SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ समोसरण 476 - अभिधानराजेन्द्रः - भाग 7 समोसरण एयं चेव पमाणं, नवरं रयणं तु केसवा देंति। मंडलिआण सहस्सा, पीइदाणं सयसहस्सा / / 32 / / भत्तिविभवाणुरूवं,अन्नेऽवि य देंति इब्भमाईया। सोऊण जिणागमणं, निउत्तमणिओइएसुं वा॥३३॥ राया य रायमचो, तस्सासइ, पवरजणवओ वावि। दुब्बलिखेंडिअबलिछडिअ-तंदुलाणाढगं कलमा॥३४॥ भाइअमुणाणिआणं,अखंड फुडिआण फलगसरियाणं। कीरइ बलिं सुरा वि अ, तत्थेव छुभंति गंधाई // 35 / / वलिपविसणसमकालं, पुव्वद्दारेण ठाइ परिकहणा। तिगुणं पुरओ पाडण, तस्सद्धं अवडिअंदेवा / / 36|| अद्धद्धं अहिवइणो, अवसेसं होइ पागयजणस्स। सव्वामयप्पसमणी, कुप्पइ नऽण्णे अछम्मासा॥३७॥ राओवणीअसीहा-सणोवविट्ठो व पायपीढम्मि। जिट्ठो अन्नयरो वा, गणहारी करेइ वीआए॥३८॥ इअसमवसरणरयणा, कप्पो सुत्ताणुसारओ लिहिओ। लेसुद्देसेण इमो,जिणपहसूरीहि पढिअव्वो॥३६॥ ती० 44 कल्प / आ० चू० / वृ० / जिनप्रतिमाऽग्रे तत्प्रतिकृत्यनुकरणे, पक्षा०। (20) सच समयसरणादिरचनादिरूपः, अतः समवसरणरचना ताबहर्शयन्नाहवाउकुमाराईणं, आहवणं णियणिएहि मंतेहिं। मुत्तासुत्तीए किल, पच्छा तक्कम्मकरणं तु / / 12 / / धायुकुमारादीनामागमप्रसिद्धदेवविशेषाणामादिशब्दान्भेषकुमारादिपरिग्रहः, आहानं-संशब्दन कार्यमिति शेषः / करित्याह-निजनिः स्वकीयस्वकीयमन्त्रः प्रणवनमः पूर्वकस्वाहान्ततन्नामरूपेर्यथासम्प्रदायमागतः, मुक्ताशुक्त्या मुक्ताफलयोन्याकारया हस्तविन्यासमुद्रया, किलेत्याप्तसम्प्रदायराधकमाह्वानस्य वा अतात्विकत्वसूचकं तदतात्त्विकं चाहानेऽपि तेषां प्रायः आगमनासम्भवात् तत्संस्मरणस्येवेह विधेयत्वादिति। पश्वादाहानानन्तरं तत्कर्मकरणे तुतेपा प्रायःवायुकुमारमेधकुमारादिदेवानां यत्कर्म भूप्रमार्जनोदकसेचनादिरूपा व्यापारस्तस्य विधानमेव तुशब्द एवकारार्थः, पुनः शब्दार्थो वा। स चैवं दृश्यः पश्चात्पुनः इति गाथार्थः। एतदेव दर्शयितुमाहवाउकुमाराहवणे,पमज्जणं तत्थ सुपरिसुद्धं तु। गंधोदगदाणं पुण, मेहकुमाराहवणपुव्वं // 13 // वायुकुमाराहाने-मरुत्कुमारदेवरसंशब्दने कृते रातीति गम्य प्रमार्जन - भूमिशुद्धिरुप कर्त्तव्यं भवतीति गम्यत् / 'तो' ति समवसरणभूमी, सुपरिशुद्धं तु सर्वकचवराद्यपहरणेनातिशुद्धमेव, एते किल मयाऽऽहूता वायुकुमारदेवा भगवत्रामवसरणभुवं शोधयन्तीति कल्पनयेति हदयम्। गन्धोदकदानं सुरभिजलवर्पण पुनः शब्दः पूर्ववाक्यार्थापेक्षयोत्तरवाक्यार्थस्य विलक्षणताप्रतिपादनार्थः मेधकुमारावानपूर्व मेघकारिदेवसंशब्दनपुरस्सर स्वरागेवकार्य, भगवत्समयसरणे हि वायुकुमार मिशुद्धी कृताया रजः प्रशमनार्थ मेघकुमारा गन्धोदकवर्ष कुर्वन्तीति स्थिति। कल्पना तु पूर्ववदेवेति गाथार्थः / तथाउउदेवीणाहवणे, गंधड्डा होइ कुसुमदुट्टि त्ति। अग्गिकुमाराहवणे, धूवं एगे इह बेंति // 14 // ऋतुदेवीनां वसन्तग्रीष्मवर्षाशरद्धेमन्तशिशिराभिधानदेवतानामाहाने-संकीर्तने कृते सतिगन्धाढ्या-सद्गन्धगुणसमृद्धा, भवति-वर्त्तते विधेयेति गम्य, कुसुमवृष्टिर्दशार्द्धवर्णपुष्पवर्षः / इतिशब्दः समाप्त्यर्थे / ततश्च कुसुमवर्षकरणेनैव ऋतुदेवीकर्म परिसमाप्तं भवतीति भणित भवति / अग्निकुमाराहाने तैजसदेवसंकीर्त्तने कृते सति धूपंकालागुरुप्रभृतिकम् / एके–केचन आचार्या इह-समवसरणव्यतिकरे, बुवतेअग्निभाजनप्रक्षेप्यतया प्रतिपादयन्ति, अन्ये तु सामान्यतो देवाह्वाने यत आवश्यकटीकाकृतोक्तं धूपघटिका विकुर्वन्ति त्रिदशा एवेति गाथार्थः / तथावेमाणियजोइसभव-णवासिया हवण पुष्वगं तत्तो। पागारतिगण्णासो, मणिकंचनरुप्पवण्णाणं / / 15 / / वैमानिकाच-सौधर्भिकादयो ज्योतींषि च-चन्द्रादयो भवनवासिनश्वासुरादयस्तेषामाहानं-संशब्दन पूर्व-प्रथमं यत्र प्राकार-त्रयन्यासकरणे तत्तथा, क्रियाविशेषणमिदं, ततो धूपदानानन्तरं प्राकाराणांशालाना त्रिकस्य-त्रयस्य न्यासोन्यसनं प्राकारत्रि-कन्यासः, कर्तव्यो भवतीति शेषः / किंभूतानां प्राकाराणाम?, इत्याह-मणिकाञ्चनरूप्याणामिवरत्नस्वर्णकलधौतानामिव वर्णश्छाया येषां ते तथा तेषाम्, भगवतो हि समवसरणे वैमानिकादयो देवा अन्तर्मध्ये बहिश्च क्रमण मणिमयादीन् त्रीन् प्राकारान कुर्वन्तीति। इह च प्राकार इत्यस्य पदस्रा समासान्तभूतस्याप्यन्तर्वनिषष्ठन्ततामाश्रित्य मणिकाशनरूप्य वर्णानामित्येतत्पदविशेषणतया संबध्यते / अथवा-मणिकाञ्चनरूप्यवर्णानां द्रव्याणां सत्कः प्राकारत्रयन्यास इति गाथार्थः / तथावंतरगाहवणाओ, तोरणमाईण होइ विण्णासो। चितितरुसीहासणछ-त्तचक्कधयमाइयाणं च // 16|| गन्तरा एव व्यन्तरकास्तदाह्रानात-संशब्दनात, 'तोरणमाईण' त्तिइह मकारःप्राकृतशैलीप्रभवस्तेन तोरणादीनां द्वारावयववि-शेषप्रभृतीनाम् आदिशब्दात्-पीठदेवच्छन्दकपुष्करिण्यादिपरिग्रहो भवतिजायते-विन्यासो-रचना, तथा चैत्यतरुसिंहा-सनच्छत्रचक्रध्वजादीना च, तत्र चैत्यतरुरशोकवृक्षः अथवा-अचैत्यानि जिनप्रतिबिम्बानि तरुरशोकवृक्षःसिंहासनं-सिंहा--कृतियुक्तविष्टर छत्राण्यातपत्रयं चक्रधर्मचक्र, ध्वजाः-सिंहध्व-जचक्रध्वजमहेन्द्रध्वजगोपुरादिध्वजाच, आदिशब्दात-पद्मचामरपरिग्रहः, एतानि हि व्यन्तराः समवसरणे विदधति / यदाह-चेइदुमपीढछंदग, आसपछत्तं च चामराओ य / जे चऽन्न करणिज, करेंति तं वाणमंतरिया' // 1 // इति गाथार्थः / तथाभुवनगुरुणो य ठवणा, सयलजगपियामहस्स तो सम्म / उकिट्ठवण्णगोवरि, समवसरणबिंबरूवस्स।।१७।।
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy