SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ सम्मत्त 464 - अभिधानराजेन्द्रः - भाग 7 सम्मत्त (18) एतदेव दृष्टान्तदान्तिकगतमर्थ नियुक्तिकारो गाथयोपसञ्जिघृक्षुराहजह खलु झुसिरं कट्ठ,सुचिरं सुक्कं लहुँ डहइ अग्गी। तह खलु खवंति कम्म, सम्मचरणे ठिया साहू ||234 / / गतार्था / अत्र चारिनहपदेन रागनिवृत्तिं विधाय द्वेषनिवृर्त्ति विधित्सुराह- "विगिच कोह' मित्यादि,कारणेऽकारणे वाऽतिफराध्यवसायः क्रोधः तं परित्यज, तस्य च कार्य कम्पनं तत्प्रतिषेध दर्शयति-अधिकम्पमानः। (16) किं विगणय्यैतत्कुर्यादित्याहइमं निरुद्धाउयं संपेहाए,दुक्खं च जाण अदु आगमेस्सं, पुढो | फासाइंच फासे, लोयं च पास विफंदमाणं,जे निव्वुडा पायेहिं कम्मे हिं अणियाणा ते वियाहिया, तम्हा अतिविज्जो नो पडिसंजलिज्जासि त्ति बेमि / (सू०१३६) इदं-मनुष्यत्वं निरुद्धायुष्कं-निरुद्ध-परिगलितमायुष्कं सम्प्रेक्ष्यपर्यालोच्य क्रोधादिपरित्यागं विदध्यात्, किं च.--'दुक्ख' मियादि क्रोधादिना दन्दह्यमानस्य यन्मानरां दुक्खमुत्पद्यते तानीहि, तजनितकर्मविपाकापादितं चागामि दुःखं सम्प्रेक्ष्य क्रोधादिकं प्रत्याख्यानपरिज्ञया जानीहि, परित्यजेरित्यर्थः आगामिदुःखस्वरूपमाह'पुढो' इत्यादि, पृथक् सप्तपनरकपृथिवीसम्भवशीतोष्णवेदनाकुम्भीपाकादियातनास्थानेषु स्पर्शान-दुःखानि, चः समुच्चये, न केवलं | क्रोधाध्मातस्तस्मिन्नेव क्षणे दुःखमनुभवतीत्यगामीनि पृथक् दुःखानि / स्पृशद्-अनुभवेत,तेन चातिदुःखेनापरोऽपि लोको दुःखित इत्येतदाह-'लोय च' इत्यादि, न केवलं क्रोधादिविपाकादात्मा दुःखान्यनुभवति, लोकं च शारीरमानसदुःखापन्नं विस्पन्दमानमस्वतन्त्र-- मितश्वेतश्च दुःखप्रतीकाराय धावन्तं पश्य-विवेकचक्षुषाऽवलोकय / ये त्वेवं न ते किम्भूता भवन्तीत्यत आह.- 'जे निबुडा' इत्यादि, ये तीर्थकरोपदेशवासितान्तःकरणा विषयकषायाग्न्युपशगानिवृताःशीतीभूताः पापेषु कर्मसु अनिदानाः- निदानरहितास्ते परमसुखास्पदतया व्याख्याताः, औपशमिकसुरखभाक्त्वेनप्रसिद्धा इत्यर्थः, यत एवं ततः किमित्याह-'तम्हा' इत्यादि, यरमादागद्वेषाभिभूतो दुःखभाग्भवति तस्मादतिविद्वान विदितागमसद्धावः सन्न प्रतिराज्वले:-क्रोधागिना..मान नोद्दीपयेः, कषायोपशमं कुर्वित्यर्थः / इतिरधिकारपरिसमाप्ती, बीमीति पूर्ववत्,सम्यक्त्वाध्ययने तृतीयोद्देशकटीका समाप्तेति। उक्तस्तृतीयोद्देशकः। साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशक निरवा लपोऽभिहित,तचाविकल सत्संयमव्यवस्थितस्य भवती यतः संयमप्रतिपादनाय चतुर्थाशक इत्यनेन सम्वन्धे-नायातस्यास्थोद्देभस्यादि सूत्रम् आवीलए पवीलए निप्पीलए जहित्ता पुव्वसंजोगं हिच्चा उवसम, तम्हा अविमणे वीरे, सारए समिए सहिए सया जए, दुरणुचरो मग्गो वीराणं अनियट्ठगामिणं, विगिंच मंससोणियं, एस पुरिसे दविए वीरे, आयाणिज्जे वियाहिए, जे धुणाइ समुस्सयं वसित्ता बंभचेरंसि। (सू० 137) आङ्गीषदर्थे ईषत्पीडयेद् अविकृष्टन तपसा शरीरकमापीड्येद् एतच्च प्रथमप्रव्रज्याऽवसरे, तत ऊर्द्धमधीतागमः परिणतार्थसद्भावः सन् प्रकर्षण विकृष्टतप सा पीडयेत्प्रपीडयेत्, पुनरध्यापितान्तेवासिवर्गः संक्रामितार्थसारः शरीर तितिक्षुर्मासार्द्धमासक्षपणादिभिः शरीरं निश्चयेन पीडयेन्निपीडयेत. स्यात्-कर्मक्षयार्थ तपोऽनुष्ठीयते। स च पूजालाभख्यात्यर्थेन तपसा न भवत्यतो निरर्थक एव शरीरपीडनोपदेश इत्यतोऽन्यथा व्याख्या-यते-कम्मैव कार्मणशरीरं वा आपीडयेत्प्रपीडयेन्निष्पीडयेत, अत्रापीषदादिका प्रकर्षगतिरवसेया, यदिवा-आपीडयेत्कर्म अपूर्दकरणादिकेषु सम्यग् दृष्ट्यादिषुगुणस्थानकेषु, ततोऽपूर्व करणानिवृत्तिबादरयोः प्रपीडयेत्, सूक्ष्मसम्परायावस्थायां तु निष्पीडयेत्, अथवा-आपीडनमुपशमश्रेण्यां, प्रपीडनं क्षपक श्रेण्या निष्पीडनं तु शेलंश्यवस्थायामिति / किं कृत्वैतत्कुर्यादित्याह- 'जहित्ता' इत्यादि, पूर्वः संयोगः पूर्वसंयोगोधनधान्यहिरण्यपुत्रकलत्रादिकृतस्तं त्यक्त्वा, यदिवा-पूर्वः असंयमोऽनादिभवाभ्यासात्तेन संयोगः पूर्वसयोगस्तं त्यक्त्वा 'आवीलये' दित्यादिसम्बन्धः, किं च- 'हिचः' इत्यादि, हि गतावित्यरगात् पूर्वकाले क्त्वा हित्वा- गत्या किं तत?-उपशमम्इन्द्रियनो-इन्द्रियजयरूपं सयम वा गत्वाप्रतिपद्यापीडयेदिति वर्तते / इद-मुक्त भवति-असंयम त्यक्त्वा संयम प्रतिपद्य तपश्चरणादिनाऽऽल्मानं कर्म वाऽऽपीडयेत् प्रपीडयेन्निष्पीडयेदिति, यतः कर्मापीडनार्थमुपशमप्रतिपत्तिस्तत्प्रतिपत्तौ चाविमनस्कतेत्याह-'तम्हा' इत्यादि, यरमात्कर्मक्षयायासंयमपरित्यागस्तत्परित्यागे चावश्यंभावी संयमस्तत्र च न चित्तवैमनस्यमिति, तस्मादविमना विग भोगकषायादिष्वरतो वा मनो यस्य स विमना यो न तथा सोऽविमनाः, कोऽसौ?, वीरः-कर्मविदारणसमर्थः, अविमनस्कत्वाच यत्स्यात्तदाह- 'सारए' इन्यादि, सुष्ट्या-जीवनमर्यादया संयमानुष्टाने रतः स्वारतः, पञ्चभिः समितिभिः समितः, सह हितेन सहितो ज्ञानादिसमन्वितो वा सहितः, रादा- सर्व-कालं सकृदारोपितसंयमभारः संस्तत्र यतेत--यत्नवान भवेदिति / किमर्थ पुनः-पौनःपुन्येन संयमानुष्ठानं प्रत्युपदेशो दीयते? इत्याह- 'दुरनुचरो' इत्यादि, दुःखेनानुचर्यते इति दुरनुचरः, कोऽसौ?-मार्गः-संयमानुष्ठानविधिः, केषां? वीराणाम्--अप्रमत्त - यतीना, किम्भूतानामित्याह-- 'अणियट्ट' इत्यादि, अनिवर्तोमोक्षरतत्र गन्तुं शील येषां ते तथा तेषामिति, यथा च तन्मार्गानुचरणं कृतं भवति तदर्शयति- "विगिंच' इत्यादि, मांसशोणितंदप्र्पकारि विकृष्टतपोऽनुष्ठानादिना विवेचय-पृथक्कुरु, तद्धास विधेहीति यावत्, एवं वीराणां मार्गानुचरणं कृतं भवतीति भावः / यश्चैवम्भूतः स के गुणमवाप्नुयादित्याह– 'एस' इत्यादि, एष- मांसशोणितयोरपनेता पुरि शयनात् पुरुपः द्रवः-संयमः स विद्यते यस्यासौ द्रविकःमत्वर्थीयष्टन,
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy