________________ स 344 - अभिधानराजेन्द्रः - भाग 7 सद्द शिरसाऽवयवा निम्ना वृद्धि-काठिन्यवर्जिताः। सशसृड़ादिरूपण सोऽत्यन्ताभाव उच्यते" !! कि अभाः परि० श्लो०३-४] ": पापरतुन एतेभ्यु-र्भेदास्तेनाऽस्य [वस्तुता] / को 3ामा परि श्लो०८) एतेन क्षीरादय एव दध्यादिरूपेण मानः प्रागभावादिव्यपदेशभाज इत्युक्तं भवति। निवृत्ति धान्योन्याभावः तस्या अश्वादिव्यवछेदरूपत्वात, तस्मात सा वस्तु / तत्रैवमभावस्य भावान्तरात्मकत्वे कोऽयं भव-- निस्वादिनिवृत्तिस्वगावोऽभिप्रेत इति। अथ गवादिस्वलक्षणात्मैवासी, न; तत्र सर्वविकल्पप्रत्ययास्वमयाल (प्रत्यस्तमयात) विकल्पज्ञानगोचरः सामान्यमवेयत, असाधारणस्त्वर्थः सर्वविकल्पानामगाचरः / यथाक्तम.. "स्व. सत्यमानदेश्य रूपमिन्द्रियगोचरः" / इति यथैव हि भवतामसाधारमा विशेषोऽश्वादिनिवृत्त्यात्मा गोशब्दाभिधेयो नेष्टस्तथैव भारलेयादिः शब्दवाच्यतया नेष्टः, असामान्य प्रसङ्गतः / यदि हि शब्दः शाबलेयादिवाचक: स्यात् तदा तस्यानन्ययान्न सा अन्य विषय: स्यात् / यतश्चाश्वादिनिवृत्त्यात्मा भावोऽसाधारणा न घटते समात सर्वेषु सजातीयेषुशाबलेयादिपिण्डेषु यत्प्रत्येक परिसमाप्त सन्निबधना गोबुद्धिः, तच गोत्वाख्यमेव सामान्यम् तस्यागोऽपोहशब्दनाभिधानात केवल नामान्तरमिति सिद्धसाश्यता प्रतिज्ञादोषः। तथाऽऽह कुमारिल:-.. "अगानिवृत्तिः सामान्य, वाच्यं यः परिकल्पितम। गोत्वं वरत्वेवरक्त-मगोपोहगिरा स्फुटम"। मो० वा० अपोलो०१] “भग्वान्तरात्मकोऽभावो, येन सा व्यवस्थितः। सावादिनिवृत्त्यात्माऽभावः के इति कथ्यताम् / / * लोवा० अपो० श्लो०श नया साधारणस्तावद, विशेपो निर्विकल्पनात! तथा च शाबलेयादि-रसामान्यप्रसङ्गतः" / / लोट वी० अपाशा, "तरभात् सर्वषु यदूर्ग, प्रत्यकं पारनिष्ठितम। मोबुद्धिस्तन्निमिता स्याद, गोत्वादन्यच नास्तितत्" / / | लो० वा. 3810 श्लो. 10] साथ प्रसज्यलक्षणमिति पक्षस्तदा पुनरप्यगाऊपाहलक्षणामाब-. स्वरूपा शून्यता गौशब्दवाच्या प्रस|| वस्तुस्वरूपापहवात, तत्र सदबुद्धीनां स्वांशग्रहणं प्रसक्तम् बाह्यवस्तुरूपाग्रहात : ततश्चापोहस्य वाच्यत्वं मुधैवाभ्युपमा परेण बुध्द्याकारस्थाम(न) पक्षितामाहालिम्बनस्य विधिरूपस्थव शब्दार्थत्वाचनः / इत्य.. "युपगबाधा प्रतिक्षायाः परस्य। अथ बुद्या शारालम्बनाऽपि सा बुद्धिविजातीयागया (यगवा) दिबुद्धिभ्यो व्यानरमा प्रवर्तते तनापोहकल्पना युक्त, असदेतत, खता यपि बुद्धिमान्तराद व्यवच्छिन्ना तथापि सा न बुध-तरच्यवनदावसायिनी जायते, किं तर्हि ? अश्वादिष्वर्थेषु विधिरूपाऽध्यवसायिनी; तेन वस्त्वेव विधिरूपं वाच्यं बाल्पयितुं युक्तिमत् नाऽपोहः, बुध्द्यन्तरस्य बुध्धन्तरानपोहकत्वात् ! किञ्च योऽयं भवद्भिरपोहः पदार्थत्वेन कल्पितः स वाक्यादपोद्धृत्य कल्पितस्य पदस्यार्थः इष्टःवाक्यार्थस्तु प्रतिभालक्षण एव यथो-- क्तम्-- "अपोद्धारपदस्यायं, वाक्यादों विवेचितः। वाक्यार्थः प्रतिभाख्योऽयं, तेनादावुपजन्यते” / / 1 / / इति, सचायुक्तः शब्दार्थस्य विधिरूपताप्रसक्तेः, तथापि बाह्येऽर्थ शब्दवाच्यत्वेनासत्यपि वाक्यार्थो भवद्भिः प्रतिभालक्षण एवं वर्ण्यते नापोहस्तदा पदार्थोऽपि वाक्यार्थवत् प्रतिभालक्षण एव प्रसक्त इति द्वयोरपिपदवाक्यार्थयोर्विधिरूपत्वम्। अथ प्रतिभायाः प्रतिभान्तराद् विजातीयाव्यवच्छेदोऽस्तीत्यपोहरूपता, न सम्यगेतत; यतो यद्यपि बुद्धर्बुध्द्यन्तराद् घ्यावृत्तिरस्ति तथापि न च तत्र शब्दव्यापारः / तथाहि शब्दादसावुत्पद्यमाना न स्वरूपोत्पादट्यतिरेकणान्यं बुझ्यन्तरव्यवच्छेदलक्षण शब्दादर-वीयमानमंश बिभ्राणा लक्ष्यते किंतर्हि? विधिरूपासायिन्येवोत्यत्तिमती। नच शब्दादनवरीयमानो वस्त्वशः शब्दों युक्तः अतिप्रसङ्गादिति प्रतीतिबा धेतत्वं प्रतिज्ञायाः। अपि च-ये भिन्नसामान्यवचना गवादयः, ये च विशेष्वचनाः शावलेयादयस्ते भवदभिप्रायेण पर्याया प्राप्नुवन्ति, अर्थदाभा-- वात्, वृक्ष-पादपादिशब्दवत् / स च अवस्तुत्वात्, वस्तु-येव हि संसृष्टत्व--एकत्व-नानात्वादिविकल्पाः सम्भवन्ति, नवस्तुन्येवापोहाख्ये परस्पर संसृष्टतादिविकल्पोयुक्त इति कथमेषां भेदः? तदभ्युपगमे वा नियमेन वस्तुत्वापत्तिः। तथाहि- 'ये परस्परं "भेद्यन्ते ते वस्तुरूपाः, यथा स्वलक्षणानि, परस्परं भिद्यन्ते चापोहाः' इति स्वभावहतुः, इति विधिरेव शब्दार्थः / एतेनानुमानबाधितत्वं प्रतिज्ञाया: प्रतिपादितम् / अथावस्तुत्वमभ्युपगम्यतेऽपोहानां तदा नानात्वाभावात पर्यायत्वप्रसङ्ग : इत्येकान्त एषः / न चापोहाभेदात् रक्ता भेदाभावेऽपि तस्य भेदादपर्यायत्वम्, स्वस्तस्य नानात्वाभावभावकत्वात् परतोऽप्यसौ भवन् काल्पनिकः स्या; न हि स्वतोऽसतो सदस्य परतः सम्भवो युक्तः / यथाहि-संसर्गिण: शाबलयादयः आधारतयाऽन्तरङ्गा अपितं स्वरूपतो भेत्तुमशक्ताःबष्वपि शाबलेयादिष्टे कस्यागोव्यवच्छे दलक्षणस्यापोहस्र तेष्वभ्युपगमात-तथा बहिरङ्गभूतैरश्वादिभिरपोरिसौ भिद्यत इत्यपि साहसम्, न हि यस्यान्तरङ्गोऽप्यर्थो न भेदकस्तस्य बहिरङ्गोभावेष्यति बहिरङ्गत्वहानिप्रसङ्गात् / अथान्तरङ्गा एवाधारास्तस्य दकाः, असदेतत, अवस्तुनः सम्बन्धिभेदाद् भेदानुपपत्तेः, व तुन् धपि हि सम्बधिमेदाद भेदो नोपलभ्यते किमुतावस्तुनि निमदार हा हिदेवहिक कवि' (निःस्वभाव तथाहि-देवदत्तादिक मेलमदि) वस्तु युगपत् क्रमण वाऽनेके [ के रसनातिभिरं [ मे सम्बधामान मनासादितभेदमेवोपलन्यते किं पुनर्यदन्यदयावृत्तिरूपम वस्तु. संस्थादेव च क्वचिदसम्बद्धं विजातीयाच्चाऽव्यावृत्तम् अत एटानधि गतविशेषाशं तादृशं सम्बन्धिभेदादपि कथमिव भेदमश्नुवीत? किभवतु नाम सम्बन्धिभेदाद् भेदस्तथापि वस्तुभूतसामान्यानभ्युपगमे - भवतांस एवापाहाश्रयः सम्बन्धी न सिद्धिमासादयति यस्य भेदात्