SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ समुग्धाय 454 - अभिधानराजेन्द्रः - भाग 7 समुग्धाय यन्ता वृश्चिकादयः स्यात् पञ्चक्रियाः ये त जीवितादपि व्यपरोपयन्ति, सिद्धारा प्रत्यक्षतः शरीरण स्पृश्यमाना जीविताच्यावयन्तः सदिय इति / सम्प्रति तेन वेदनासमुद्धातगतेन जीवेन व्यापाद्यमानीवर्येऽन्ये जीवाव्याधाधन्ते ये चान्यजीवापाद्यभाना वेदना समुद्धातगतन जीवन व्यापाद्यन्ते तानधिकृत्य तस्य वेदनासमुद्धातपरिगतस्य तेषां च समुद्धावगत जीवसभ्वन्धिपुगलस्पृष्टानां जीवानां क्रियानिरूपणार्थमाह-- से गं भते ! जीव ते य जीवा' इत्यादि, सः- अधिकती वेदनारामातगतो जोधः, ते च ददनारामुद्धातपरिगतजीवसम्बन्धिपुद्गलर वृताः अन्यापा जीया-नामपदर्शितन प्रकारेण यः परम्पराधातन परम्पराघातेन कतिक्रियाः प्रज्ञाप्ता: ? भगवानाह- गौतम ! स्यात् त्रिक्रिया इत्यादिपूर्ववत् भावयितव्यः एनमेव वेदनासमुद्धातमुक्तेन प्रकारण नैरयिकादिषु चतुर्विशतिस्थानेषु चिन्तयन्नाह- 'नेरइएण भत!' इत्यादि,एवम्-- उक्तेन पकारेण यथेव प्राक सामान्यतो जीवो वेदनासमुदातमधिकृत्य चिन्तितःवथा नरयिकोऽपि चिन्तयितव्यः, नवरं जीवाभिलाधस्थान नरयिकाभिलापः कर्तव्यः / यथा 'नेरइए ण नंते ! वेपणाममुग्धान माहए समाहणिता जे पोग्गले निच्छु-भई' इत्यादि, एवं निरवससं० नाय वमाणिए' इत्यादि, 'एवं निरवसेस जाव वैमाणिए' इति-एवं-- नरयिकोक्तेन प्रकारेण शेषेष्वपि स्थानेषु स्वस्वाभिलापपूर्वक निरवशेष तावद्वक्तव्यं यावद्वैमानिकाः-वैमानिकाभिलापः / तदेवमुक्तो वेदनारसमुद्धातः।। सम्प्रति कषायसमुद्धातं समानवक्तव्यत्वादतिदशतोऽभिधित्सुराह - ‘एवं कसायसमुग्धाओ वि भाणियच्यो' इति एव-- वेदनासमुद्धातगतेन प्रकारेण सामान्यतो जीवपदे चतुर्विशति-दण्डकक्रमण च कषायसमुद्धातोऽपि वक्तव्यः, सचैवम्-- 'जीवेण भंते! कसायसमुन्धारण समोहए समोहणित्ता जे पोग्गले निच्छुभई' यान पुदलान शरीरान्तर्गतान् कषायसमुद्धातवशसभुत्थप्रयत्नविशेषाः स्वशरीराद बहिरात्मप्रदेशभ्योऽपि विश्लिष्टान् करोति, तहिणं भते : पोग्गलहिं केवइए खत्ते अप्फुण्णे केवइए खेत्ते फुडे? गोयमा ! सरीरप्पमाणमेत्तं विक्खंभदाहल्लेण नियमा छडिसिं एवइए खेत आफुण्णे एवइए खेल कुडे' कपायसमुद्धातो हि प्रथमभुद्भवति त्रसजीवना, तेषामेव तीव्रतराध्यवमायसम्भवाद्, एकेन्द्रियाणां तुपूर्वभवानुवृत्तितः, त्रसजीवाश्च वसनाड्यां (1बहिः, सनाड्या बव्यवस्थितः स्वशरीरप्रमाण विष्कम्भबाहल्यं ६त्रमा भनिश्लिष्टः पुद्रलेः मृतं षड्दिक्त्वमवश्यमुपपद्या इति 'नियमा छडिसिमित्युक्त, एवइए खेत्ते अफुगणे एवइए रखेने फुड' इत्यादि, सर्व समानम् / / साति मरणसमुद्धातमभिधित्सुराह- 'जीवण भंते ! मारणतियसमुग्धाए' मित्यादि, इति पूर्ववत्, भदन्त ! कश्चिन्मारणान्तिकसमुहातेन समवहतः समवहत्य च यान पुदलान् तेजसादिशरीरान्तर्गतान निल्छुभई' इति विक्षिपति, आत्मप्रदेशेभ्या विश्लिष्टान कारति तदन्त ! पुदलैः कियत क्षेत्रमापूर्ण कियत क्षेत्र भतम ? भगवानाह- गौतम! विष्कम्भबाहल्यतः शरीरप्रमाणमायामतो जघन्यतः स्वशरीरा-तिरेकामुलासंख्येयभागमात्रं यदा तावन्मात्रे क्षेत्र उत्पद्यते उत्कर्षतोऽसंख्येयानि योजनानि एतच्च यदा तावति क्षेत्रे अन्यथा वा द्रष्टव्यम्। एकदिशि-एकस्यां दिशि नतु विदिशि स्वभावतो जीवप्रदेशानां दिशि गमनसम्भवात, एतावत क्षेत्रमापूर्णमतावत् क्षेत्र स्पृष्ट, जघन्यतः उत्कर्षतो वा आत्मप्रदेशैरपि एतावत् क्षेत्रस्य पूरणसम्भवात / सम्प्रति विग्रहगतिमधिकृत्यापूरणविषयं स्पर्शनविषयं च कालप्रमाणमाह-'सेणं भंते!' इत्यादि, तत उत्कर्षे–णायामतोऽनन्तरोक्तप्रमाणं भदन्त ! क्षेत्र विग्रहगतिमधिकृत्य 'केवइयकालस्स' त्ति-तृतीयार्थे षष्ठ्या भावात् क्रियता कालेना-पूर्ण कियता कालेन स्पृष्टम् / किमुक्तं भवति?विग्रहगतिमधि-कृत्य कियता कालेनोत्कर्षतोऽसंख्येययोजनप्रमाणं क्षेत्रमायामतः पुगलैरापूर्ण स्पृष्ट भवतीति, भगवानाह- गौतम! एकसमयेन वा द्विसमयेन वा त्रिसमयेन वा वतुःसमयेन वा विग्रहेणापूर्ण स्पृष्टम्, इह चञ्चसामयिकोऽपि वेग्रहः सम्भवति परं स कादाचित्क एव इति न विवक्षितः / इयमत्र भावना-उत्कृष्टपदे आयामतोऽसंख्ये-ययोजनप्रमाण क्षेत्रं विग्रहगतिमधिकृत्योत्कर्षतः चतुर्भिः समयै-रापूर्ण स्पृष्ट वा भवतीति / अथ कथं चतुःसामयिकः पञ्चसामयिको वा विग्रहः सम्भवति ? उच्यतेत्रसनाड्या बहिरधस्तनभागादुपरितने भागे, यद्वा-उपरितनभागादधस्तने भागे समुत्पद्यमानो जीवो विदिशो वा दिशि दिशो वा विदिशि यदोत्पद्यते तदा एकेन समयेन त्रसनाडी प्रविशति, द्वितीयेनोपरि अधो वा गमन, तृतीयेन बहिनिःसरणं, चतुर्थेनदिशि उत्पत्तिदेशप्राप्तिः अयं चतुः सामयिको विग्रहः / एवं पञ्चसामयिकस्तुत्रसनाड्या बहिरेव विदिशो विदिशि उत्पत्तौ लभ्यते, तद्यथा-प्रथमसमये त्रसनाड्या बहिरेव विदिशो दिशि गमनं द्वितीये त्रसनाड्या मध्ये प्रवेशः, तृतीय उपर्यधा वा गमनं, चतुर्थे बहिनिस्सरणं,पञ्चमे विदिश्युत्पत्तिदेशगमनमिति। उपसंहारमाह'एवइयकालस्स अप्फुण्णे एवइयकालस्स फुडे' इति-एतावता कालेनापूर्णमेतावता कालेन स्पृष्टमिति, 'सेसं तं चेव जाव पंचकिरिए' इति अत ऊर्ध्वं शेष तदेव सूत्रम्-'तणं भंते ! पुग्गला निच्छूढा समाणा जाईतत्थ पाणाई' इत्यादि यावत् ‘पञ्चकिरिया' इति पदम् / तदेवं सामान्यतो जीवपदे मारणान्तिकसमुद्धातश्चिन्तितः, सम्प्रति एनमेव चतुविशतिदण्डकक्रमेण चिन्तयन् प्रथमतो नैरयिकातिदेशमाह- 'एव' मित्यादि, एवं सामान्यतो जीवपद इव नैरयिकेऽपि वक्तव्य नवरमयं विशेषः, सामान्यतो जीवपदे क्षेत्रमायामतो जघन्येनाडलासंख्येयभागमात्रमुक्तम्, इह तु जघन्यतः सातिरेक योजन-सहसम् / किमत्र कारणमिति चेत् ? उच्यते-इह नैरयिकानरकादुवृत्ताः स्वभावत एव पञ्चेन्द्रियतियेक्षु मध्ये उत्पद्यन्ने मनुष्येषु वा नान्यत्र, सर्वजघन्यचिन्ता चात्र क्रि यते, ततो यदा पातालकलशसमीपवती नै रयिक: पातालकलशमध्ये द्वितीये तृतीये वा त्रिभागे मत्स्यतयोत्पद्यते तदा पातालकलशठिक्करिकाया योजन-सहन मानत्वात्, यथोक्तं
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy