________________ सण्णिहिसण्णिचय 312 - अभिधानराजेन्द्रः - भाग 7 सत्त द्रव्याणां दध्योदनादीनां तथा सम्यग् निश्चयेन चीयते इति सन्निचयः। | शतपत्त न० (शतपत्र) दलशतकलिते कमले, जं०१ वक्ष०। रा०ा भ०। विनाशिद्रव्याणामभयासितामृद्वीकादीनां संग्रहे, आचा० 1 श्रु०२ अ० सतवाइया स्त्री० (सप्तपादिका) त्रीन्द्रियजीवभेदे, प्रज्ञा०१ पद। 5 उ०। सतारुक न० (शतारुक) क्षुद्रकुष्ठभेदे, प्रश्न०५ संव० द्वार। सह स्त्री० (श्लक्ष्ण) “सूक्ष्म-श्न-ठण-स्न-ह-हु-क्ष्णां ण्हः” | सति खी० (स्मृति चिन्तने, स्था० 4 ठा० 1 उ०। ।।८।२।७५|अनेनात्र क्ष्णस्य णकाराक्रान्तो हकारादेशः। सह। प्रा०। सतिगिच्छा त्रि० (सचिकित्सा)प्रतिक्रियोपेते, पञ्चा०१६ विव०। मसृणे,स० / सू०प्र० / चं० प्र० / श्लक्ष्णपुगलस्कन्धनिष्पन्ने, सतेरा स्त्री० (शतेरा) विदिग्रुचकवास्तव्यायां तृतीयकुमारीमश्लक्ष्णदलनिष्पन्नपटवत् / प्रज्ञा०२ पद / जी० / रा०। ज० / श्ल- हत्तरिकायाम, जं०५ वक्ष०। आ० क० / आ० म०। विद्युत्कुमारक्ष्णपुद्गलनिष्पादितबहिःप्रदेशे, जी०३ प्रति० 4 अधि०। महत्तरिकायाम, आव०१ अ०। औ० स्था०! *सूक्ष्म त्रि० "सूक्ष्म-श्न -ष्ण-स्न-ह-ह-क्षणां पहः" ||8/275 / / | सतोरणवर त्रि० (सतोरणवर) तोरणवरसहिते,रा०। जी०। अनेनात्र सूक्ष्मशब्दसबन्धिनःक्ष्मस्य णकाराक्रान्तो हकारादेशः। सह। सत्त त्रि० (शक्त) समर्थे , विशे० / स्या० / अहोरात्रस्य द्वितीये मुहूर्ते, प्रा०। “अदूतः सूक्ष्मे वा" ||8 / 1 / 18|| अनेनात्रोकारस्य वैकल्पिकः स०३सम०। आचा०। अदादेशः / सोहं ।सुग्रहं / प्रा० / अणुपरिमाणवति,अल्पे च / वाचा *सक्त त्रि० (सुखदुःखेषु बद्धे, आचा०१ श्रु०८ अ०२ उ० / सूत्र०। मृदुलघुस्पर्श, प्रज्ञा०२ पद। गृद्धे, सूत्र०१ श्रु०१अ०१3०।आचा०ाअध्युपपन्ने, सूत्र०१ श्रु०१० सण्हकरणी स्त्री०(श्लक्ष्णकरणी) श्लक्ष्णनि चूर्णरूपाणि द्रव्याणि क्रियन्ते अ०।रते, आचा०। तत्परे, आचा०१ श्रु०१ अ०७ उ०। लग्ने, सूत्र० यस्यां सा श्लक्ष्णकरणी। पेषणशिलायाम्, भ०१६ श०३३० १श्रु०१० उ० / उत्त०। रा०। सण्हपट्ट पु० (श्लक्ष्णपट्ट) श्लक्ष्णं पट्टवृत्ति पट्टसूत्रम् / श्लक्ष्ण *सत्त्व न० (उत्पादव्ययधौव्ययुक्ततारूपायां विद्यमानतायाम, दश० पट्टमये,कल्प०१ अधि०२क्षण। 1 अ० / अने० / अनु० / विशे०। दर्श०। जन्तौ. सूत्र० 1 श्रु०११ अ०। सण्हपट्टभत्तिसयचित्तताणगा स्त्री० (श्लक्ष्णपट्टभक्तिसतचित्तताण) आचा० / सत्तायोगात् सत्त्वाः / स्था० 4 ठा० 2 उ० / “जम्हा सत्ते श्लक्ष्णपट्टसूत्रमयो भक्ति तच्चित्रस्थानको यस्यां सा तथा। घनमसृण सुहासुहेहि कम्मेहिं तम्हा सत्ते वि वत्तव्य सियाआसक्तः शक्तो वा विविधचित्रायां शाटिकायाम्, भ०११ श०३ उ०। समर्थः, सुन्दरासुन्दरासुचेष्टासु / अथवा-सक्तरसम्बद्धः शुभाशुभैः सण्हबायरपुढवीकाइय पुं० (श्लक्ष्णबादरपृथिवीकायिक) पृथ्वी कर्मभिरिति / भ०२ श०१ उ०। आ० चू० / प्राणिनि,ज्ञा०१ श्रु०१६ कायिकभेदे, जी0। “सण्हबायरपुढविकाइया" जी०१ प्रति०। ('पुढवी अ०। सूत्र० / जीवे, विशे० / आव०“प्राणा द्वित्रिचतुःप्रोक्ता, भूतास्तु काइय' शब्दे पञ्चमभागे 673 पृष्ठे व्याख्या गता।) तरवः स्मृताः। जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्त्वा इतीरिताः / / 1 / " सण्हामच्छ पुं० (श्लक्ष्णमत्स्य) मत्स्यभेदे, विपा०। इति वनस्पति-व्यतिरिक्तेषु एकेन्द्रियेषु, स्था०५ ठा०२ उ०। ज्ञा०। सत पुं० (सप्त) 'तदोस्तः' |84307 // इति पैशाच्या तस्य तः। सता जी०। आचा०। संख्याभेदे, प्रा०४ पाद। सतका स्त्री० (सतर्का) स्वकीयमिथ्यात्वविकल्पे, बृ०१ उ०२ प्रक० / "सत्तविराहणपावं, असंखगुणियंतु इमभूयस्स। सतंत त्रि० (स्वतन्त्र) आत्मायत्ते, स्वतन्त्रः कर्ता / विशे० / स्वकार्यकर्तत्व भूयस्स य संखगुणं, पावइ इक्कस्स पाणस्स // 1 // प्रत्यपरनिरपेक्षे, सूत्र०२ श्रु०१ अ०। स्वसिद्धान्ते, नि० चू०११ उ०। बेइंदिय तेइंदिय, चउरिदिय चेति तह य पंचिंदी। सतंतअविरुद्ध त्रि० (स्वतन्त्राविरुद्ध) स्वतन्त्रस्वसिद्धान्त-स्तरिम लक्खसहस्सं तह सय-गुणं च पाव मुणेयव्वं / / 2 / / " नविरुद्धम् / स्वसमयाविरुद्धे, नि० चू०११ उ० / इति गाथाद्वयं कस्मिन् ग्रन्थे विद्यते?, "सत्तविराहणपावमि" त्यादिसतंतविरुद्ध त्रि० (स्वतन्त्रविरुद्ध) स्वसमयविरुद्धे, यथासर्वत्र सर्वकालं गाथाद्वयं छूटकपत्रेषु लिखितं दृश्यते परं न वापि ग्रन्थे। ही०२ प्रका०। नास्त्यात्मति। "अध सव्वत्थ सव्वकालं नऽस्थि आया तो सततविरुद्धं तिर्यड् नरामरलक्षणेषु संसारिजीवेषु, आचा०१ श्रु० 6 अ०५ उ०। भन्नति" नि० चू०१ उ०। दैन्यविनिर्मुक्ते मानसेऽवष्टम्भे, अनु०। सामर्थ्य , ज्ञा०१ श्रु०१६ अ०। सतत न० (सतत) अविच्छिन्ने, प्रश्न०३ आश्र० द्वार। अनवरते, सूत्र० | साहसे, जं०३ वक्ष०ा वीर्यान्तरायकर्मक्षयोपशमादिजन्ये आत्मपरि१ श्रु०१२ अ०॥ णामे, आ० म०१ अ०। प्रभूततरभाषणे पवर्द्धभाने आन्तर उत्साहसतन न० (सदन) “तदोस्तः" ||846307 / / पैशाच्याम् अनेनात्र विशेषे, बृ०५ उ० / परीष। हादिसहने रणाङ्गणे वा अवष्टम्भे स्था० 4 दकारस्य तकारादेशः। सतनम् गृहे, प्रा० 4 पाद। ठा० 3 उ० / प्राणव्यपरोपणसमर्थविद्याप्रयोगे व्यवसिते तन्मानोपमर्दहती सतत्तचिंता स्त्री० (स्वतत्त्वचिन्ता) स्वरूपचिन्तने, पञ्चा० 1 विव०।। अवष्टम्भे व्य०१उ०