SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ सम्मईसण 507 - अभिधानराजेन्द्रः - भाग 7 सम्मईसण / / 1 / / " इति। तथोपदेशो - गुर्वादिना कथनं तेन रुचिर्यस्येत्युपदेशरचिः तत्पुरुषपक्षः स्वयमूहाः सर्वत्रेति, यो हि जिनोक्तानेव जीवादीनान तीर्थकरशिष्यादिनोपदिष्टान् श्रद्धत्ते स उपदेशरुचिरिति भावः। यत आह"ए चेव उ भावे, उवइटे जो परेण सद्दहइ / छउमत्थेण जिणेण व. उवएसगई मुणेयव्यो / / 1 // " इति / तथाऽऽज्ञासर्वज्ञवचनात्मिका तथा रुचिर्यस्य स तथा, वा हि प्रतनुरागद्वेषमिथ्याज्ञानतयाऽऽचार्यादीनामाज्ञयैव कुग्रहाभावा-जीवादि तथेति रोचते माषतुषादिवत् रा आज्ञारुचिरिति भावः, भणितं च- "रागो दोसो मोहो,अन्नाणं जरस अवगय होइ। आणाए रोयता,सो खलु आणारुई होइ / / 1 / / " इति। 'सुतबीयरुईमव ति-इहापि रुचिशब्दस्य प्रत्येकमभिसम्बन्धात् सूत्रेण - आगमन रुचिर्यस्य स सूत्ररुचिः, यो हि सूत्रागममधीयानस्तनवासप्रविशादीनां सम्यक्त्वं लभते गोविन्दवाचकवत् स सूत्ररुचिरिति भावः, अभिहित च-' जो सुत्तमहिजतो. सुएण ओगाहई उ सम्भत्तं / अंगण याहिरेण य, सो सुत्तरुइत्ति नायव्वो।।१।।" इति। तथा बीजमिव, बीज यदेकमप्यनेकार्थप्रतिबोधोत्पादकं वचस्तेन रुचिर्यस्य स बीजरुचिः, यस्य होकेनापि जीवादिना पदेनावग-तेनानेकेषु पदार्थषु रुचिरुपैति स बीजरुचिरिति भावः, गदितं च- "एगपएणेगाई पयाई, जो परसरई उ सम्मत्ते। उदए व तिल्ल बिंदू, सो बीयराइ ति नायथ्यो / / 1 / / '' इति, एवे' ति समुचये, / तथा अभिगमवित्थाररुइ'त्ति-इहापि प्रत्येक रुचिशब्दः सम्बन्धनीयः, तत्राभिगमो-ज्ञानं ततो रुचिर्थस्य सोऽभिगमरुचिः, येन ह्याचारादिकं श्रुतमर्थतोऽधिगतं भवति सोऽभिगमरुचिः, अभिगमपूर्वकत्वात्तद्रुवेरिति भावः, गाथाऽत्र-''सा होइ अभिगमरुई, सुअनाण जस्स अत्थओ दिव / रक्षारस अंगाई, पइन्नयं दिहिवासा य / / 1 / / इति / तथा विस्तारो-व्यासस्ततो रुचिर्यस्य स तथेति, येन हि धर्मास्तिकायादिद्रव्याणां सर्वपर्यायाः सर्वैयप्रमाणैाता भवति स विस्ताररुचिः, ज्ञानानुसारिरुचित्वादि ति, न्यगादि च- "दव्वाण सव्वभावा, सव्वपमाणेहि जस्स उवलद्धा / सव्वाहि नयविहीहिं, वित्थाररुई मुणेयव्यो॥१॥” इति। तथा क्रिया-अनुष्ठानं रुचिशब्दयोगात् तत्र रुचिर्यस्य स क्रियारुचिः / इदमुक्तं भवति-दर्शनाद्याचारानुष्ठाने यस्य भावतो रुचिरस्तीति स क्रियारुचिरिति, उक्तंच- "नाणेणदसणेण य, तवे चरिते य समिइगुत्तीसु। जो किरियाभावरुई, सो खलु किरियारुई होइ॥१॥" इति। तथा संक्षेपः-संग्रहस्तत्र रुचिरस्येति संक्षेपरुचिः, यो ह्यप्रतिपन्नकपिलादिदर्शनो जिनप्रवचनानभिज्ञश्व संक्षेपेण चिलातिपुत्रवदुपशमादिपदत्रयेण तत्त्वरुचिमयाप्नोति स संक्षेपरुचिरिति भावः / आह च-"अणभिग्गहियकुदिट्टी, संखेवरुइ त्ति होइ नायथ्यो / अवि सारओ पवयणे, अणभिगहिओ य सेसेसु // 1 // " इति / तथा धर्म - श्रुतादौ रुचिर्यस्य स तथा, थो हि धर्मा-स्तिकार्य श्रुतधर्मा चारित्रधर्म च जिभोक्तं अद्धत्ते स धर्मरुचि-रिति शेयः, यदगादि- "जो अस्थिकायधम्म, सुयधम्म खलु चरित्तधम्मं च / सहइ जिणाभिहियं, साधम्मरुइ ति नायव्वो // 1 // " इति। स्था० 10 ठा०३ उ०। सूत्र०।०। आ० म०। ('सम्मत्त' शब्देऽस्मिन्नेव भागे भेदा उक्ताः।) 'द्वारमूलं प्रतिष्ठानमाधारी भाजन निधिः / षट्कस्यास्य च धर्मस्य, सम्यग्दर्शनमिष्यते।।१।।" आ० चू० 6 अ०। आचा०। दृष्ट्वा ज्ञात्वा च सम्यक् पन्थानमासेव्य च कृतं नान्यथा, तथा चाऽऽहसम्मइंसणदिट्ठी, नाणेण यसुठू तेहिं उवलद्धी। चरणकरणेण पहओ, निव्वाणपहो जिणिंदेहि / / 110|| व्याख्या-समग्दर्शनन-अविपरीतदर्शनेन दृष्टः, ज्ञानेन च सुष्ठुयथाऽवस्थितः तैरहदितिः , चरणं च करणं चेत्येकवद्भावस्तेन प्रहतःआसेवितः निर्वाणपथः- मोक्षमागों जिनेन्द्रेः / तत्र व्रतादि चरणं, पिण्डविशुद्ध्यादि च करणं, यथोक्तम्- "वयसमणधम्म-संजमवेयावच्चं च बभगुत्तीओ। णाणादितियं तव को-व निग्गहाई चरणमेयं ||1|| पिंडविराोही समिई, भावण पडिमा य इंदियनिरो हो / पडिलेहणगुत्तीओ, अभिग्गहा चेव करणं तु॥२॥" इति गाथार्थः। आव० १अ०। सम्यग्दर्शनप्राप्त्युपायमाहबंधद्वितीपमाणं,सामित्तं चेव सव्वपगडीणं। को केवइयं बंधइ, खवेइ वा केत्तियं होइ / / 5 / / सम्यक्त्ववकर्मणां क्षयत उपशमतः क्षयोपशमतश्योपजायत, यादयश्च त्रयः प्रकारा बद्धानां कर्मणां नाबद्धानामिति प्रथमतो बन्धनस्थितिप्रमाण जघन्यत उत्कर्षतश्च वक्तव्यम् / तच्चैवम्-ज्ञानावरणदर्शनावरणवेदनीयान्तसयाणां त्रिंशत्सागरोपकोटीकोट्या उत्कृष्ट स्थितिपरिमाणं मोहनीयस्य सप्ततिसागरोपमकोटाकोट्यः, नामगोत्रयोर्विशतिसागरो पमकोटीकोट्यः आयुष-स्त्रिंशत्सागरोपमाणि तथा जघन्य वेदनीयस्य द्वादशमुहूर्ता नाम-गोत्रयोरष्टौ शेषाणामन्तर्मुहूर्तम, तथा सर्वप्रकृतीनां सत्तामधिकृत्य स्वामित्वं वक्तव्यं, तचैवम्-मिथ्यादृष्टिसास्वादनमिश्राविरतसम्यगदृष्टिदेशविरतप्रमत्ताप्रमत्तापूर्वकरणानिवृत्तिबादरसूक्ष्मसंपरायोपशान्तमोहा अष्टानामपि प्रकृतीना स्वामिनः मोहनीयवानां सप्ताना क्षीणमोहावेद्यायुर्नामगोत्राणां सयोग्ययोगिकेवलिनः तथा कः कियत् बध्नातीति वक्तव्यं तत्र मिथ्यादृष्टयोऽप्रमत्तान्ताः सप्तविधबन्धका वा अष्टविधबन्धका वा अपूर्वकरणानिवृत्तिबादराः सप्तविधबन्धक्यः, सूक्ष्मसंपरायाः षविधबन्धकाः उपशान्तमोहक्षीणमोहसंयोगिकेवलिनः सातावेदनीयकबन्धका अबन्धका अयोगिकेवलिनः, तथा को वा कियान क्षपयतीति वक्तव्यं तत्र मिथ्यादृष्ट्य उपशान्तमोहपर्यन्ता अक्षीणाष्टप्रकृतिकाः, क्षीणमोहाः क्षीणं मोहनीयमिति अक्षीणसप्तप्रकृतिकाः सयोग्ययोगिकेवलिनः क्षीणघातिकर्माणः। अथ कस्य कर्मणः उत्कृष्टायां स्थितौ कस्य नियमत उत्कृष्टा स्थितिः कस्य वा भजनयेत्यत आहआउमवजा तु ठिई, मोहोकोसम्मि होइ उक्कोसो।
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy