिजह मयणकोद्दवा उ, दरनिब्बलिया य निव्वलीया य। एमेव मिच्छ मीसं,सम्मंबा होति जीवाणं / / 114 // यथा कोद्रवास्त्रिविधा भवन्ति, तद्यथा-मदनकोद्रवा दरनिर्बलिताईषदपगतमदनभावानिर्बलिताः-सर्वथापगतमदनभावाः एवं जीवानां मिथ्यात्वं त्रिधा भवति-मिथ्यात्वम्, मिश्रम्-सम्यग्मिथ्यात्वं, सम्यक्त्वं वा। कालेणुवक्कमेण व, जह नासति कोद्दवाण मदभावो। अहिगमसम्म नेस-ग्गियं च तह होइजीवाणं॥११५| यथा कोद्रवाणां मदनभावः केषांचित्कालेन एवमेवापगच्छति केषांचित् गोमयादिभिरुपक्रमतः, एवं केषांचित् जीवानामुपक्रमसदृशमधिगमसम्यक्त्वं भवति, केषांचित् कालेन स्वत एवापगतमदनभावे कोद्रवाणा सदृशं नैसर्गिकसम्यक्त्वम्, किमुक्तं भवति-केषांचिदधिगमतो मिथ्यात्वपुद्गलाः सम्यक्त्वीभवन्ति, केषांचित स्वत एव तथापरिणामविशेषभावतः। एतदेव स्पष्टयतिसोऊण अहिसमेचा, करेइसोवट्टमाणपरिणामो। मिच्छे सम्मामिच्छे, मीसे वियपोग्गले समयं / / 126|| श्रुत्वा के वलिप्रभृतीनां वाचोऽभिसमेत्य वा जातिस्मरणा दिना सम्यक्त्वमवगम्य सोऽपूर्वकरणे वर्तमानो वर्द्धमानपरिणामः समकम्एककालं मिथ्यात्वपुद्गलान् त्रिधा करोति / तद्यथा- 'मिच्छे' इतिमिथ्यात्वपुद्गलान्, सम्यगमिथ्यात्वपुरलान्, सम्यक्त्वपुद्गलानिति। अथैषां पुगलानां परस्परं संक्रमो भवति किं वा नेति? उच्यते-भवति इति ब्रूमः। तथा चाहमिच्छत्ताओमीसो, मीसस्स उहोज संकमो दोसुं। संम्मे मिच्छेवासं, सम्मामिच्छंच पुणमीस॥११७|| मित्थात्वात् -मिथ्यात्वदलिकात् सम्यगदृष्टिः प्रवर्द्धमानपरिणामःपुद्गलानाकृष्य मिश्रे उपलक्षणमेतत् सम्यक्त्वे च संक्रमयति, मिश्रस्य पुद्गलानां संक्रमो द्वयोर्भवति, यद्यथा-सम्यक्त्वे मिथ्यात्वे च। तत्र सम्यग्दृष्टिः सम्यक्त्वे संक्रमयति, मिथ्यादृष्टिमिथ्यात्वे सम्यक्त्वान्- सम्यक्त्वदलिकान् पुनः पुद्गलान् मिथ्यात्व संक्रमयति। न पुनः मिश्रमिति। सांप्रतममुमेवार्थ प्रकारान्तरेणाहमिच्छताओ अहवा, मीसं सम्मंच कोई संकमति। मीसाओ वा सम्मं,गुणवुड्डी हायतो मिच्छं।।११८ अथवेत्युक्तस्यैवार्थस्य भणनप्रकारान्तरद्योतने मिथ्यात्वानमिथ्यात्वदलिकान् पुद्गलानाकृष्य कश्विन्मिश्र सम्यक्त्वं च संक्रमयति। यदिवा-कश्चिद् गुणैर्वृद्धिर्यस्य स गुणवृद्धिः प्रवर्द्धमानपरिणामः सम्यगदृष्टिरित्यर्थः, मिश्रान-मिश्रदलिकान् पुद्गलानादाय सम्यक्त्व संक्रमयति, हायको-हीनपरिणामो मिथ्यादृष्टिरित्यर्थः, मिश्रान पुद्गलानाकृष्य मिथ्यात्व संक्रमयति। मिच्छत्ता संकंती, अविरुद्धा होंति सम्ममीसेतु। मीसातो वा दुन्नि वि,ण उसम्मा परिणमे मीसं // 11 // मिथ्यात्वात् पुद्गलसंक्रान्तिः सम्यक्त्वमिश्रयोरविरुद्धा, मिश्रतो व? सभ्यग्मिथ्यात्वतो वा पुगलानादायद्वावपि संक्रमयति, तद्यथा-मिथ्यात्व सम्यक्त्वं च यथोक्तमनन्तरं सम्यक्त्वात्सम्यक्त्वदलिकात्पुनः पुद्गलानादाय न मिश्र मिश्रभावं परिणमति। हायंते परिणामे, ते पुण मीसे उपोग्गले सम्मा। नय सोहिया सि बिजति,केईजेदाणि वेएज्जा।१२०|| सम्मत्तपोग्गलाणं,नच देउंसो य अंतिमंगासं। पच्छाकडसम्मत्तो,मिच्छत्तं चेव संकमति॥१२१॥ यस्य तु सम्यग्दर्शनलाभे हीयमानपरिणामः स तस्मिन् हीयमाने परिणामे न मिश्रान् पुद्गलान् तुशब्दात्-मिथ्यात्व पुद्गलाश्च सम्यक्त्वपुद्गलान करोति, न च 'से' तस्य शोधिताः केचिदन्ये पुद्गला विद्यन्ते यानिदानीमधिकृतसम्यक्त्वपुञ्जनिष्ठाकाले वेदयेत, ततः सम्यक्त्वपुद्गलानामन्तिमग्रासं वेदयित्वा पश्चात्कृतसम्यक्त्वोऽपि मिथ्यात्वमेव संक्रामति। मिच्छत्तम्मि अखीणे,ते पुंजी सम्मदिट्ठिणो नियमा। खीणम्मि उमिच्छत्ते, दुएकपुंजोवखवगोवा।।१२२।। अक्षीणे मिथ्यात्वे ये सम्यग्दृष्टयस्ते नियमात् त्रिपुञ्जिनः क्षीणे तु मिथ्यात्वे द्विपुञ्जी मिथ्यात्वपुञ्जस्य क्षीणत्वात्, एक पुजी या मिश्रपुजक्षये, यदिवा-क्षपकः सम्यक्त्वं पूजस्यापि क्षये तदेव त्रयाणामपि पुञ्जानां दृष्टान्तेन निर्णयः स्वतः स्वरूपंच प्यावर्ण्यताम्। सांप्रत पुञ्जयस्याप्यवेदनतः औपशमिकसम्यगदृष्टिमाहउवसमसेढिगयस्स, होति उउवसामियं तु सम्मत्तं। जोवा अकयतिपुंजो, अखवियमिच्छोलहइ सम्म // 123 // उपशमकश्रेणिगतस्य भवति सम्यक्त्वमौपशमिकम्, यो वा अकृतत्रिपुञ्जः-अपूर्वकरणे पुजत्रयकरणतस्तत्र क्षपकोऽपि दर्शनसप्तकस्यापूर्वकरणमारूढः पुजत्रयं न करोति। ततस्तद्व्यवच्छेदार्थमाहअक्षपितमिथ्यात्वोयल्लभते सम्यक्त्यं तदौपशमिकं सम्यक्त्वमिति। एतौ द्वावप्यौपशमिकसम्यग्दृष्टी सम्यक्त्वमौपशमिकमन्तर्मुहूर्तमनुभूय तदनन्तरमवश्यं प्रतिपततः। तत्र दृष्टान्तद्वयमाहबाही असव्वछिन्नो, कालावेक्खं कुरु व्व दवदुमो। उवसामगाण दोण्ह वि,एते खलु होति दिटुंता // 124|| यथा व्याधिरसर्वच्छिन्नः कालापेक्षं क्रियाविशेषण में तत् कालगपेक्ष्येत्यर्थः, पुनरुद्भवति / दग्धो वा दुमः कालापेक्षं यथा