SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ सद्द सदारसंतोस 338 - अभिधानराजेन्द्रः - भाग 7 सच व्यवहरद्याव-त्तावत् पुत्र्यापयौवनम्। दत्ताऽन्यनगरे साऽस्ति, तत्रैवागाच्च तत्पिता॥२।। विनशन् मा क्रयाणानी-त्यस्थाद्वर्षाः स तत्र च / सार्द्ध संघटितः पुत्र्या, न भवेत्किमजानताम् / / 3 / / वर्षारात्रे व्यतीते च, श्रीदः स्वनगरं ययौ। आनायिता सुता मात्रा, पितरं वीक्ष्य लज्जिता // 4 // आत्मघातं व्यधात्पुत्री, पिता च व्रतमग्रहीत्। तृतीया कथावेश्या कुवेरसेनाऽभूत्, मथुरायां तयाऽजनि। अपत्ययुग्मं तत्स्वस्य,यौवनापहमित्यतः॥१॥ कुबेरदत्त कुबेर-दत्ता नामाङ्कमुद्रया। विभूष्य न्यस्य पेटायां, यमुनायां प्रवाहितम् / / 2 / / तच्च सौर्यपुरेभ्याभ्यां, दृष्ट्रकैकमुपाददे। तदेवोद्वाहित युग्म, दारकोऽपि गतोऽन्यदा // 3 // मथुरायां व्यधात्तत्र, स्वकीयां जननी जनिम्। दारिका तत्स्वसा दारा, धर्मं श्रुत्याऽग्रहीद् व्रतम् // 4 // साऽपि जातावधिज्ञाना, तत्रैव बिहरन्त्यगात् / तस्या एव गृहे तस्थौ, तस्याः पुत्रोऽस्ति पुत्रजः॥५॥ बालं विलोक्य सा साध्वी, तान् बोधयितुमब्रवीत्। भ्राताऽसि तनुजन्माऽसि, वरस्यावरजोऽसि च। भ्रातृव्योऽसि पितृव्योऽसि, पुत्रपुत्रोऽसि चार्भक ! / यश्च ते बालक ! पिता, स मे भवति सोदरः // 7 // पिता पितामहो भर्ता, तनयः श्वशुरोऽपि च। या च बालक ! ते माता, सा मे माता पितामही / / 8 / / भ्रातृजाया वधूः श्वश्रूः, सपत्नी च भवत्यहो। इत्युक्त्या ज्ञापयामास, स्वां कुबेराय मुद्रिकाम् / / 6 / / तां दृष्टा ज्ञापितं सर्व, जज्ञे संबन्धविप्लवम्। कुबेरदत्तःसंवेग-मासाद्य प्राव्रजत्तदा / / 10 / / कुबेरसेना श्राद्धाऽभू-दार्या च बिहृताऽन्यतः।" (एतानैहिकान् दोषान् ज्ञात्वा परस्त्री परिहार्या / ) आ० क०६ अ०। सदारसंतोसिय पुं० (स्वदारसन्तोषिक) स्वदारैः सन्तोषःस्वदारसन्तोषः,स एव स्वदारसन्तोषिकः, स्वदारसन्तोषो या स्थदारसन्तुष्टिः / चतुर्थाणुव्रते, उपा०१ अ०। सदाहिण्ण त्रि० (सदाक्षिण्य) सह दाक्षिण्येन वर्तते सदाक्षिण्यः। दाक्षिण्यगुणशालिनि, दर्श०२ तत्त्व। सदिव्व त्रि० (सदिव्य) सह दिव्यैः सदिव्यम् / गन्धर्वनगरादिके। दिव्योपद्रवे, आव०४ अ०। सदुवाय पुं०(सदुपाय) उपायाभासपरिहारे, यो०बि०। सदेव त्रि० (सदेव) अर्हत्प्रतिमालक्षणे देवे, ध०२ अधि०। सदेवसूरि पुं० (सदेवसूरि) वटगच्छप्रथमसू, ग०३ अधिक सदेस पुं० (सदेश) समानदेशजे, व्य०३ उ०1 *स्वदेश पुं० स्वावासमण्डले,पिं०। सद्द पुं० (शब्द) शब्द्यते-प्रतिपाद्यते वस्त्वनेनेति शब्दः / आ० म०१ अ० शब्दयति-भाषत इति शब्दः। विशे०। "सर्वत्र लव-रामचन्द्रे" // 876 / / इति वलोपः / प्रा० / शषोः सः / / 8 / 1 / 260 / / इति शस्य सः। प्रा०1श्रोत्रेन्द्रियग्राह्यनियतक्रमवर्णात्मनि (द्वा०२६ द्वा०1) ध्यनौ, दश०१अ०रा०1 एगे सद्दे / (सू०४७) स्था०१ ठा०। वाचके, स्था०३ ठा०३ उ०। उत्त० / पञ्चा०। औ०। कालादिभेदेन ध्वनेरभेदं प्रतिपद्यमाने शब्दे, यथा बभूवभवति-भविष्यति- स मेरुरित्यादि। स्या०। शब्दनिक्षेपः नामस्थापनाद्रव्यभावभेदात् चतुर्धा शब्दः / तत्र नामस्थापने सुगमे।। द्रव्यनिक्षेपं दर्शयितुं नियुक्तिकृत् गाथापश्चार्द्धनाहदव्वं सद्दपरिणयं, मावो उ गुणा य कित्ती य॥३२३।। द्रव्य नोआगमतो व्यतिरिक्त शब्दत्वेन यानि भाषाद्रव्याणि परिणतानि तानीह गृह्यन्ते, भावशब्दस्त्यागमतः शब्दे उपयुक्तः, नोआगमतस्तु गुणाः अहिंसादिलक्षणा यतोऽसौ हिंसानृतादिविरतिलक्षणैः गुणैः श्लाघ्यते, कीर्तिश्च यथाभगवत एव चतुस्त्रिंशदतिशयाधुपेतस्य सातिशयरूपसंपत्समन्वितस्येत्यर्हन्निति लोके ख्यातिरिति, नियुक्त्यनुगमादनन्तरं सूत्रानुगमे सूत्रं, तश्चेदम्से मिक्खू वा मिक्खुणी वा मुइंगसद्दाणि वा नंदीसहाणि वा झल्लारीसद्दाणि वा अन्नयराणि वा तहप्पगाराणि विरूवरूवाई सद्दाई वितताई कन्नसोयपडियाए नो अभिसंधारिजा गमणाए। से भिक्खू वा मिक्खुणी वा अहावेगइयाई सद्दाइं सुणेइ, तं जहा- वीणासहाणि वा विपंचीसद्दाणि वा पिप्पी (बद्धी) सगसहाणि वा तूणयसहाणि वा वणयसद्दाणि वा तुंबवीणियसद्दाणि वा ढंकुणसद्दाइं अन्नयराइं तहप्पगाराई विरूवरूवाई सद्दाइं वितताइंकण्णसोयपडियाए नो अभिसंधारिज्जागमणाए। से भिक्खू वा मिक्खुणी वा अहावेगइयाई सराई सुणेइ, तं जहा तालसद्दाणि वा कंसतालसद्दाणि वा लत्तियसद्दाणि वा गोधियसदाणि वा किकिरियासदाणि वा अन्नयराणि तहप्पगाराई विरूवरूवाई सहाई कण्णसोया से भिक्खू वा मिक्खुणी वा अहोवेगइयाई सद्दा० तं जहा-संखसद्दाणि वा वेणुसद्दाणि वा वंससद्दाणि वा खरमुहिसदाणिवा पिरिपिरियासदाणिवाअन्नयराणि वा तहप्पगाराई विरूवरूवाई सद्दाई झुसिराइं कन्नसोय० (सू० 168) से मिक्खू वा भिक्खुणी वा अहावेग-इयाइं सद्दाइं सुणेइ, तं जहा वप्पाणि वा फलिहाणि वा० जाव सराणि वा सागराणि वा सरसरपंतियाणि वा अन्नयराइं तहप्प-गाराई विरूवरूवाई सद्दाई कन्नसोया से मिक्खू वा मिक्खुणी वा अहावेगइयाई सद्दा०, तं जहा कच्छाणि वा ण्माणि वा गहणाणि वा वणाणि वा वणदुम्गाणि वा पव्वयाणि वा पव्वयदुग्गाणि वा अन्न० / / अहा० तहप्पगाराइंगामाणि वा नगराणि वा निगमाणि वा रायहाणाणि वा आसमपट्टणसंनिवेसाणि वा अन्नयराइं तहप्पगाराइं नो अमिसंधारिजा गमणाए। से भिक्खू० अहावेगइयाइं आरामाणि वा
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy