SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ सत्थ 335 - अभिधानराजेन्द्रः - भाग 7 सत्थपरिणामिय ततः ('मंगल' शब्दे षष्ठे भागे 5 पृष्ठे मङ्गलस्य शास्त्राङ्गता उक्ता।) नयस्य भक्तिरेतस्मि-स्तस्य धर्मक्रियाऽपि हि। *स्वस्थ त्रि० स्वस्मिन् तिष्ठतीति स्वस्थः / अनाबाधिते, हा० 32 अन्धप्रेक्षाक्रियातुल्या, कर्मदोषादसत्फला।।२२६।। अष्ट। न यस्य-धर्मार्थिनो भक्तिर्बहुमानरूपा, एतस्मिन्-शास्त्रे तस्य | *सार्थ त्रि० अर्थयुक्ते, बृ०। धर्मक्रियाऽपि हि-देववन्दनादिरूपा, किं पुनरन्यरूपेत्यपि हिशब्दार्थः, भंडीवहिलगभरवह-ओदरिया कप्पडियसत्थो। अन्धप्रेक्षाक्रियातुल्या अन्धस्यावलोकनकृते या प्रेक्षणकक्रिया तत्तुल्या सार्थः पञ्चविधस्तद्यथा-भण्डी-गन्त्री तदुपलक्षितः प्रथमः सार्थः कर्मदोषात्तथाविधमोहोदयादसत्फला-अविद्यमानाभिप्रेतार्था संपद्यत वहिलका:-करभीवेसरबलीवर्दप्रभृतयः तदुपलक्षितो द्वितीयः, इति। भारवहाः-पोट्टलिकावाहकास्तेषां सार्थस्तृतीयः, औदरिका नामएतदपि कुतः? यतः यत्रागतास्तत्र रूपकादिकं प्रक्षिप्य समुद्दिशन्ति समुद्देशनानन्तरं यः श्राद्धो मन्यते मान्या-नहंकारविवर्जितः। भूयोऽप्यग्रतो गच्छन्ति एष चतुर्थः, कार्पटिकाभिक्षाचरास्तैः सह भिक्षा गुणरागी महाभाग-स्तस्य धमक्रिया परा।।२२७।। भ्रमन्तो व्रजन्ति ते सार्थाः पञ्चमः / बृ०१ उ० 3 प्रक० / नि० चू०। यः श्राद्धः-सन्मार्गश्रद्धालुः, मन्यते-बहुमानविषयीकुरुते मान्यान्- | *स्वास्थ्य न० स्वस्थस्य भावः स्वास्थ्यम् / अनाबाधतायाम, हा० देवतादीन, अहंकारविवर्जितोमुक्ताभिमानः, अत एव गुणरागी- 32 अष्ट०। समाधौ, आ० म०१ अ०।ज्ञा०। आव०। स्था०। गुणानुरागवान् महाभागः-प्रशस्याचिन्त्यशक्तिः, किमित्याह-तस्य- सत्थकोस पुं० (शस्त्रकोस) शिरावेधादिशससमुदाये,बृ० 1 उ०३ शारत्रपरतन्त्रतया मान्यमन्तुः,धर्मक्रिया-उक्तरूपापरा प्रकृष्टति। प्रक० / (अस्योपयोगवर्णनं 'राइभोयण शब्दे षष्ठभागे 517 पृष्ठे गतम्।) व्यतिरेकमाह क्षुरनखरदनादिभाजने, ज्ञा० 1 श्रु०१३ अ०।शस्त्रकोशो नखरदच्छेदयस्यत्वनादरःशास्त्रे,तस्य श्रद्धादयो गुणाः। नादिभाजनम्। विपा०१ श्रु०१ अ०। उन्मत्तगुणतुल्यत्वा-न प्रशंसास्पदं सताम्॥२२८|| सत्थग्गहण न० (शस्त्रग्रहण) शस्त्र-खङ्गादितस्य ग्रहणं स्वीकरणम्। यस्य त्वनादरः-अगौरवरूपः शास्त्रे तस्य श्रद्धादयः-श्रद्धासवे- / शस्त्रादिधारणे तेषां वधार्थ व्यापारणे, ग०२ अधि० / गनिर्वेदादयो गुणाः / किमित्याह-उन्मत्तगुणतुल्यत्वात्-तथावि-- सत्थघायक त्रि० (सार्थघातक) सार्थनाशके, प्रश्न०३ आश्र० द्वार। धग्रहावेशात सोन्मादपुरुषशौर्योदार्यादिगुणसदृशत्वान्न प्रशंसारपदं-न सत्थजत्त पुं० (शास्त्रयत्न) शास्त्रे यत्नो यस्येति समासः / आगमे श्लाघास्थानं सताविवेकिनामिति। यतमाने, “पापामयौषधं शास्त्र, शास्त्रं पुण्यनिबन्धनम् / चक्षुः सर्वत्रगं एतदपि कथम्? यतः शास्त्र, शास्त्र सर्वार्थसाधनम्॥१॥" ध०१ अधि०। मलिनस्य यथाऽत्यन्तं, जलं वस्त्रस्य शोधनम्। सत्थजाय न० (शस्त्रजात) आयुधविशेषे, आचा०२ श्रु०१चू०३ अ० अन्तःकरणरत्नस्य, तथाशास्त्रं विदुर्बुधाः।।२२६।। 2 उ०। मलिनस्य-मलवतो यथाऽत्यन्तम्-अतीव जलं-पानीयम् वस्त्रस्य- | सत्थजुत्तिसय न० (शास्त्रयुक्तिशत) शास्त्रस्य युक्तयः तेषां शतम्। प्रतीतरूपस्य शोधनं-शुद्धिहेतुः अन्तःकरणरत्नस्य अन्तः करणंमनः, अनेकागमरहस्यावबोधे, अष्ट०२६ अष्ट। तदेव रत्न, तस्य चिन्तारत्नादिभ्योऽप्यतिशायिनः, तथा शास्त्रं विदुः सत्थजोग (शास्त्रयोग) शास्त्रोक्ते योगे, “यथाशक्त्यप्रमत्तस्य, जानते शोधनं बुधा:-बुद्धिमन्तः। तीव्र श्रद्धावबोधतः / शास्त्रयोगस्त्वखण्डाराधनादुपदिश्यते // 4 // " अतएव द्वा० 16 द्वा०। (अत्रत्या व्याख्या 'जोग' शब्दे चतुर्थभागे 1627 पृष्ठे शास्त्रे भक्तिर्जगद्वन्द्यै-मुक्ते ती परोदिता। गता।) अत्रैवेयमतो न्याया-त्तत्प्राप्त्यासन्नभावतः॥२३०।। सत्थत्थबाहण न० (शास्त्रार्थबाधन) आगमार्थविराधने प्राणाशास्त्र भक्तिरुक्तरूपा जगद्वन्द्यैर्जगत्त्रयपूजनीयस्तीर्थकृ द्भिर्मु- तिपातादिरूपे, पश्चा०१६ विव०। क्त ती-अवशीभूतमुक्तियोषित् समागमविधायिनी पराप्रकृष्टा सत्थपणग न० (सार्थपञ्चक) 'सत्य' शब्दोक्तानां पञ्चानां सार्थानां उदिता-निरूपिता। अत्रैव-शास्त्र एवेयं भक्तिरतो मुक्तिदूति-भावादेव पञ्चतय्याम्, नि० चू०१६ उ०।। हेतोः न्याय्या-संगता / कुत इत्याह-तत्प्राप्त्यासन्नभावतः-- सत्थपत्थावणा स्त्री० (शास्त्रप्रस्तावना) शास्त्रीयोपोद्घाते, स्था० मुक्तिप्राप्तरासन्नभावात् / न हि मुक्तिप्राप्तेरनासन्नः शास्त्रभक्तिमान् 1 ठा०। संपद्यते अतः शास्त्र एवेयं न्याय्येति। यो०बि०। “सुत्तं ति वा तंत तिवा सत्थपरिणामिय त्रि० (शस्त्रपरिणामित) शस्त्रेण रचकायपरकायादिना गंथो ति वा पाठो त्ति वा सत्थं ति वा एगट्ठा"। आ० चू०१ अ०। आचा० / निजींवीकृतं वर्णगन्धरसादिभिश्च परिणमितम्। सूत्र०२ श्रु०१ अ०। शारवस्यादौ प्रयोजनादि उपन्यसनीयम् / आ० म०१ अ०। (अत्रत्या वर्णादीनामन्यथाकरणेनाचित्ती कृतें, भ०७ श०१3० / कृताभिनव्याख्या 'आवस्सयनिज्जुत्ति' शब्दे द्वितीयभागे 456 पृष्ठे गता।) | वपर्याय, भ०५ श०२ उ०।
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy