________________ समोसरण 480 - अभिधानराजेन्द्रः - भाग 7 समोसरण सालो अ वद्धमाणस्स, चेइअरुक्खा जिणवाणं / / 3 / / " "धत्तीस धणुआई, चेइअरुक्खो अ बदमाणस्स। निच्चोअगो,उच्छन्नो सालरुक्खेणं / / 1 / / सच्छत्ता सपडागा, सवेइया तोरणेहि उववेआ। सुर असुरगरुलमहिया, चेइअरूक्खा जिणवराणं / / 2 / / " इदं प्रवचनसाराद्वारे सविस्तरमभिहितमस्ति / नित्यमतुरेव पुष्पादिकालो यस्येति नित्य कः / अवच्छन्नशालवृक्षणेति वच- / नादशाकोपरि शालवृक्षाऽपि कथंचिदस्तीति ज्ञायतइति / तथाऽशोकवृक्षस्याधस्तादेवच्छन्दके चत्वारि सिंहासनानि रापादपीठानि॥१०॥ तदुवरि चउ छत्ततिआ, पडिरूवतिगं तहट्ठचमरधरा / पुरओ कण-यकुसेसय-ठिअफालिअधम्मचक्कचऊ।।११।। अवचूरि:-तेषामुपरि चत्वारि छत्रत्रिकाणि छत्रातिच्छत्ररूपाणिमा तथा प्रतिरूपत्रिकं च व्यन्तरेन्द्रकृतं प्रभुप्रभावान्मुख्यरूपतुल्यमेव भवति / तथाऽष्टौ चामरधरा भवन्ति / एकैकरूपं प्रति द्वयो-योश्वामरधारकयोः सद्भावात् / तथा कनककुशेशयस्थितानि स्फाटिकानि धर्मचक्राणि चत्वारि सिंहासनपुरतो भवन्ति // 11 // झयछत्तमयरमंगल-पंचालीदामवेइवरकलसे / पइदारं मणितोरण-तिअधूवघडी कुणंति वणा / / 12 / / अवचूरिः-वप्रेषु प्रतिद्वारं ध्वजच्छत्रमकरमुखमझ लपाशाली -- प्पदामवदिपूर्णकलशान, मणिमयतोरणत्रिकाणि धूपघटीश्व कुर्वन्ति थानव्यन्तरा-व्यन्तरसुराः।।१२।। जोयणसहस्सदंडा, चउज्झया धम्ममाणगयसीहा। ककुभाइजुया सव्वं, माणमिणं निअनिअकरेणं / / 13 / / अवचरि:-धर्मध्वज मानध्वज 2 गजध्वज 3 सिंह यज 4 नामानश्चत्वारो ध्वजाश्चतुर्दिक्ष चतुर्ग---(चत्वारा ग) जसिंहला-ञ्छिता इत्यर्थः / 'ककुभाइजुय' त्ति लघुलघुतरध्वजादियुताः / ककुपशब्दन घण्टिकापताकिकाधुच्यते। सर्व चैतन्मान निजनि-जहस्तेन / / 13 / / पविसिअपुव्वाइ पहू, पयाहिणं पुव्वआसण निविट्ठो। पयपीढठवियपाओ, पणमिअतित्थो कहइ धम्म // 14 // अवचरि:--प्रदक्षिणया प्रविश्य 'पणमिअतित्था' नि-नमो तित्थ स्स' / इत्यादि जीतमर्यादया प्रणमितं तीर्थ धनुर्विधः सोयेन राः, प्रमाणी योजन यावत्प्रसरति यतो वप्राणामधस्ताद्गच्छन्तो जना: वन्ति / / 14 / / मुणि वेमाणिणि समणी, सभवणजोइवणदेविदेवति। कप्पसुरनरिस्थितिअं, ठंतिग्गैयाइविदिसासु।।१५।। अवचरिः-आग्नेयीनंतीवायवीशानीविदिक्षु यथोक्तं सभात्रय यथाक्रम पूर्वस्यो दक्षिणाया (णस्यां) पश्चिमायमुत्तरायां प्रविश्य पदक्षिणां दत्त्वा तिष्ठति / / 15 / / चउदेविसमणि उद्ध-ट्ठिआ निविट्ठा नरित्थिसुरसमणा। इय पण 5 सग 7 परिस सुणं-ति देसणं पढमवप्पंतो।।१६।। इय आवस्सयवित्ती-वुत्तं चुन्नीइ पुण मुणि निविट्ठा। दो वेमाणिणिसमणी,उड्डा सेसा ठिआ उ नव।।१७।। अवचूरिः--गाथाद्वयं स्पष्टम् / (नवर) मुनयो नि विष्टा उत्कुकुकासने नेति शेषः / वैमानिका देवी श्रमणीद्वयमूर्ध्वस्थिताः शेषा नव राभास्थिता उपविष्टाः / तथा चैतयो (गाथयोः) रक्षराणि (ज्येवम्)-- "अवसंसा संजया निरइरोसिआ पुरच्छिमेण चेव दारेण पविसिना भययंत तिपयाहिणं काउं वदित्ता नमो अइससिआण ति भणित्ता अइसेसि आण पिओ निसीअति / वेमाणिआ (णी) देवीओ पुरच्छिमेण चव दारेण पविसित्ता भयवंतं तिपयाहिणीकरित्ता नमो तित्थस्स नमो अइसेसिआणं नमो साहूणं ति भणित्ता निरइसेसिआणं पिट्टओ ठायति न निसीयंति। सगणीओ पुरिछिमेण व दारेण पविसित्ता तित्थयरं तिपयाहिण करित्ता वंदिता नमो तित्थस्स नमो अइसेसिआणं नमो साहूणं ति भाणिता येमाणिआणं देवी पिट्टओ ठायति न निसीयंति। भवणवासिणीओ देवीओ जोइसिणीओ वंतरीओ दाहिणदारेण पविसित्ता तित्थयरं तिपयाहिणीकरित्ता दाहिणपच्छिमेण ठायंति भवणवासिणीण पिट्टओ जोइसिणीओ तासिं पिट्ठओ वंतरीओ। भवणवासिदेवा जोइसिआ देवा वाणवंतरा देवा एए अवरदारेण पविसित्ता सं चेव विहिं काउं उत्तरपच्छिमेणं ठायति जहारांख पिडओ। वेमाणिआ देवा मणुरस्सा मणुरसीआ अ उत्तरणं दारेणं पथिसित्ता उत्तरपुर-च्छिमेण ठायति जहासंखं पिट्टओ" / एषा चूर्णिः / अश वृत्तिः। अत्र च मलटीकाकारण भवनपतिप्रभृतीना स्थान निषीदानं वा स्पष्टाक्षरैर्नोक्तम्, अबस्थानमेव प्रतिपादितम् / पूर्वाचार्योपदेशेन लिखितपट्टिकादिचित्रकर्मवलेन तु सर्वाश्चतस्र एव देव्यो न निषीदन्ति, देवाश्चत्वारः पुरुषाः स्त्रियश्च निषीदन्तीति प्रतिपादयन्ति केचनेत्यानं प्रसड़े न॥१३१७॥ बीअंतो तिरि ईसा-णि देवछंदो अजाण तइअंतो। तह चउरंसे दुदु वा-वी कोणओ वट्टि इक्किक्का / / 18 / / अवचूरिः द्वितीयवप्रान्तस्तिर्यञ्चः तत्रैवेशानकोणे प्रभार्विश्रामार्थदेवच्छन्दको रत्नमयः 'जाण' त्ति-यानानि वाहनानि भवन्ति तृतीयवप्रान्तः / तथा चतुरस्त्रे समवसरणे कोणे कोणे द्वे द्वे वाप्य। वृत्ते च समवसरणे कोणे कोणे एकैका वापी। 'बहिवप्पदारमझे, दो दवावी अ हुति कोणेसु।' इति च स्तोत्रान्तर पाठः / / 18|| पीअ-सिअ-रत्त सामा, सुर-वण-जोइ-भवणा रयणवप्पे। धणु दंड-पास गयह-त्थ सोम-जम-वरुण-धणयक्खा 16 अवचूरि:--अथ रत्नमये प्रथमवप्रे पूर्वादिद्वारचतुष्केऽपि क्रमेण द्वारपालदेवानां नामादिकमाह- सोम 1 यम 2 वरुण 3 धनदाख्याः 4 / यथाक्रम पीतादिवर्गाः / सुरादयः। धनुर्दण्डपाशगदाहस्ता द्वारपालाः॥१६॥ जय-विजया-ऽजिय-अपरा जिअत्तिसिय अरुणा-पीअ नीलाभा। बीए देवी जुअला, अभयंकुस-पास-मगरकरा।।२०।। तइअ बहि सुरा तु (बु) बरु, खटुंगि कवालजडमउडधारी।