SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ सम 407 - अभिधानराजेन्द्रः - भाग 7 सम त्यवगच्छन्ति मिथ्यादृष्टित्वादमनस्कत्वाद्वा मत्तमूञ्छितादिवदिति भावः / क्रिरासूत्रे- 'माइमिच्छादिहि' त्ति-मायावन्तो हि तेषु प्रायणात्पद्यन्त, यदाह-शिवशर्माचार्यः- "उम्मग्गदेसओ मग्गनासओ गढहिययमाइयो / सढसीला य ससल्लो, तिरियाउं बंधई जीवो / / 1 / / " तिसत मारिन उच्यन्ते / अथवा-माया इह समस्तानन्तानु - सन्धिकषायो लक्षण तत्तो मायिन इति, किमुक्तं भवति ? अनन्तानुबन्धिकषायोच्यवन्तः अत एव मिथ्यादृष्टयः, 'ताणं णियइयाओ' इतितषां-पृथिवी फायिकानां नैयतिक्योनियताः पञ्चेव, न तु त्रिप्रभृतय इत्यर्थ: ‘से एगणगुण मित्यादि, निगमनम् 'जाव चउरिदिया' इति, इह महाशरीरत्वाल्पशरीरत्वे स्वस्वावगाहनानुसारेणावसेये, आहारश्च दीन्द्रियादीन प्रक्षेपलक्षणोऽपीति, 'पंचिंदियतिरिक्खजोणिया जहा नरइया' इति प्रतीतं, नवरमिह महाशरीरा अभीक्ष्णमाहारयन्ति अभीक्ष्णमुच्ट्रसन्तीति यदुच्यते तत्संख्यातवर्षायुषोऽपेक्ष्य तथैव दर्शनात्, न संख्यातवर्षायुषः, तेषां प्रक्षेपाहारस्य षष्ठस्योपरि प्रतिपादितलात, अल्पशरीराणां त्वाहारोच्छ्रासयोर्यत् कादाचित्कत्वं तदपर्याप्तावस्थायां लोमाहारोच्छ्रासयोरभवनेन पर्याप्तावस्थायां सद्भबनेन चार सेयं, कर्मसूत्रे यत् पूर्वोत्पन्नानामल्पकर्मत्वम् इतरेषां तु महाकर्मत्वं यदायुष्कादि तद्भवेऽवद्यकांपेक्ष, वर्णलेश्यासूत्रयोरति यत्प.वोत्पत्रानां शुभवणांद्युक्तं तत्तारुण्यात् पश्चादुत्पन्नाना चाशुद्धवर्णादि बाल्यादवलयं, लोके तथा दर्शनादिति / तथा 'सेजयासंजया' इति-देशविरताः स्थूलात् प्राणातिपातादेर्निवृत्तत्वात इतरण्मादनिवृत्तत्वात्। मनुष्यविषयं सूत्रमाह- 'मणुस्सा णं भंते ! सब्वे समाहारा' इत्यादि, सुगम नवरम् 'आहच आहारेंति आहच्च ऊससंति आहच्च नीर संति इति-महाशरीरा हि मनुष्या देवकुर्वादिमिथुनकारते च कदाचिदेवाहारयन्ति कावलिकाहारेण अट्ठमभत्तरस आहारो' इति वचनात उच्छासनि: वारसावपि तेषां शेषमनुष्यापेक्षया अतिशुखित्वात् कादाचित्क, अल्पशरीरास्त्वभीक्ष्णमल्पं चाहारयन्ति, बालाना तथादर्शनात, समूच्छिममनुष्याणामल्पशरीराणामनवरतमाहारसंभताच, उच्छासनिःश्वासावप्यल्पशरीराणामभीक्ष्णं प्रायो दुःखबहुलत्वात, 'सेर जहा नरइयाण' मितिशेषकर्मवर्णादिविषयं सूत्रं यथा नैरपिकाणां तथाऽवसेय, नवरमिह पूर्वोत्पन्नानां शुद्धवर्णादित्वं ताराण्याद भावनीय, फ्रियासूत्रे विशेषमाह-नवरम् 'किरियाहिं मणुया तिविहा' इत्यादि, तर सरागसंयता-अक्षीणानुपशान्तकषाया वीतरागसंयता ... उपशान्तकायाः क्षीणकषायाश्च 'अकिरिया' इति वीतरागत्वेनार-. म्भादीनां क्रियाणामभावात्, ‘एगा मायावत्तिया' इति-अप्रमत्तसंयतानाम के व मायाप्रत्यया क्रिया 'कजई' त्ति-क्रियते भवति. कदाचिदुङ्गाहरक्षण प्रवृत्तानाम् अक्षीणकषायत्वात् 'आरंभिया मायावत्तिय ' इति प्रमत्तसंयतानां हि सर्वः प्रमत्तयोग आरम्भ इति भवन्यारम्भिकी क्रिया अक्षीणकषायत्वाच्च मायाप्रत्ययेति, 'सेस जहा नेरइयाण' मिति-शेषमायुर्विषयं सूत्रं यथा नैरयिकाणा तथा वक्तव्यं, तच्च सुगमत्वात स्वयं भावनीयम्। 'वाणमंतराणं जहा असुरकुमाराण' मित्यादि, यथा 'असुरकुमारा सन्निभूया य असन्निभूया य तत्थ णं जे सन्निभूया ते महावेयणा असन्निभूया अप्पवयणा' इत्येवमधीता व्यन्तरा अपि तथैवाध्येतव्याः, यतोऽसुरादिषु व्यन्तरान्तेषु देवेष्वसंझिन उत्पद्यन्ते, तथा चोक्तव्याख्याप्रज्ञप्तौ प्रथमशते द्वितीयोद्देशके-"अरसन्नी ण जहन्नेणं भवणवासीसु उक्कोसेणं वाणमंतरेसु" इति-ते चासुरकुमारप्रकरणोक्तमुक्तेरल्पवेदना भवन्तीत्यवसेयं, यत्तु प्रागव्याख्यानं कृतं संझिनः सम्यग्दृष्टयोऽसंज्ञिनस्त्वितरे इति, तदेवमपि घटते इति वृद्धव्याख्यानुसरणतः कृतमित्यदोषः 'एव' मित्यादि, एवमसुरकुमारोक्तप्रकारेण ज्योतिष्कवैमानिकानामपि वक्तव्यं, नवरं ते वेदनायामेवमध्ये तव्याः- 'दुविहा जोइसिया पन्नत्ता, तं जहामायिमिच्छद्दिट्टी उववन्नगा य०' इत्यादि, अथ कस्मादेवमधीयते यावता असुरकुमारवत्, 'असन्निभूया य' इति किन्नाधीयते ? उच्यते-तेष्वसचिन उत्पादाभावात्, एतदपि कथमवसेयम् इति चेत् ? उच्यतेयुक्तिवशात्, तथाहि-असङ्ग्यायुष उत्कृष्टा स्थितिः पल्योपमासंख्येयभागः, ज्योतिष्काणा च जघन्याऽपि स्थितिः पल्योपमसंख्येयभागः, वैमानिकानां पल्योपम, ततोऽवसीयतेनास्ति तेष्वसझी, तदभावाच्चोपदर्शितप्रकारेणैवाध्येतच्या नासुरकुमारोक्तप्रकारेणेति, तत्र मायिमिथ्यादृष्टयाऽल्पवेदना इतरे महावेदनाःशुभवेदनामाश्रित्येति / अथ चतुर्विशतिदण्डकमेव सलेश्यपदविशेषितमाहारादिपदैनिरूपयति- 'सलेसा णं भंते ! नेरइया' इत्यादि, यथा अनन्तरमौधिकोविशेषणरहितः प्राक् गम उक्तस्तथा सलेश्यगमोऽपि निरवशेषो वक्तव्यः यावद्वैमानिकः-वैमानिकविषयं सूत्रं, सलेश्यपदरूपविशेषणमन्तरेणान्यस्य विशेषणस्य क्वचिदप्यभावात् / अधुना लेश्याभेदकृष्णादिविशेषितान् षड्दण्डकानाहारादिपदैविभणिषुराह-- 'कण्हलेसाणं भंते ! नरइया' इत्यादि, यथा औधिकाविशेषणरहिताः आहारशरीरोच्छासकर्मवर्णलेश्यावेदनाक्रियोपपाताख्यैर्नवभिः पदैः प्राग नैरयिका उक्तास्तथा कृष्णलेश्याविशेषिता अपि वक्तव्याः नवरं वेदनापदे नैरयिका एवं वक्तव्याः 'माइमिच्छादिट्ठी उववन्नगा य अमायिसम्मादिट्टी उववन्नगा य' इति, न चौधिकसूत्रे इव 'सन्निभूया य' इति, कस्मादिति चेद, उच्यते इहासंज्ञिनः प्रथमपृथिव्यामेवोत्पद्यन्ते "असन्नी खलु पढम" मिति वचनात्, प्रथमायां च पृथिव्यां न कृष्णलेश्या, यत्र च पञ्चम्यादिषु पृथिवीषु कृष्णलेश्या न तत्रासंज्ञिन इति, तत्र मायिनो मिथ्यादृष्ट यश्च महावे दना भवन्ति, यतः प्रकर्षपर्यन्तवर्तिनी स्थितिमशुभां ते निर्वर्त्तयन्ति, प्रकृष्टायां च तस्यां महती वेदना इतरेषु विपरीतति। असुरकुमारादयो यावत् व्यन्तरास्तावद्यथा औधिका उक्तास्तथा वक्तव्याः, नवरं मनुष्याणां क्रियाभिविशेषः, तमेव विशेष दर्शयति- 'तत्थ णं जे ते' इत्यादि तत्र तेषु सम्यग्दृष्ट्यादिषु मध्ये ये ते सम्यग्दृष्टयस्ते त्रिविधाः प्रज्ञप्ताः, तद्यथासंयता असंयताः संयतासयताश्च, 'जहा ओहियाण' मितिएतेषां यथौधिकानामुक्तं तथा कृष्णलेश्यापदविशेषितानामपि वक्तव्यं, तद्यथा-संय
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy