SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ सम 399 - अभिधानराजेन्द्रः - भाग 7 सम अरक्तद्विष्टत्या मध्यस्थे, सूत्र०१ श्रु०१३ अ०। सर्वत्र मैत्रीभावतुल्ये, अनु० / प्रेक्षणीयतुल्यतृणमणिमुक्तारूपे, प्रश्न० 5 संव० द्वार / अष्टगीचन्द्ररादृशे,जं० 2 वक्ष०। समभावोपेते, सूत्र०१ 202 102 उ०। आ० चू० / विषमोन्नतिवर्जे, जी०३ प्रति०१ अधि०२ उ०। औ० / आचा० / सर्वत्र तुल्यरूपेण वर्तन, विशे० / सदृशे, नं०। उत्त० / सूत्र० / तुल्य', पञ्चा० 10 विव०। विशे०। सूत्र० / स्था०। ज्ञा० / औ०। (3) नैरयिकादीनां समाहारसमशरीरादिविषये पृच्छानेरइया णं भन्ते ! सव्वे समाहारा सव्वे समसरीरा सव्वे समु-- स्सासनीसासा? गोयमा ! नोइणढे समढे / से केणऽढेणं भंते ! एवं वुचइ नेरइया नो सव्वे समाहारा नोसव्वे समसरीरा नो। सवे समुस्सासनिस्सासा? गोयमा ! नेरइया दुविहा पन्नत्ता, तं जहा महासरीरा य,अप्पसरीरा य / तत्थ णं जे ते महासरीरा ते | बहुत-राए पोग्गले आहारेन्ति बहुतराए पोग्गले परिणामेंति बहुतराए पोग्गले उस्ससंति बहुतराए पोग्गले नीससंति अभिक्खणं आहारेंति अभिक्खणं परिणामें ति अभिक्खणं ऊससंति अभिक्खणं नीससंति। तत्थ णं जे ते अप्पसरीरा ते णं अप्पतराए पोग्गले आहारेंति अप्पतराए पोग्गले परिणामेंति अप्पतराए पोग्गले उस्ससंति अप्पतराए पोग्गले नीससंति, आहच्च आहारेंति आहच्च परिणामेंति आहच्च उस्ससंति आहच्च नीससंति, से तेणद्वेणं गोयमा ! एवं वुचइ-नेरइया नो सव्वे समाहारा 0 जाव नो सव्वे समुस्सासनिस्सासा। नेरइया णं भंते! सव्वे समकम्मा? गोयमा ! णो इणढे समढे / से के णटेणं? गोयमा ! नेरइया दुविहा पण्णत्ता, तं जहापुव्वोववन्नगा य, पच्छोववन्नगा या तत्थ णं जे ते पुव्योववन्नगा ते णं अप्पकम्मतरागा, तत्थ णं जे ते पच्छोववन्नगा ते णं महाकम्मवरागा, से तेणटेणं गोयमा ! एवं० नेरइया णं भंते ! सव्वे समवन्ना? गोयमा! नो इणढे समढे, से केणटेणं, तहेव | गोयमा ! जे ते पुव्वोववन्नगा ते णं विसुद्धवन्नतरागा, तत्थ णं जे ते पच्छोपवनगा ते णं अविसुद्धवन्नतरागा तहेव से तेणटेणं एवं० / नेरइया णं भंते ! सव्वे समलेस्सा? गोयमा ! नो इणढे समढे, से केणतुणं जाव नो सव्वे समलेस्सा? गोयमा ! नेरइया दुविहा पण्णत्ता, तं जहा-पुव्वोववन्नगा य, पच्छोववन्नगा य। तत्थ णं जे ते पुवोववन्नगा ते णं विसुद्धलेस्सतरागा, तत्थ णं जे ते पच्छोववन्नगा ते णं अविसुद्धलेस्सतरागा, सेतेणटेणं० / नेरइया णं भंते ! सव्वे समवेयणा? गोयमा ! नो इणढे समढे, से केणढेणं? गोयमा ! नेरइया दुविहा पण्णत्ता, तं जहा- | सन्निभूया य, असन्निभूया या तत्थ णं जे ते सन्निभूया ते णं महावेयणा,तत्थ णं जे ते असन्निभूया तेणं अप्पवेयणतरागा, से तेणटेणं गोयमा ! एवं वुच्चइ नेरइया नो सव्वे समवेयणा० जाव निस्साया। नेरइया सव्ये समकिरिया? गोयमा ! णो इणढे समढे, से केणद्वेणं? गोयमा! नेरइया तिविहा पण्णत्ता। तं जहा सम्मादिट्ठी मिच्छादिट्ठी सम्मामिच्छादिट्ठी, तत्थ णं जे ते सम्मादिट्ठी तेसि णं चत्तारि किरियाओ पण्णत्ताओ, तं जहाआरंभिया१परिग्गहिया 2 मायावत्तिया 3 अप्पच्च०४, तत्थ णं जे ते मिच्छादिट्ठी तेसिणं पंच किरियाओ कजंति-आरंभिया जाव मिच्छादसणवत्तिया, एवं सम्मामिच्छादिट्ठीणं पि, से तेणटेणं गोयमा ! 0 नेरइया णं भंते ! सव्वे समाउया सव्वे समोववन्नगा, गोयमा ! नो इणढे समढे, से केणटेणं? गोयमा! नेरइया चउव्विहा पन्नत्ता, तं जहा- अत्थेगइया समाउया समोववन्नगा 1 अत्थेगइया समाउया विसमोववन्नगार अत्थेगइया विसमाउया समोववन्नगा 3 अत्थेगइया विसमाउया विसमोववन्नगा 4 से तेणद्वेणं गोयमा ! एवं 0 / असुरकुमारा णं भंते ! सव्वे समाहारा सव्वे समसरीरा, जहा नेरझ्या, तहा भाणियब्वा, नवरं कम्मवन्नलेस्साओ परिवण्णेयवाओ, पुव्योववन्नगा महाकम्मतरागा अविसुद्धवन्नतरागा अविसुद्धलेसतरागा, पच्छोववन्नगा पसत्था, सेसं तहेव, एवं० जाव थणियकुमाराणं / पुढविक्काइयाणं आहारकम्मवन्नलेस्सा जहा नेरइयाणं / पुढविक्काइया णं भंते ! सव्वे समवेयणा? हंता समवेयणा, से केणतुणं भंते ! समवेयणा? गोयमा! पुढविक्काइया सव्वे असन्नी असन्नीभूया अणिदाए वेयणं वेदें ति से तेणट्टेणं०। पुढविक्काइया णं मंते ! सव्वे समकिरिया? हंता? समकिरिया, से केणटेणं? गोयमा पुढविक्काइया सव्वे माई मिच्छा दिट्ठी, ताणं णिययाओ पंच किरियाओ कजंति, तं जहा–आरंभिया० जाव मिच्छादसणवत्तिया, से तेणटेणं समाउया समोववन्नगा, जहा नेरइया तहा भाणियव्वा, जहा पुढविक्काइया तहा० जाव चउरिंदिया। पंचिंदियतिरिक्खजोणिया जहा नेरझ्या नाणत्तं कि रियासु, पंचिंदियतिरिक्खजोणिया णं भंते ! सटवे समकिरिया? गोयमा ! णो ऽतिणढे समढे / से केणट्टेणं, गोयमा ! पंचिंदियतिरिक्खजोणिया तिविहा पन्नत्ता, तं जहा--सम्मादिट्ठी मिच्छादिट्ठी सम्मामिच्छादिट्ठी, तत्थ णं जे ते सम्मादिट्ठी ते दुविहा पन्नत्ता,तं जहा-अस्संजया य, संजयासंजया य। तत्थ णं जे ते संजयासंजया तेसिणं तिन्नि
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy