SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ समुह 456 - अभिधानराजेन्द्रः - भाग 7 समुद्दपाल तं जहा-लवणे कालोदे पुक्खरोदे वारुणोदे खीरोदे घओदे खोतोदे / (सू०५८०४) स्था०७ ठा०३ उ०। सर्वद्वीपसमुद्राणामभ्यन्तरवर्ती जम्बूद्वीपस्तत्परिक्षेपी लवणसमुद्रस्तदनन्तरं धातकीखण्डाभिधानो द्वीपस्ततः कालोदः समुद्रः तदनन्तरं पुष्करवरा द्वीपः, अत ऊर्ध्वं दीपसदृशनामानः समुद्राः, ततः पुकरवरसमुद्रः, तदनन्तरं वरुणवरो द्वीपो वरुण-वरः समुद्रः, क्षीरवरी द्वीपः क्षीरोदः समुद्रः, घृतवरो द्वीपो घृतोदः समुद्रः, इक्षुवरो द्वीपो इक्षुवरः समुद्रः, नन्दीश्वरो द्वीपो नन्दीश्वरः समुद्रः,एतेऽष्टावपि च समुद्रा एकप्रत्यवताराः,एकैकरूपा इति भावः / अत ऊज़ द्वीपाः समुद्राश्च त्रिप्रत्यवताराः, तद्यथा-अरुण इति-अरुणोऽरुणवरः अरुणवरावभासः, कुण्डलः कुण्डलवर: कुण्डलवरावभासः, रुचको रुचकवरो रुचकवरावभास इत्यादि। एष चात्र क्रमः-नन्दीश्वरसमुद्रानन्तरम् अरुणो द्वीपोऽरुणः समुद्रः, ततोऽरुणवरो द्वीपोऽरुणवरः समुद्र इत्यादि, कियन्तः खलु नामग्राहं द्वीपसमुद्रा वक्तुं शक्यन्ते ? ततस्तन्नामसंग्रह-माह'आभरणवत्थे' त्यादि, गाथाद्वयम्, यानि कानिचिदाभ-रणनामानिहारार्द्धहररत्नावलिकनकावलिप्रभृतीनि,यानि च वस्त्रनामानिचीनांशुकप्रभृतीनि, यानि च गन्धनामानि-कोष्ठ-पुटादीनि,यानि चोत्पलनामानि-जलरुहचन्द्रोद्योतप्रमुखानि, यानि च तिलकप्रभृतीनि वृक्षनामानि, यानि च पद्मनामानिशत-पत्रसहस्रपत्रप्रभृतीनि यानि च पृथिवीनामानि-पृथिवीरत्नशर्करावालुकेत्यादीनि, यानि च मवाना निधीनां चतुर्दशानां चक्रवर्तिरत्नानां चुलहिमवदादिकाना वर्षधरपर्वतादीनां पद्मादीना हृदाना गङ्गासिन्धुप्रभृतीनां नदीनां फच्छादीनां विजयानां माल्यवदादीनां वक्षस्कारपर्वतानां सौधर्मादीनां कल्पानां शक्रादीनामिन्द्राणां देवकुरूत्तरमन्दराणामावासानांशकादिसम्बन्धिना मेरुप्रत्यासत्रादीनां कूटानां क्षुल्लहिमवदादिसम्बधिना नक्षत्राण कृत्तिकादीनां चन्द्राणां सूर्याणां च नामानि तानि सर्वाण्यपि द्वीपसमुद्राणां त्रिप्रत्यवताराणि वक्तव्यानि। यद्यथा-हारो द्वीपो हारः समुद्रः, हारवरो द्वीपो हारवरः समुद्रः; हारवरावभासो द्वीपो हारवरावभासः समुद्र इत्यादिना प्रकारेण त्रिप्रत्यवतारास्तावद् वक्तव्याः पावत् सूर्यो द्वीपः सूर्यस्समुद्रः, सूर्यवरो द्वीपः सूर्यवर-स्समुद्रः सूर्यवरावभासोद्वीपो सूर्यवरावभासः समुद्रः / उक्त च जीवाभिगमचूर्णी'अरुणाई दीवसमुद्दा तिपड़ोयारा' यावत् सूर्य-वरावभासः समुद्रः, ततः सूर्यवरावभासपरिक्षेपी देवो द्वीपस्ततो देवः समुद्रः, तदनन्तरं नागो द्वीपो नागः समुद्रः, ततो यक्षो द्वीपो यक्षः समुद्रः, ततो भूतो द्वीपो भूतः समुद्रः, स्थयम्भरमणो द्वीपः स्वयम्भूरमणः समुद्रः, एते पञ्च देवादयो द्वीपाः पञ्च देवादयः समुद्राः एकरूपाः,न पुनरेषां प्रत्यवतारः, उक्तं च जीवाभिगमचूर्णाहते पञ्च द्वीपाः पञ्च समुद्रा एक प्रकारा इति, जीवाभिगमसूत्रे उप्युक्तम्- “देवे नागे जक्खे भूए सयंभूरमणे य एक्के को चेव भाणियव्वो,तिपडोयारं नत्थि त्ति” इति / प्रज्ञा० 15 पद 1 उ० / अष्टमबलदेववासुदेवयो रामनारायणयोः पूर्वभवधर्माचार्ये, स०। ति०। अन्धवृष्णे र्धारिणीकुक्षिजे पुत्रे, स्था० 10 ठा० 3 उ० / (स चारिष्टने मेरन्तिकं प्रव्रज्य शत्रुञ्जयेऽनशनेन मृत्वा शत्रुजये सिद्ध इत्यन्तकृद्दशानां प्रथमवर्गे द्वितीयाध्ययने सूचितम्।) स्वनाम-ख्याते शाण्डिल्यशिष्ये,नं० / नेमिनाथस्य पितरि, पूर्ण नामास्य समुद्रविजय इति / कल्प०१ अधि०७ क्षण। समुद्दघोस पुं० (समुद्रघोष) स्वनामख्याते सूरौ, पिं०। समुद्दजाणी रखो० (समुद्रयानी) अब्धिगायां नावि, समुद्दजाणीए चेव __णावाए। नि० चू०१ उ०। समुद्दतरण न० (समुद्रतरण) समुद्रलङ्घने,“तपःप्रसादाद्वचसः प्रसादादर्तुश्च ते देवि ! तव प्रसादात्। साधुप्रसादाच पितुः प्रसादात्तीर्णो मया गोपदवत्समुद्रः / / 1 / / " ग०२ अधि०। समुद्ददगपूरग पुं० (समुद्रदकपूरक) जलधिवेलावर्धक चन्द्रे, कल्प० अधि०३ क्षण। समुद्ददत्त पुं० (समुद्रदत्त) शौर्यपुरनगरवासिनि शौर्यदत्तपितरि स्वनामख्याते मत्स्यबन्धके, विपा० 1 श्रु०८ अ० / चतुर्थवासुदेवस्य पूर्वभवे जीवे, ति० स०। 'माया' शब्द उदाहृते स्वनामख्याते सर्वाङ्गसुन्दरीभ्रातरि, आ० क० 1 अ०। आ० म०। आ० चू० धातकीखण्डभरते हरिषेणस्य राज्ञो भार्यायाः समुद्रदत्तायाः सुते, उत्त०६ अ०। समुद्दपाल पुं० (समुद्रपाल) स्वनामख्याते पालितपुत्रे,उत्त०२१ अ०। समुद्रपालनिक्षेपाभिधानायाह नियुक्तिकृतसमुद्देण पालियम्मि अ, निक्खेवो चउक्कओ दुहा दव्वे। आगमनोआगमओ, नो आगमओय सो तिविहो / / 423 // समुद्दपालियाऊ, वेयंतो भावओ उ नायव्यो। तत्तो समुट्ठियमिणं, समुद्दपालिज्जमज्झयणं॥४२४।। गाथाद्वयं प्रतीतार्थभव नवर समुद्रपालनिक्षेपप्रस्तावे यत्समुद्रेण पालित इत्युक्त तत्समुद्रपाल इत्यत्र समुद्रेण पाल्यते स्मेति समुद्रपाल इति व्युत्पत्तिख्यापनार्थमिति गाथाद्यार्थः / गतो नाम-निष्पन्ननिक्षेपः / सम्प्रति सूत्रालापकनिक्षेपावसरः स च सति 'सूत्रे' इति सूत्रानुगमे सूत्रमुचारणीयम्। तचेदम्चंपाए पालिए नाम,सावए आसि वाणिए। महावीरस्स भगवओ, सीसो सो उमहप्पणो / / 1 / / निग्गंथे पावयणे, सावए से वि कोविए। पोएण ववहारते, पिहुंडं नगरमागए // 2 // पिहुंडे ववहरंतस्स, वाणिओ देइ धूअरं। तं ससत्तं पइग्गिज्झ, सदेसं अह पत्थिए।३।। अह पालियस्स घरिणी,समुद्दम्मि पसवई। अह दारए तहिं जाए, समुद्दपालि त्ति णामए / / 4 / / खेमेण आगए चंप, सावए वाणिए घरं। संबड्डइ घरे तस्स, दारए से सुहोइए।।५।।
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy